Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): annaprāśana, prāśanakarman, godāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7748
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janmano 'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvāśiṣo vācayitvā dadhi madhu ghṛtam odanam iti saṃsṛjyottarair mantraiḥ kumāraṃ prāśayet // (1.1) Par.?
taittireṇa māṃsenety eke // (2.1) Par.?
janmano 'dhi tṛtīye varṣe caulaṃ punarvasvoḥ // (3.1) Par.?
brāhmaṇānāṃ bhojanam upāyanavat // (4.1) Par.?
sīmantavad agner upasamādhānādi // (5.1) Par.?
apareṇāgniṃ prāñcam upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapseneti tūṣṇīṃ keśān vinīya yatharṣi śikhā nidadhāti // (6.1) Par.?
yathā vaiṣāṃ kuladharmaḥ syāt // (7.1) Par.?
apāṃ saṃsarjanādy ā keśanidhānāt samānam // (8.1) Par.?
kṣuraṃ prakṣālya nidadhāti // (9.1) Par.?
tena tryahaṃ karmanivṛttiḥ // (10.1) Par.?
varaṃ dadāti // (11.1) Par.?
evaṃ godānam anyasminn api nakṣatre ṣoḍaśe varṣe // (12.1) Par.?
agnigodāno vā syāt // (13.1) Par.?
saṃvatsaraṃ godānavratam eka upadiśanti // (14.1) Par.?
etāvan nānā sarvān keśān vāpayate // (15.1) Par.?
udakopasparśanam iti chandogāḥ // (16.1) Par.?
Duration=0.026779890060425 secs.