Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Skandapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
Aitareyopaniṣad
AU, 2, 3, 1.3 so 'gra eva kumāraṃ janmano 'gre 'dhi bhāvayati /
AU, 2, 3, 1.4 sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai /
Atharvaveda (Paippalāda)
AVP, 5, 12, 7.2 evā tvam asyā nir bhinddhi kumāraṃ yonyā adhi //
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 5.2 vi mātaraṃ ca putraṃ ca vi kumāraṃ jarāyuṇāva jarāyu padyatām //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 2.1 jātaṃ kumāramabhimantrayate adbhyaḥ sambhūtaḥ ityetenānuvākena //
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati yā jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
BaudhGS, 2, 5, 7.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā kumāraṃ bhojayitvā tasya caulavattūṣṇīṃ keśān oṣya snātaṃ śucivāsasaṃ baddhaśikhaṃ yajñopavītaṃ pratimuñcan vācayati /
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 10.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.14 tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti /
Gobhilagṛhyasūtra
GobhGS, 2, 4, 7.0 tasyāḥ kumāram upastha ādadhyuḥ //
GobhGS, 2, 4, 10.0 utthāpya kumāraṃ dhruvā ājyāhutīr juhoty aṣṭāv iha dhṛtir iti //
GobhGS, 2, 7, 17.0 yadāsmai kumāraṃ jātam ācakṣīrann atha brūyāt kāṅkṣata nābhikṛntanena stanapratidhānena ceti //
GobhGS, 2, 8, 1.0 jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate //
GobhGS, 2, 8, 2.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ pitre prayacchaty udakśirasam //
GobhGS, 2, 8, 10.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ kartre prayacchaty udakśirasam //
GobhGS, 2, 9, 8.0 atha mātā śucinā vasanena kumāram ācchādya paścād agner udagagreṣu darbheṣu prācy upaviśati //
Gopathabrāhmaṇa
GB, 2, 6, 7, 32.0 ye ha vā etāni nānūpeyur yathā retaḥ siktaṃ vilumpet kumāraṃ vā jātam aṅgaśo vibhajet tādṛk tat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 1.0 kumāram āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanāyata iti //
HirGS, 2, 3, 2.1 jāte 'śmani paraśuṃ nidhāyopariṣṭāddhiraṇyaṃ teṣūttarādhareṣūpariṣṭāt kumāraṃ dhārayati /
HirGS, 2, 3, 9.1 athāto medhājananaṃ darbheṇa hiraṇyaṃ prabadhya tad antardhāyopariṣṭāt prāñcaṃ kumāraṃ dhāryamāṇaṃ ghṛtaṃ prāśayati /
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
HirGS, 2, 7, 4.1 kumāram evāhaṃ varaṃ vṛṇa iti //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 5.0 kumāram upastha ādhāya śakaloṭān āvapet phalāni vā //
JaimGS, 1, 22, 6.0 utthāpya kumāram anvārabdhāyāṃ juhuyād iha dhṛtir ityaṣṭābhiḥ svāhākārāntaiḥ //
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
Jaiminīyabrāhmaṇa
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
Kauśikasūtra
KauśS, 7, 5, 13.0 tubhyam eva jarimanniti kumāraṃ mātāpitarau triḥ samprayacchete //
KauśS, 7, 9, 18.1 śive te stām iti kumāraṃ prathamaṃ nirṇayati //
KauśS, 11, 10, 6.1 ā dhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
