Occurrences

Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Kathāsaritsāgara
Ānandakanda
Gokarṇapurāṇasāraḥ
Sātvatatantra

Avadānaśataka
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
AvŚat, 13, 1.5 tāni devatāsahasrāṇy āyācante tadyathā śivavaruṇakuberavāsavādīni /
AvŚat, 14, 1.3 tato janakāyo rogaiḥ pīḍitaḥ tāni tāni devatāsahasrāṇy āyācate śivavaruṇakuberavāsavādīni /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
Carakasaṃhitā
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Lalitavistara
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
Mahābhārata
MBh, 2, 52, 3.1 sa rājagṛham āsādya kuberabhavanopamam /
MBh, 3, 140, 9.1 kuberasacivāścānye raudrā maitrāś ca rākṣasāḥ /
MBh, 3, 140, 11.2 nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati //
MBh, 3, 151, 2.1 kuberabhavanābhyāśe jātāṃ parvatanirjhare /
MBh, 3, 158, 9.1 kuberasadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān /
MBh, 3, 158, 14.2 sahitāḥ pratyapadyanta kuberasadanaṃ prati //
MBh, 3, 159, 31.1 pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati /
MBh, 3, 174, 2.2 kuberakāntaṃ bharatarṣabhāṇāṃ mahīdharaṃ vāridharaprakāśam //
MBh, 3, 174, 9.2 kuberakāntāṃ nalinīṃ viśokāḥ saṃpaśyamānāḥ surasiddhajuṣṭām //
MBh, 3, 229, 19.2 kuberabhavanād rājann ājagāma gaṇāvṛtaḥ //
MBh, 5, 62, 24.1 āśīviṣai rakṣyamāṇaṃ kuberadayitaṃ bhṛśam /
MBh, 5, 137, 15.1 kuberasadanaṃ prāpya tato ratnānyavāpya ca /
MBh, 8, 26, 60.1 yamavaruṇakuberavāsavā vā yadi yugapat sagaṇā mahāhave /
MBh, 8, 68, 11.1 kuberavaivasvatavāsavānāṃ tulyaprabhāvāmbupateś ca vīrāḥ /
MBh, 12, 5, 13.2 kuberadroṇayoścaiva kṛpasya ca mahātmanaḥ //
MBh, 12, 44, 10.2 kuberabhavanaprakhyaṃ maṇihemavibhūṣitam //
MBh, 14, 8, 7.1 ramate bhagavāṃstatra kuberānucaraiḥ saha /
MBh, 15, 27, 11.1 tataḥ kuberabhavanaṃ gāndhārīsahito nṛpaḥ /
Rāmāyaṇa
Rām, Ay, 85, 41.2 āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ //
Rām, Ki, 42, 20.2 kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā //
Rām, Su, 2, 20.2 acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā //
Rām, Su, 5, 40.2 manoramam asaṃbādhaṃ kuberabhavanaṃ yathā //
Rām, Yu, 51, 39.2 tān ahaṃ yodhayiṣyāmi kuberavaruṇāvapi //
Rām, Yu, 63, 38.1 prahrādabalivṛtraghnakuberavaruṇopama /
Rām, Yu, 110, 23.2 prahṛṣṭaśca pratītaśca babhau rāmaḥ kuberavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 4.2 yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye //
Divyāvadāna
Divyāv, 1, 5.0 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām //
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 18, 59.1 yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ //
Harṣacarita
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Kumārasaṃbhava
KumSaṃ, 3, 25.1 kuberaguptāṃ diśam uṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya /
KumSaṃ, 7, 30.1 tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam /
Kūrmapurāṇa
KūPur, 2, 36, 29.2 prāṇāṃstatra parityajya kuberānucaro bhavet //
Liṅgapurāṇa
LiPur, 1, 51, 22.2 suvarṇamaṇisopānā kuberaśikhare śubhe //
LiPur, 1, 98, 37.2 kuberabandhuḥ śrīkaṇṭho lokavarṇottamottamaḥ //
LiPur, 2, 46, 19.1 pitaro munayaḥ sarve kuberādyāśca suprabhāḥ /
Matsyapurāṇa
MPur, 121, 18.1 kuberānucarastasminprahetitanayo vaśī /
MPur, 121, 63.1 kuberānucarā hyete catvārastatsamāśritāḥ /
MPur, 137, 32.2 yamavaruṇakuberaṣaṇmukhaistatsaha gaṇapairapi hanmi tāvadeva //
Suśrutasaṃhitā
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Viṣṇupurāṇa
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
Abhidhānacintāmaṇi
AbhCint, 2, 103.2 paulastyavaiśravaṇaratnakarāḥ kuberayakṣau nṛdharmadhanadau naravāhanaśca //
Kathāsaritsāgara
KSS, 3, 5, 107.1 tataḥ kuberatilakām alakāsaṅgaśaṃsinīm /
Ānandakanda
ĀK, 1, 2, 140.1 tāmrabaddhaṃ ramāvāṇīkuberendrajalādhipāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 86.2 snātvā vaiśravaṇe tīrthe kubereśvaram arcayet //
Sātvatatantra
SātT, 9, 26.2 kuberādyā devatāś ca nandīśādyāś ca me gaṇāḥ //