Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4621
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttānapāda uvāca / (1.1) Par.?
āśrame vasatas tasya sa dīrghatapaso muneḥ / (1.2) Par.?
kanīyāṃs tanayo deva kathaṃ mṛtyumupāgataḥ // (1.3) Par.?
īśvara uvāca / (2.1) Par.?
śṛṇuṣvaikamanā bhūtvā kathāṃ divyāṃ mahīpate / (2.2) Par.?
śravaṇādeva yasyāstu mucyate sarvakilbiṣaiḥ // (2.3) Par.?
kāśīrājo mahāvīryo mahābalaparākramaḥ / (3.1) Par.?
citrasena iti khyātāṃ dharaṇyāṃ sa narādhipa // (3.2) Par.?
tasya rājye sadā dharmo nādharmo vidyate kvacit / (4.1) Par.?
vedadharmarato nityaṃ prajā dharmeṇa pālayan // (4.2) Par.?
svadharmanirataścaiva yuddhātithyapriyaḥ sadā / (5.1) Par.?
kṣatradharmaṃ samāśritya bhogānbhuṅkte sa kāmataḥ // (5.2) Par.?
kośasyānto na vidyeta hastyaśvarathapattimān / (6.1) Par.?
itihāsapurāṇajñaiḥ paṇḍitaiḥ saha saṃkathām // (6.2) Par.?
kathayanrājate rājā kailāsa iva śaṅkaraḥ / (7.1) Par.?
evaṃ sa pālayanrājyaṃ rājā mantriṇam abravīt // (7.2) Par.?
mṛgayāyāṃ gamiṣyāmi tiṣṭhadhvaṃ rājyapālane / (8.1) Par.?
gamyatāṃ sacivaiḥ prokte gato 'sau vasudhādhipaḥ // (8.2) Par.?
aśvārūḍhāśca dhāvanto rājāno maṇḍalādhipāḥ / (9.1) Par.?
chatraiśchatrāṇi ghṛṣyanto 'nujagmuḥ kānanaṃ prati // (9.2) Par.?
rajastatrotthitaṃ bhaumaṃ gajavājipadāhatam / (10.1) Par.?
tenaitacchāditaṃ sarvaṃ sadiṅmārtaṇḍamaṃlam // (10.2) Par.?
na tatra dṛśyate sūryo na kāṣṭhā na ca candramāḥ / (11.1) Par.?
pādapāśca na dṛśyante giriśṛṅgāṇi sarvataḥ // (11.2) Par.?
parasparaṃ na paśyanti niśārddhe vārṣike yathā / (12.1) Par.?
tatrāsau sumahadyūthaṃ mṛgāṇāṃ samalakṣyata // (12.2) Par.?
adhāvatsahitaḥ sarvaiḥ sa rājā rājaputrakaiḥ / (13.1) Par.?
vṛndāsphoṭo 'bhavat teṣāṃ śīghraṃ jagmurdiśo daśa // (13.2) Par.?
ekamārgagato rājā citraseno mahīpatiḥ / (14.1) Par.?
ekākī sa gatastatra yatra yatra ca te mṛgāḥ // (14.2) Par.?
praviṣṭo 'sau tato durgaṃ kānanaṃ girigahvaram / (15.1) Par.?
vallīgulmasamākīrṇaṃ sthito yatra na lakṣyate // (15.2) Par.?
adṛśyāṃstu mṛgānmatvā diśo rājā vyalokayat / (16.1) Par.?
kāṃ diśaṃ nu gamiṣyāmi kva me sainyasamāgamaḥ // (16.2) Par.?
evaṃ kaṣṭaṃ gato rājā citraseno narādhipaḥ / (17.1) Par.?
vṛkṣacchāyāṃ samāśritya viśrāmamakaronnṛpaḥ // (17.2) Par.?
kṣuttṛṣārto bhramandurge kānane girigahvare / (18.1) Par.?
tato 'paśyatsaro divyaṃ padminīkhaṇḍamaṇḍitam // (18.2) Par.?
haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam / (19.1) Par.?
tato dṛṣṭvā sa rājendraḥ samprahṛṣṭatanūruhaḥ // (19.2) Par.?
kamalāni gṛhītvā tu tataḥ snānaṃ samācarat / (20.1) Par.?
tarpayitvā pitṛdevānmanuṣyāṃśca yathāvidhi // (20.2) Par.?
ācchādya śatapatraiśca pūjayāmāsa śaṅkaram / (21.1) Par.?
yayau pānīyamamalaṃ yathāvatsa samāhitaḥ // (21.2) Par.?
uttīrya salilāttīre dṛṣṭvā vṛkṣaṃ samīpagam / (22.1) Par.?
uttarīyamadhaḥ kṛtvopaviṣṭo dharaṇītale // (22.2) Par.?
cintayannupaviṣṭo 'sau kimadya prakaromyaham / (23.1) Par.?
tatrāsīno dadarśātha vanoddeśe mṛgānbahūn // (23.2) Par.?
kecitpūrvamukhāstatra cāpare dakṣiṇāmukhāḥ / (24.1) Par.?
vāruṇyamimukhāḥ kecit kecit kauberadiṅmukhāḥ // (24.2) Par.?
kecin nidrāparāḥ kecidūrdhvakarṇāḥ sthitāḥ pare / (25.1) Par.?
mṛgamadhye sthito yogī ṛkṣaśṛṅgo mahātapāḥ // (25.2) Par.?
mṛgāndṛṣṭvā tato rājā āhārārtham acintayat / (26.1) Par.?
hatvaiteṣu mṛgaṃ kaṃcidbhakṣayāmi yadṛcchayā // (26.2) Par.?