Kaṭhopaniṣad
KaṭhUp, 1, 2.1 taṃ ha kumāraṃ santaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśa /
Khādiragṛhyasūtra
KhādGS, 2, 2, 34.0 aṅguṣṭhenānāmikayā cādāya kumāraṃ prāśayediyamājñeti //
KhādGS, 2, 3, 1.0 jananājjyautsne tṛtīye tṛtīyāyāṃ prātaḥ snāpya kumāramastamite śāntāsu dikṣu pitā candramasamupatiṣṭhet prāñjaliḥ //
KhādGS, 2, 3, 7.0 snāpya kumāraṃ kariṣyata upaviṣṭasya śucinācchādya mātā prayacched udakchirasam //
KhādGS, 2, 3, 19.0 mātā ca kumāramādāya //
Kāṭhakagṛhyasūtra
KāṭhGS, 37, 4.0 abhyāvartasveti kumāram abhyudānayanti //
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
Pañcaviṃśabrāhmaṇa
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 24.3 yat te devā varam adaduḥ sa tvaṃ kumārameva vā vṛṇīthāḥ /
PārGS, 2, 1, 5.0 brāhmaṇānbhojayitvā mātā kumāram ādāyāplāvyāhate vāsasī paridhāpyāṅka ādhāya paścādagnerupaviśati //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 1.7 kumāram ājyaśeṣaṃ prāśayet /
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 5, 5.0 snātvācāntaṃ puṇyāhaṃ vācayitvā bhuktavantam āsayati dakṣiṇe kumāram //
VaikhGS, 3, 14, 12.0 tasyoparyaṅgādaṅgāditi kumāramekayā striyā dhārayet //
VaikhGS, 3, 22, 4.0 prāṅmukhaṃ maṅgalayuktaṃ kumāraṃ viṣṭaramāropya bhūr apām iti pāyasam annaṃ prāśayet //
VaikhGS, 3, 22, 7.0 puṣpāpūpadakṣiṇādisambhārān kumāraṃ ca gṛhītvā kanikradādim ālayaṃ guhasya gacchet //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 33.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
Vārāhagṛhyasūtra
VārGS, 2, 4.1 agner abhyāhitasya parisamūḍhasya paristīrṇasya paścād ahate vāsasi kumāraṃ prākśirasam uttānaṃ saṃveśya palāśasya madhyamaṃ parṇaṃ praveṣṭya tenāsya karṇāv ājaped bhūs tvayi dadhānīti dakṣiṇe /
VārGS, 2, 8.1 kāṃsye camase vāhūtisampātān avanīya tasmin suvarṇaṃ saṃnighṛṣya vyāhṛtibhiḥ kumāraṃ catuḥ prāśayet /
VārGS, 3, 12.1 agnidhanvantarī putravratī chāgameṣābhyām iṣṭvā dīrghāṇāṃ vyāhṛtibhiḥ kumāraṃ catuḥ prāśayet /
VārGS, 5, 6.0 kumāraṃ paryuptinaṃ snātam abhyaktaśirasam upasparśanakalpe nopaspṛṣṭam agner dakṣiṇato 'vasthāpya dadhikrāvṇo akāriṣam iti dadhnaḥ kumāraṃ triḥ prāśayet //
VārGS, 5, 6.0 kumāraṃ paryuptinaṃ snātam abhyaktaśirasam upasparśanakalpe nopaspṛṣṭam agner dakṣiṇato 'vasthāpya dadhikrāvṇo akāriṣam iti dadhnaḥ kumāraṃ triḥ prāśayet //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 36.2 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
Āpastambagṛhyasūtra
ĀpGS, 10, 5.1 brāhmaṇān bhojayitvāśiṣo vācayitvā kumāraṃ bhojayitvānuvākasya prathamena yajuṣāpaḥ saṃsṛjyoṣṇāḥ śītāsv ānīyottarayā śira unatti //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
ĀpGS, 16, 1.1 janmano 'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvāśiṣo vācayitvā dadhi madhu ghṛtam odanam iti saṃsṛjyottarair mantraiḥ kumāraṃ prāśayet //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
