Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Teacher (guru) and pupil (śiṣya), ācārya, study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13580
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athānuvācanasya // (1) Par.?
agner uttarata upaviśataḥ // (2) Par.?
prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ // (3) Par.?
abhivādya pādāv ācāryasya pāṇī prakṣālya // (4) Par.?
dakṣiṇena jānunākramya mūle kuśataruṇān // (5) Par.?
dakṣiṇottarābhyāṃ pāṇibhyāṃ madhye parigṛhya // (6) Par.?
tānt savyenācāryo 'gre saṃgṛhya dakṣiṇenādbhiḥ pariṣiñcann athetaraṃ vācayati // (7) Par.?
sāvitrīṃ bho 3 anubrūhītītaraḥ // (8) Par.?
sāvitrīṃ te 'nubravīmīty ācāryaḥ // (9) Par.?
gāyatrīṃ bho 3 anubrūhītītaro gāyatrīṃ te 'nubravīmīty ācāryaḥ // (10) Par.?
vaiśvāmitrīṃ bho 3 anubrūhītītaro vaiśvāmitrīṃ te 'nubravīmīty ācāryaḥ // (11) Par.?
ṛṣīn bho 3 anubrūhītītara ṛṣīṃs te 'nubravīmīty ācāryaḥ // (12) Par.?
devatā bho 3 anubrūhītītaro devatās te 'nubravīmīty ācāryaḥ // (13) Par.?
chandāṃsi bho 3 anubrūhītītaraś chandāṃsi te 'nubravīmīty ācāryaḥ // (14) Par.?
śrutiṃ bho 3 anubrūhītītaraḥ śrutiṃ te 'nubravīmīty ācāryaḥ // (15) Par.?
smṛtiṃ bho 3 anubrūhītītaraḥ smṛtiṃ te 'nubravīmīty ācāryaḥ // (16) Par.?
śraddhāmedhe bho 3 anubrūhītītaraḥ śraddhāmedhe te 'nubravīmīty ācāryaḥ // (17) Par.?
evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt // (18) Par.?
api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ // (19) Par.?
evam ekaikam ṛṣim anuvākaṃ vānubrūyāt // (20) Par.?
kṣudrasūkteṣv anuvākam // (21) Par.?
yāvad vā gurur manyeta // (22) Par.?
ādyottame kāmaṃ sūkte vānubrūyād ṛṣeḥ // (23) Par.?
anuvākasya vā // (24) Par.?
ekaikaṃ sūktādāv iti // (25) Par.?
eṣā prabhṛtir iti kāmaṃ sūktādāv ācārya iti // (26) Par.?
etad ṛṣisvādhyāye vyākhyātam // (27) Par.?
samāpte kuśataruṇān ādāyānaḍuhena mūle kuṇḍaṃ kṛtvā yathāsūktaṃ kuśeṣv apo niṣiñcati // (28) Par.?
ahaḥśeṣaṃ sthānam upavāsaś ca // (29) Par.?
Duration=0.047785043716431 secs.