Occurrences

Vaikhānasagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Liṅgapurāṇa
Vaikhānasadharmasūtra
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasārṇava
Ānandakanda

Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 9.0 vanasthasya śrāmaṇakāgneḥ kuṇḍam ādhānaviśeṣaṃ ca dharme vakṣyāmaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 28.0 samāpte kuśataruṇān ādāyānaḍuhena mūle kuṇḍaṃ kṛtvā yathāsūktaṃ kuśeṣv apo niṣiñcati //
Arthaśāstra
ArthaŚ, 2, 5, 7.1 koṣṭhāgāre varṣamānam aratnimukhaṃ kuṇḍaṃ sthāpayet //
Mahābhārata
MBh, 1, 119, 38.27 ekocchvāsāt tataḥ kuṇḍaṃ pibati sma mahābalaḥ /
MBh, 1, 119, 43.92 ekocchvāsāt tadā kuṇḍaṃ pibati sma mahābalaḥ /
Liṅgapurāṇa
LiPur, 2, 22, 67.1 kuṇḍaṃ ca paścime kuryādvartulaṃ caiva mekhalam /
LiPur, 2, 25, 3.1 nityahomāgnikuṇḍaṃ ca trimekhalasamāyutam /
LiPur, 2, 25, 6.2 netreṇālokya vai kuṇḍaṃ ṣaḍrekhāḥ kārayedbudhaḥ //
LiPur, 2, 28, 21.2 ardhacandraṃ trikoṇaṃ ca vartulaṃ kuṇḍameva ca //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
Garuḍapurāṇa
GarPur, 1, 22, 11.2 āgneyyāṃ kārayet kuṇḍam ardhacandranibhaṃ śubham //
GarPur, 1, 43, 27.1 agnikuṇḍaṃ vimānaṃ ca maṇḍapaṃ gṛhameva ca /
GarPur, 1, 48, 64.1 kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ /
GarPur, 1, 48, 66.2 pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ //
Kālikāpurāṇa
KālPur, 55, 71.1 kuṇḍaṃ maṇḍalavatkṛtvā cāṣṭamyāṃ samupoṣitaḥ /
Mātṛkābhedatantra
MBhT, 9, 12.2 ṣoḍaśāṅgulimānaṃ hi kuṇḍaṃ kuryāt sulakṣaṇam //
MBhT, 9, 23.1 vahnisthite maheśāni na spṛśet kuṇḍam uttamam /
Rasārṇava
RArṇ, 2, 77.2 kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam //
Ānandakanda
ĀK, 1, 12, 149.2 gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam //