UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7337
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Concerning the protection of (the kings) own person
śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ // (1.1)
Par.?
pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitam anuraktaṃ kṛtakarmāṇaṃ ca janam āsannaṃ kurvīta nānyatodeśīyam akṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam // (2.1)
Par.?
antarvaṃśikasainyaṃ rājānam antaḥpuraṃ ca rakṣet // (3.1)
Par.?
gupte deśe māhānasikaḥ sarvam āsvādabāhulyena karma kārayet // (4.1)
Par.?
tad rājā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaśca baliṃ kṛtvā // (5.1)
Par.?
agner jvālādhūmanīlatā śabdasphoṭanaṃ ca viṣayuktasya vayasāṃ vipattiśca // (6.1)
Par.?
annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni // (7.1)
Par.?
viṣapradasya tu śuṣkaśyāvavaktratā vāksaṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākyaviprekṣaṇam āvegaḥ karmaṇi svabhūmau cānavasthānam iti // (8.1)
Par.?
tasmād asya jāṅgulīvido bhiṣajaścāsannāḥ syuḥ // (9.1)
Par.?
bhiṣagbhaiṣajyāgārād āsvādaviśuddham auṣadhaṃ gṛhītvā pācakapeṣakābhyām ātmanā ca pratisvādya rājñe prayacchet // (10.1)
Par.?
pānaṃ pānīyaṃ cauṣadhena vyākhyātam // (11.1)
Par.?
kalpakaprasādhakāḥ snānaśuddhavastrahastāḥ samudram upakaraṇam antarvaṃśikahastād ādāya paricareyuḥ // (12.1)
Par.?
snāpakasaṃvāhakāstarakarajakamālākārakarma dāsyaḥ prasiddhaśaucāḥ kuryuḥ tābhir adhiṣṭhitā vā śilpinaḥ // (13.1)
Par.?
ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca // (14.1)
Par.?
etena parasmād āgatakaṃ vyākhyātam // (15.1)
Par.?
kuśīlavāḥ śastrāgnirasakrīḍāvarjaṃ narmayeyuḥ // (16.1)
Par.?
ātodyāni caiṣām antastiṣṭheyuḥ aśvarathadvipālaṃkārāśca // (17.1)
Par.?
āptapuruṣādhiṣṭhitaṃ yānavāhanam ārohet nāvaṃ cāptanāvikādhiṣṭhitam // (18.1)
Par.?
anyanaupratibaddhāṃ vātavegavaśāṃ ca nopeyāt // (19.1)
Par.?
udakānte sainyam āsīta // (20.1)
Par.?
matsyagrāhaviśuddham udakam avagāheta // (21.1)
Par.?
vyālagrāhaviśuddham udyānaṃ gacchet // (22.1)
Par.?
lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet // (23.1)
Par.?
āptaśastragrāhādhiṣṭhitaḥ siddhatāpasaṃ paśyenmantripariṣadā saha sāmantadūtam // (24.1)
Par.?
saṃnaddho 'śvaṃ hastinaṃ vārūḍhaḥ saṃnaddham anīkaṃ paśyet // (25.1)
Par.?
niryāṇe 'bhiyāne ca rājamārgam ubhayataḥ kṛtārakṣaṃ śastribhir daṇḍibhiścāpāstaśastrahastapravrajitavyaṅgaṃ gacchet // (26.1) Par.?
na puruṣasambādham avagāheta // (27.1)
Par.?
yātrāsamājotsavapravahaṇāni ca daśavargikādhiṣṭhitāni gacchet // (28.1)
Par.?
yathā ca yogapuruṣair anyān rājādhitiṣṭhati / (29.1)
Par.?
tathāyam anyābādhebhyo rakṣed ātmānam ātmavān // (29.2)
Par.?
Duration=0.26171803474426 secs.