ĀpGS, 18, 3.1 śaṅkhinaṃ kumāraṃ tapoyukta uttarābhyām abhimantryottarayodakumbhena śirasto 'vanayet prātar madhyandine sāyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
ĀśvGS, 1, 19, 10.0 alaṃkṛtaṃ kumāraṃ kuśalīkṛtaśirasam ahatena vāsasā saṃvītam aiṇeyena vājinena brāhmaṇaṃ rauraveṇa kṣatriyam ājena vaiśyam //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 8.0 atra haike kumāram utsaṅgam ānayanty ubhayataḥ sujātam ā te yonim ity etayā //
ŚāṅkhGS, 1, 24, 2.0 jātaṃ kumāraṃ trir abhyavānyānuprāṇyād ṛcā prāṇihi yajuṣā samanihi sāmnodanihīti //
Ṛgveda
ṚV, 4, 15, 10.1 taṃ yuvaṃ devāv aśvinā kumāraṃ sāhadevyam /
ṚV, 5, 2, 1.1 kumāram mātā yuvatiḥ samubdhaṃ guhā bibharti na dadāti pitre /
ṚV, 5, 2, 2.1 kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna /
ṚV, 10, 135, 5.1 kaḥ kumāram ajanayad rathaṃ ko nir avartayat /
Avadānaśataka
AvŚat, 21, 3.2 tad arhati devaś candanaṃ kumāram utsraṣṭum /
Buddhacarita
BCar, 1, 59.2 ādāya dhātryaṅkagataṃ kumāraṃ saṃdarśayāmāsa tapodhanāya //
BCar, 2, 19.1 tataḥ kumāraṃ suragarbhakalpaṃ snehena bhāvena ca nirviśeṣam /
BCar, 3, 22.1 taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ /
BCar, 3, 53.2 vyatyasya sūtaṃ ca rathaṃ ca rājā prasthāpayāmāsa bahiḥ kumāram //
BCar, 4, 53.2 kumāraṃ vividhaistaistair upacakramire nayaiḥ //
Carakasaṃhitā
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 51.1 vṛtte ca nāmakarmaṇi kumāraṃ parīkṣitumupakrametāyuṣaḥ pramāṇajñānahetoḥ /
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Śār., 8, 65.1 yadi tvāturyaṃ kiṃcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṃkaraṃ karma pravartayan /
Ca, Śār., 8, 66.0 evamenaṃ kumāram ā yauvanaprāpter dharmārthakauśalāgamanāccānupālayet //
Lalitavistara
LalVis, 7, 85.5 ekaikā evamāhur ahaṃ kumāramupasthāsya iti /
LalVis, 7, 85.9 eṣā samarthā kumāraṃ samyaksukhena saṃvardhayitum rājānaṃ ca śuddhodanamabhidhārayitum /
LalVis, 7, 85.11 iti hi mahāprajāpatī gautamī kumāraṃ saṃvardhayati sma /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 7, 93.2 atha khalu rājā śuddhodanaḥ sarvārthasiddhaṃ kumāramubhābhyāṃ pāṇibhyāṃ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma //
LalVis, 8, 3.2 sādhviti pratiśrutya mahāprajāpatī gautamī kumāraṃ maṇḍayati sma //
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.5 iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma /
LalVis, 11, 6.1 tataste 'dhastādavalokayanto 'drākṣuḥ kumāraṃ śriyā tejasā ca jājvalyamānam /
LalVis, 11, 20.4 tatra mahājanakāyo nirdhāvito 'bhūt kumāraṃ parigaveṣamāṇaḥ /
LalVis, 12, 34.2 sā āha na vayaṃ kumāraṃ vyalaṃkariṣyāmaḥ alaṃkariṣyāmo vayaṃ kumāram /
LalVis, 12, 34.2 sā āha na vayaṃ kumāraṃ vyalaṃkariṣyāmaḥ alaṃkariṣyāmo vayaṃ kumāram /
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
LalVis, 14, 6.2 yannvahaṃ kumāramudyānabhūmimabhiniṣkrāmayeyam /
LalVis, 14, 42.9 sarvaratikrīḍāścopasaṃhartavyāḥ strīmāyāścopadarśayata nirbandhata kumāraṃ yathānuraktacitto na nirgacchetpravrajyāyai //
Mahābhārata