svasthāvastho bhaviṣyāmi mṛgamāṃsasya bhakṣaṇāt / (27.1) Par.?
kāśīṃ prati gamiṣyāmi mārgamanviṣya yatnataḥ // (27.2) Par.?
vicintyaivaṃ tato rājā vṛkṣamūlamupāśritaḥ / (28.1) Par.?
cāpaṃ gṛhya karāgreṇa sa śaraṃ saṃdadhe tataḥ // (28.2) Par.?
vicikṣepa śaraṃ tatra yatra te bahavo mṛgāḥ / (29.1) Par.?
teṣāṃ madhye sa vai viddha ṛkṣaśṛṅgo mahātapāḥ // (29.2) Par.?
jagmustrastāstu te sarve śabdaṃ kṛtvā vanaukasaḥ / (30.1) Par.?
sa ṛṣiḥ patitas tatra kṛṣṇa kṛṣṇeti cābravīt // (30.2) Par.?
hāhā kaṣṭaṃ kṛtaṃ tena yenāhaṃ ghātito 'dhunā / (31.1) Par.?
kasyaiṣā durmatirjātā pāpabuddher mamopari // (31.2) Par.?
mṛgamadhye sthitaścāhaṃ na kaṃcid uparodhaye / (32.1) Par.?
tāṃ vācaṃ mānuṣīṃ śrutvā sa rājā vismayānvitaḥ // (32.2) Par.?
śīghraṃ gatvā tato 'paśyad brāhmaṇaṃ brahmatejasā / (33.1) Par.?
hāhā kaṣṭaṃ kṛtaṃ me 'dya yenāsau ghātito dvijaḥ // (33.2) Par.?
citrasena uvāca / (34.1) Par.?
akāmādghātitastvaṃ tu mṛgabhrāntyā mayānagha / (34.2) Par.?
gṛhītvā bahudārūṇi svatanuṃ dāhayāmyaham // (34.3) Par.?
dṛṣṭādṛṣṭaṃ tu yatkiṃcinna samaṃ brahmahatyayā / (35.1) Par.?
anyathā brahmahatyāyāḥ śuddhir me na bhaviṣyati // (35.2) Par.?
ṛkṣaśṛṅga uvāca / (36.1) Par.?
na te siddhir bhavet kācinmayi pañcatvamāgate / (36.2) Par.?
bahvyo hatyā bhaviṣyanti vināśe mama sāmpratam // (36.3) Par.?
jananī me pitā vṛddho bhrātaraśca tapasvinaḥ / (37.1) Par.?
bhrātṛjāyā mariṣyanti mayi pañcatvam āgate // (37.2) Par.?
etā hatyā bhaviṣyanti kathaṃ śuddhirbhavet tava / (38.1) Par.?
upāyaṃ kathayiṣyāmi taṃ kartuṃ yadi manyase // (38.2) Par.?
citrasena uvāca / (39.1) Par.?
upāyaḥ kathyatāṃ me 'dya yaste manasi vartate / (39.2) Par.?
kariṣye tamahaṃ sarvaṃ yatnenāpi mahāmune // (39.3) Par.?
ṛkṣaśṛṅga uvāca / (40.1) Par.?
pṛcchāmi tvāṃ kathaṃ ko vā kutastvamiha cāgataḥ / (40.2) Par.?
brahmakṣatraviśāṃ madhye ko bhavānuta śūdrajaḥ // (40.3) Par.?
citrasena uvāca / (41.1) Par.?
nāhaṃ śūdro 'smi bhostāta na vaiśyo brāhmaṇo na vā / (41.2) Par.?
na cāntyajo 'smi viprendra kṣatriyo 'smi mahāmune // (41.3) Par.?
dharmajñaśca kṛtajñaśca sarvasattvahite rataḥ / (42.1) Par.?
akāmāt pātakaṃ jātaṃ kathaṃ śuddhirbhaviṣyati // (42.2) Par.?
ṛkṣaśṛṅga uvāca / (43.1) Par.?
māṃ gṛhītvā āśramaṃ gaccha yatra tau pitarau mama / (43.2) Par.?
āvedayasva cātmānaṃ putraghātinam āturam // (43.3) Par.?
te dṛṣṭvā māṃ kariṣyanti kāruṇyaṃ ca tavopari / (44.1) Par.?
upāyaṃ kathayiṣyanti yena śāntirbhaviṣyati // (44.2) Par.?
tasya tadvacanaṃ śrutvā citraseno nṛpottama / (45.1) Par.?
skandhe kṛtvā tu taṃ vipraṃ jagāmāśramasannidhau // (45.2) Par.?
na śaknoti yadā voḍhuṃ viśrāmyati punaḥpunaḥ / (46.1) Par.?
tāvat paśyati taṃ vipraṃ mūrchitaṃ vikalendriyam // (46.2) Par.?
mumoca citrasenas taṃ chāyāyāṃ vaṭabhūruhaḥ / (47.1) Par.?
vastraṃ caturguṇaṃ kṛtvā cakre vātaṃ muhurmuhuḥ // (47.2) Par.?
paśyatas tasya rājendra ṛkṣaśṛṅgo mahātapāḥ / (48.1) Par.?
pañcatvamagamacchīghraṃ dhyānayogena yogavit // (48.2) Par.?
dāhayāmāsa taṃ vipraṃ vidhidṛṣṭena karmaṇā / (49.1) Par.?
snānaṃ kṛtvā sa śokārto vilalāpa muhurmuhuḥ // (49.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye ṛkṣaśṛṅgasvargagamanavarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ // (50.1) Par.?
Duration=0.37497496604919 secs.