Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7286
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
The work of storekeeping by the director of stories
saṃnidhātā kośagṛhaṃ paṇyagṛhaṃ koṣṭhāgāraṃ kupyagṛham āyudhāgāraṃ bandhanāgāraṃ ca kārayet // (1.1) Par.?
caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet // (2.1) Par.?
tasyoparyubhayatoniṣedhaṃ sapragrīvam aiṣṭakaṃ bhāṇḍavāhinīparikṣiptaṃ kośagṛhaṃ kārayet prāsādaṃ vā // (3.1) Par.?
janapadānte dhruvanidhim āpadartham abhityaktaiḥ kārayet // (4.1) Par.?
pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet // (5.1) Par.?
sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet // (6.1) Par.?
koṣṭhāgāre varṣamānam aratnimukhaṃ kuṇḍaṃ sthāpayet // (7.1) Par.?
tajjātakaraṇādhiṣṭhitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ phalgu kupyaṃ vā pratigṛhṇīyāt // (8.1) Par.?
tatra ratnopadhāv uttamo daṇḍaḥ kartuḥ kārayituśca sāropadhau madhyamaḥ phalgukupyopadhau tacca tāvacca daṇḍaḥ // (9.1) Par.?
rūpadarśakaviśuddhaṃ hiraṇyaṃ pratigṛhṇīyāt // (10.1) Par.?
aśuddhaṃ chedayet // (11.1) Par.?
āhartuḥ pūrvaḥ sāhasadaṇḍaḥ // (12.1) Par.?
śuddhaṃ pūrṇam abhinavaṃ ca dhānyaṃ pratigṛhṇīyāt // (13.1) Par.?
viparyaye mūlyadviguṇo daṇḍaḥ // (14.1) Par.?
tena paṇyaṃ kupyam āyudhaṃ ca vyākhyātam // (15.1) Par.?
sarvādhikaraṇeṣu yuktopayuktatatpuruṣāṇāṃ paṇādicatuṣpaṇaparamāpahāreṣu pūrvamadhyamottamavadhā daṇḍāḥ // (16.1) Par.?
kośādhiṣṭhitasya kośāvacchede ghātaḥ // (17.1) Par.?
tadvaiyāvṛtyakarāṇām ardhadaṇḍāḥ // (18.1) Par.?
paribhāṣaṇam avijñāte // (19.1) Par.?
corāṇām abhipradharṣaṇe citro ghātaḥ // (20.1) Par.?
tasmād āptapuruṣādhiṣṭhitaḥ saṃnidhātā nicayān anutiṣṭhet // (21.1) Par.?
bāhyam abhyantaraṃ cāyaṃ vidyād varṣaśatād api / (22.1) Par.?
yathā pṛṣṭo na sajjeta vyaye śeṣe ca saṃcaye // (22.2) Par.?
Duration=0.048404932022095 secs.