Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3042
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam / (1.2) Par.?
bhīṣmāya satyavatyai ca mātre copajahāra saḥ // (1.3) Par.?
vidurāya ca vai pāṇḍuḥ preṣayāmāsa tad dhanam / (2.1) Par.?
suhṛdaścāpi dharmātmā dhanena samatarpayat // (2.2) Par.?
tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm / (3.1) Par.?
śubhaiḥ pāṇḍujitai ratnaistoṣayāmāsa bhārata // (3.2) Par.?
nananda mātā kausalyā tam apratimatejasam / (4.1) Par.?
jayantam iva paulomī pariṣvajya nararṣabham // (4.2) Par.?
tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ / (5.1) Par.?
*pāṇḍor bāhuvinirjitaiḥ / (5.2) Par.?
*asaṃkhyeyair dhanai rājā / (5.3) Par.?
aśvamedhaśatair īje dhṛtarāṣṭro mahāmakhaiḥ // (5.4) Par.?
samprayuktaśca kuntyā ca mādryā ca bharatarṣabha / (6.1) Par.?
jitatandrīstadā pāṇḍur babhūva vanagocaraḥ // (6.2) Par.?
hitvā prāsādanilayaṃ śubhāni śayanāni ca / (7.1) Par.?
araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ // (7.2) Par.?
sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ / (8.1) Par.?
uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca // (8.2) Par.?
rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan / (9.1) Par.?
kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gajaḥ // (9.2) Par.?
bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam / (10.1) Par.?
vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam / (10.2) Par.?
devo 'yam ityamanyanta carantaṃ vanavāsinaḥ // (10.3) Par.?
tasya kāmāṃśca bhogāṃśca narā nityam atandritāḥ / (11.1) Par.?
upajahrur vanānteṣu dhṛtarāṣṭreṇa coditāḥ // (11.2) Par.?
atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ / (12.1) Par.?
rūpayauvanasampannāṃ sa śuśrāvāpagāsutaḥ // (12.2) Par.?
tatastu varayitvā tām ānāyya puruṣarṣabhaḥ / (13.1) Par.?
vivāhaṃ kārayāmāsa vidurasya mahāmateḥ // (13.2) Par.?
tasyāṃ cotpādayāmāsa viduraḥ kurunandanaḥ / (14.1) Par.?
putrān vinayasampannān ātmanaḥ sadṛśān guṇaiḥ // (14.2) Par.?
Duration=0.04690408706665 secs.