Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāvyālaṃkāra
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī

Buddhacarita
BCar, 9, 27.1 haṃsena haṃsīmiva viprayuktāṃ tyaktāṃ gajeneva vane kareṇum /
Lalitavistara
LalVis, 7, 67.5 pañca kareṇusahasrāṇi pañca piṅgasahasrāṇi prasūyante sma /
Mahābhārata
MBh, 1, 106, 9.2 kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gajaḥ //
MBh, 2, 16, 18.2 priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ //
MBh, 2, 54, 9.2 īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ //
MBh, 3, 25, 19.1 kareṇuyūthaiḥ saha yūthapānāṃ madotkaṭānām acalaprabhāṇām /
MBh, 3, 98, 15.1 kareṇubhir vāraṇaiś ca prabhinnakaraṭāmukhaiḥ /
MBh, 3, 262, 37.2 upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet //
MBh, 4, 18, 21.2 prabhinnam iva mātaṅgaṃ parikīrṇaṃ kareṇubhiḥ //
MBh, 12, 12, 28.1 aśvān gāścaiva dāsīśca kareṇūśca svalaṃkṛtāḥ /
MBh, 12, 137, 35.2 sāmnā te vinigṛhyante gajā iva kareṇubhiḥ //
MBh, 14, 9, 29.2 na caṇḍikā jaṅgamā no kareṇur na vārisomaṃ prapibāmi vahne /
MBh, 14, 64, 16.2 śakaṭāni rathāścaiva tāvad eva kareṇavaḥ /
Rāmāyaṇa
Rām, Ay, 10, 4.1 kareṇum iva digdhena viddhāṃ mṛgayuṇā vane /
Rām, Ay, 14, 27.1 kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram /
Rām, Ay, 35, 25.2 yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare //
Rām, Ay, 37, 16.2 viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ //
Rām, Ay, 59, 8.2 kareṇava ivāraṇye sthānapracyutayūthapāḥ //
Rām, Ay, 95, 41.1 tena vitrāsitā nāgāḥ kareṇuparivāritāḥ /
Rām, Ki, 42, 34.2 gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ //
Rām, Su, 9, 9.2 kareṇubhir yathāraṇye parikīrṇo mahādvipaḥ //
Rām, Su, 19, 17.2 vane vāśitayā sārdhaṃ kareṇveva gajādhipam //
Rām, Su, 25, 37.1 kareṇuhastapratimaḥ savyaścorur anuttamaḥ /
Rām, Yu, 80, 12.2 kareṇusaṃghasya yathā ninādaṃ girigahvare //
Rām, Yu, 98, 5.2 kareṇva iva nardantyo vinedur hatayūthapāḥ //
Rām, Yu, 115, 9.2 apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ /
Rām, Utt, 5, 4.2 añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ //
Rām, Utt, 32, 3.2 kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ //
Rām, Utt, 32, 16.2 samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram //
Saundarānanda
SaundĀ, 4, 40.2 vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum //
SaundĀ, 6, 24.2 pragṛhya bāhū virurāva coccairhṛdīva digdhābhihatā kareṇuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 302.1 tatra saṃkrīḍamānaṃ ca kareṇukaradhāritaiḥ /
BKŚS, 8, 2.1 turaṃgarathamātaṅgakareṇuśibikādibhiḥ /
BKŚS, 8, 31.2 kareṇukarabhāśvādivāhanāḥ saṃghaśo 'vrajan //
BKŚS, 17, 46.1 ājñāpayata yānaṃ ca kareṇuturagādikam /
BKŚS, 18, 311.2 saphaladrumasaṃnāhaiḥ kareṇukalabhāv iva //
Kumārasaṃbhava
KumSaṃ, 3, 37.1 dadau rasāt paṅkajareṇugandhi gajāya gaṇḍūṣajalaṃ kareṇuḥ /
Kāvyālaṃkāra
KāvyAl, 6, 2.2 sadopabhuktaṃ sarvābhiranyavidyākareṇubhiḥ //
Suśrutasaṃhitā
Su, Sū., 45, 47.2 aśvāyāścaiva nāryāśca kareṇūnāṃ ca yatpayaḥ //
Su, Cik., 30, 5.1 athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ /
Su, Cik., 30, 16.2 kareṇuḥ subahukṣīrā kandena gajarūpiṇī //
Su, Cik., 30, 33.1 kareṇustatra kanyā ca chattrātichattrake tathā /
Viṣṇupurāṇa
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 344.1 gajo hastī karībhaś ca kareṇur hastinī smṛtā /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 35.2 krośantīnāṃ kareṇūnāṃ kṛcchrato 'mocayad drutam //
Kathāsaritsāgara
KSS, 2, 5, 9.1 tadāruhya kareṇuṃ tāṃ saha vāsavadattayā /
KSS, 2, 5, 16.2 āṣāḍhakaḥ kareṇuṃ tāṃ sajjīkṛtyānināya saḥ //
KSS, 2, 5, 29.2 naḍāgiriḥ kareṇuṃ tāṃ dṛṣṭvā na prajahāra ca //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 17.2 kareṇuḥ padminī caiva mātaṃgī vāsitā ca sā //
Āryāsaptaśatī
Āsapt, 2, 15.2 upabhuñjate kareṇūḥ kevalam iha matkuṇāḥ kariṇaḥ //