MBh, 1, 44, 17.2 kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham //
MBh, 1, 48, 26.1 tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam /
MBh, 1, 61, 88.29 utsasarja jale kuntī taṃ kumāraṃ yaśasvinam /
MBh, 1, 68, 1.20 garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam //
MBh, 1, 68, 9.1 taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam /
MBh, 1, 68, 13.55 haimavatyāḥ sutam iva kumāraṃ puṣkarekṣaṇam /
MBh, 1, 68, 58.3 imaṃ kumāraṃ rājendra tava śokapraṇāśanam //
MBh, 1, 77, 5.2 lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata //
MBh, 1, 77, 27.2 kumāraṃ devagarbhābhaṃ rājīvanibhalocanam //
MBh, 1, 78, 1.11 śrutvā kumāraṃ jātaṃ tu devayānī śucismitā /
MBh, 1, 91, 2.3 yauvanaṃ cānusaṃprāptaṃ kumāraṃ vadatāṃ varam /
MBh, 1, 92, 17.6 kumāraṃ devagarbhābhaṃ pratīpamahiṣī tadā //
MBh, 1, 93, 43.2 ādāya ca kumāraṃ taṃ jagāmātha yathepsitam /
MBh, 1, 94, 23.2 kumāraṃ rūpasampannaṃ bṛhantaṃ cārudarśanam //
MBh, 1, 94, 29.2 gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam //
MBh, 1, 100, 21.1 tataḥ kumāraṃ sā devī prāptakālam ajījanat /
MBh, 1, 104, 9.45 vyapayātu bhayaṃ te 'dya kumāraṃ prasamīkṣyase /
MBh, 1, 104, 12.3 dṛṣṭvā kumāraṃ jātaṃ sā vārṣṇeyī dīnamānasā /
MBh, 1, 104, 13.2 utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam //
MBh, 2, 11, 52.9 kumāraṃ janayāmāsa hariścandram akalmaṣam /
MBh, 2, 17, 4.3 sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ //
MBh, 3, 36, 27.1 māṃ cāpi rājañ jānanti ā kumāram imāḥ prajāḥ /
MBh, 3, 82, 126.1 kumāram abhigatvā ca vīrāśramanivāsinam /
MBh, 3, 104, 18.2 śaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇam //
MBh, 3, 215, 8.1 viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ /
MBh, 4, 63, 14.1 kumāram āśu jānīta yadi jīvati vā na vā /
MBh, 7, 15, 24.1 saṃvārya tu raṇe droṇaḥ kumāraṃ vai mahābalaḥ /
MBh, 7, 15, 25.2 cakrarakṣam apāmṛdnāt kumāraṃ dvijasattamaḥ //
MBh, 7, 22, 26.2 abhimanyuṃ piśaṅgāstaṃ kumāram avahan raṇe //
MBh, 7, 22, 29.1 kumāraṃ śitipādāstu rukmapatrair uraśchadaiḥ /
MBh, 7, 54, 12.1 mā śokaṃ kuru vārṣṇeyi kumāraṃ prati sasnuṣā /
MBh, 9, 1, 19.1 ā kumāraṃ naravyāghra tat puraṃ vai samantataḥ /
MBh, 9, 43, 50.1 tataḥ kumāram ādāya devā brahmapurogamāḥ /
MBh, 9, 44, 19.1 abhyaṣiñcan kumāraṃ vai samprahṛṣṭā divaukasaḥ /
MBh, 9, 44, 73.1 sahasraśaḥ pāriṣadāḥ kumāram upatasthire /
MBh, 12, 31, 36.2 kumāraṃ vigatānandaṃ niśākaram iva cyutam //
MBh, 12, 38, 12.1 pitāmahasutaṃ jyeṣṭhaṃ kumāraṃ dīptatejasam /
MBh, 12, 122, 32.2 kumāraṃ dvādaśabhujaṃ skandaṃ rājānam ādiśat //
MBh, 13, 86, 17.2 ājagmustatra taṃ draṣṭuṃ kumāraṃ jvalanātmajam /
MBh, 13, 86, 18.1 ṣaḍānanaṃ kumāraṃ taṃ dviṣaḍakṣaṃ dvijapriyam /
Rāmāyaṇa
Rām, Bā, 36, 23.1 taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ /
Rām, Ay, 61, 25.2 kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca //
Rām, Su, 45, 1.2 samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam //
Rām, Su, 45, 17.2 kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhistadā //
Rām, Su, 45, 19.2 kumāram akṣaṃ prasamīkṣya saṃyuge nanāda harṣād ghanatulyavikramaḥ //
Rām, Su, 45, 39.1 nihatya taṃ vajrisutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam /
Rām, Su, 55, 23.2 kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ //
Rām, Su, 56, 106.1 taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam /
Rām, Su, 59, 11.2 kumāram abhyayācanta madhūni madhupiṅgalāḥ //
Rām, Yu, 57, 75.2 kumāram aṅgadaṃ vīraṃ śakratulyaparākramam //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 9, 17.2 putramakṣaṃ kumāraṃ ca śakrajicca babandha tam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 16.2 yaṣṭyāhvasaindhavayutaṃ kumāraṃ pāyayed ghṛtam //
Daśakumāracarita
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 1, 57.3 kumāramaparamudvahantī madduhitā kutra gatā na jāne /
DKCar, 1, 1, 58.1 ahamapi bhavanmitrasya videhanāthasya vipannimittaṃ viṣādam anubhavaṃstadanvayāṅkuraṃ kumāram anviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām //
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 2, 3.2 tatsācivyamitareṣāṃ vidhāya samucitāṃ buddhimupadiśya śubhe muhūrte saparivāraṃ kumāraṃ vijayāya visasarja //
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 2, 1, 16.1 dadṛśuśca tadavasthaṃ rājakumāram //
DKCar, 2, 5, 40.1 nayāmi tāvatkumāram //
DKCar, 2, 8, 225.0 niragamayaṃ ca kumāram //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Divyāvadāna
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 12, 175.1 anyatamayā cāvaruddhikayā prāsādatalagatayā rājakumāraṃ dṛṣṭvā sragdāmaṃ kṣiptam //
Divyāv, 12, 184.1 kālaṃ rājakumāraṃ dṛṣṭvā mahājanakāyo vikroṣṭumārabdhaḥ //
Divyāv, 12, 186.1 kālasya jñātibhirabhihitam etamāryāḥ kālaṃ rājakumāraṃ satyābhiyācanayā yathāpaurāṇaṃ kurudhvamiti //
Divyāv, 19, 125.1 tatra bhagavān subhadraṃ gṛhapatimāmantrayate gṛhapate gṛhāṇa kumāram //
Divyāv, 19, 136.1 tatra bhagavān subhadraṃ gṛhapatimāmantrayate gṛhāṇedānīṃ gṛhapate kumāramiti //
Divyāv, 19, 145.1 tatra bhagavān rājānaṃ bimbisāramāmantrayate gṛhāṇa mahārāja kumāramiti //
Divyāv, 19, 180.1 yadi tāvatkumāramānayasi ityevaṃ kuśalam //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 191.1 tadarhasi jyotiṣkaṃ kumāraṃ dātumiti //
Divyāv, 19, 195.1 pādayor nipatya kathayati bhagavan mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalam //
Divyāv, 19, 201.1 tadarhasi jyotiṣkaṃ kumāraṃ dāpayitumiti //
Divyāv, 19, 202.1 bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 203.1 iti viditvā āyuṣmantamānandamāmantrayate gaccha ānanda rājānaṃ bimbisāraṃ madvacanenārogyaya evaṃ ca vada anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 204.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti //
Divyāv, 19, 206.1 upasaṃkramya rājānaṃ bimbisārametadavocad bhagavāṃste mahārāja ārogyayati kathayati ca anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 207.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati //
Harivaṃśa
HV, 10, 21.2 kumāraṃ janayāmāsa hariścandram akalmaṣam //
HV, 20, 38.1 ayonāv asṛjattaṃ tu kumāraṃ dasyuhantamam /
HV, 20, 42.2 somasyeti mahātmānaṃ kumāraṃ dasyuhantamam //
HV, 28, 23.1 dhātryā kumāram ādāya sutaṃ jāmbavato nṛpa /
Kāvyālaṃkāra
KāvyAl, 5, 19.1 ā kumāram asaṃdigdhadharmāhitaviśeṣaṇā /
Kūrmapurāṇa
KūPur, 1, 24, 58.2 trilokabhartuḥ purato 'nvapaśyat kumāram agnipratimaṃ saśākham //
Liṅgapurāṇa
LiPur, 1, 12, 3.2 sa taṃ dṛṣṭvā mahātmānaṃ kumāraṃ raktavāsasam //
LiPur, 1, 46, 25.1 jaladaṃ ca kumāraṃ ca sukumāraṃ maṇīcakam /
LiPur, 1, 66, 11.1 kumāraṃ janayāmāsa hariścandramakalmaṣam /
LiPur, 1, 84, 30.2 caitre bhavaṃ kumāraṃ ca bhavānīṃ ca yathāvidhi //
LiPur, 1, 106, 3.2 brahmāṇaṃ ca tatheśānaṃ kumāraṃ viṣṇumeva ca //
Matsyapurāṇa
MPur, 31, 27.2 kumāraṃ devagarbhābham ādityasamatejasam //
MPur, 32, 1.2 śrutvā kumāraṃ jātaṃ sā devayānī śucismitā /
MPur, 48, 71.2 vināpānaṃ kumāraṃ tu janayiṣyasi pūrvajam //
MPur, 49, 25.1 sadyojātaṃ kumāraṃ tu dṛṣṭvā taṃ mamatābravīt /
MPur, 50, 45.1 tasyāṃ devavrataṃ nāma kumāraṃ janayadvibhuḥ /
MPur, 135, 79.1 mayastu devānparirakṣitāram umātmajaṃ devavaraṃ kumāram /
MPur, 160, 4.1 kumāraṃ tārako dṛṣṭvā babhāṣe bhīṣaṇākṛtiḥ /
MPur, 160, 13.2 sarve daityeśvarā jaghnuḥ kumāraṃ raṇadāruṇam //
MPur, 160, 15.1 kumāraṃ sāmaraṃ jaghnurbalino devakaṇṭakāḥ /
MPur, 160, 20.1 jaghne kumāraṃ gadayā niṣṭaptakanakāṅgadaḥ /
Suśrutasaṃhitā
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Śār., 3, 22.2 arthavantaṃ mahābhāgaṃ kumāraṃ sā prasūyate //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Viṣṇupurāṇa
ViPur, 4, 6, 31.1 athāha bhagavān pitāmahaḥ taṃ kumāraṃ saṃnivārya svayam apṛcchat tāṃ tārām //
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 4, 6, 73.1 kumāraṃ cāyuṣam asmai corvaśī dadau //
ViPur, 4, 12, 34.1 kālena ca kumāram ajījanat //
ViPur, 5, 27, 7.2 kumāraṃ manmathatarordagdhasya prathamāṅkuram //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 38.2 garbhaṃ kāla upāvṛtte kumāraṃ suṣuve 'prajā //
Bhāratamañjarī
BhāMañj, 1, 207.1 tasyāḥ prajāte mithune kumāraṃ vasuragrahīt /
BhāMañj, 7, 219.1 taṃ dṛṣṭvā candravadanaṃ kumāraṃ bhūmipātitam /
Garuḍapurāṇa
GarPur, 1, 83, 75.2 kumāramabhigamyātha natvā muktimavāpnuyāt //
Kathāsaritsāgara
KSS, 3, 6, 91.2 yodhayāmāsa gatvā ca kumāraṃ sa samatsaraḥ //
KSS, 4, 3, 64.1 tatrāsūta ca sā kāle kumāraṃ kāntadarśanam /
Rasārṇava
RArṇ, 2, 100.1 samānīya kumārīṃ tu kumāraṃ vā suśobhanam /
Skandapurāṇa
SkPur, 20, 29.1 sa taṃ dṛṣṭvā tathodbhūtaṃ kumāraṃ dīptatejasam /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 149.1 so 'haṃ jyeṣṭhaṃ kumāraṃ rājye 'bhiṣicya caturdiśaṃ jyeṣṭhadharmagaveṣaṇāya udyukto 'bhūvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 29.1 tataḥ kumāramagniṃ tu narmadāputramavyayam /
Uḍḍāmareśvaratantra
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 8.2 ādhatta pitaro garbham kumāraṃ puṣkarasrajam /