Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 10, 2.1 ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ /
Rām, Bā, 10, 5.2 āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca //
Rām, Bā, 11, 2.2 yajñāya varayāmāsa saṃtānārthaṃ kulasya ca //
Rām, Bā, 13, 36.1 prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ /
Rām, Bā, 13, 45.2 kulasya vardhanaṃ tat tu kartum arhasi suvrata //
Rām, Bā, 13, 46.2 bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ //
Rām, Bā, 20, 2.2 rāghavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ //
Rām, Bā, 20, 6.1 ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ /
Rām, Bā, 32, 6.2 aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama //
Rām, Bā, 41, 19.1 deyā ca saṃtatir deva nāvasīdet kulaṃ ca naḥ /
Rām, Bā, 41, 19.2 ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ //
Rām, Bā, 41, 21.2 evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana //
Rām, Bā, 44, 25.1 atha tasya kṛte rāma mahān āsīt kulakṣayaḥ /
Rām, Bā, 52, 19.1 hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām /
Rām, Bā, 56, 10.2 triśaṅkur iti vikhyāta ikṣvākukulanandanaḥ //
Rām, Bā, 66, 22.1 janakānāṃ kule kīrtim āhariṣyati me sutā /
Rām, Bā, 68, 11.1 diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam /
Rām, Bā, 69, 10.1 aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam /
Rām, Bā, 69, 31.2 ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām //
Rām, Bā, 70, 1.2 śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param /
Rām, Bā, 70, 1.3 pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ /
Rām, Bā, 70, 1.4 vaktavyaṃ kulajātena tan nibodha mahāmune //
Rām, Bā, 71, 2.1 acintyāny aprameyāni kulāni narapuṃgava /
Rām, Bā, 71, 8.2 ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ //
Rām, Bā, 71, 10.1 sadṛśaṃ kulasambandhaṃ yad ājñāpayathaḥ svayam /
Rām, Bā, 74, 7.1 bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām /
Rām, Ay, 5, 20.2 vyūhann iva janaughaṃ taṃ śanai rājakulaṃ yayau //
Rām, Ay, 6, 21.1 aho mahātmā rājāyam ikṣvākukulanandanaḥ /
Rām, Ay, 7, 19.1 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ /
Rām, Ay, 10, 33.1 nṛśaṃse duṣṭacāritre kulasyāsya vināśini /
Rām, Ay, 15, 12.1 sa rājakulam āsādya mahendrabhavanopamam /
Rām, Ay, 16, 36.2 bharataṃ mātulakulād adyaiva nṛpaśāsanāt //
Rām, Ay, 16, 39.2 bharataṃ mātulakulād upāvartayituṃ narāḥ //
Rām, Ay, 17, 11.2 prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule //
Rām, Ay, 18, 28.1 asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ /
Rām, Ay, 23, 19.1 kule mahati sambhūte dharmajñe dharmacāriṇi /
Rām, Ay, 23, 31.2 sa hi rājā prabhuś caiva deśasya ca kulasya ca //
Rām, Ay, 27, 7.2 tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī //
Rām, Ay, 35, 7.1 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam /
Rām, Ay, 42, 19.2 kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī //
Rām, Ay, 46, 36.2 nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti //
Rām, Ay, 52, 16.1 vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ /
Rām, Ay, 53, 17.2 kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā //
Rām, Ay, 58, 21.2 api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān //
Rām, Ay, 58, 38.3 na hi tv asmin kule jāto gacchaty akuśalāṃ gatim //
Rām, Ay, 60, 6.2 kubjānimittaṃ kaikeyyā rāghavāṇāṃ kulaṃ hatam //
Rām, Ay, 60, 17.1 bāṣpaparyākulajanā hāhābhūtakulāṅganā /
Rām, Ay, 62, 2.1 yad asau mātulakule pure rājagṛhe sukhī /
Rām, Ay, 62, 15.1 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham /
Rām, Ay, 67, 4.1 kulasya tvam abhāvāya kālarātrir ivāgatā /
Rām, Ay, 68, 4.1 bhrūṇahatyām asi prāptā kulasyāsya vināśanāt /
Rām, Ay, 68, 8.2 duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm //
Rām, Ay, 68, 9.2 rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ //
Rām, Ay, 73, 7.1 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ /
Rām, Ay, 76, 13.2 ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ //
Rām, Ay, 76, 30.1 tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ /
Rām, Ay, 76, 30.1 tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ /
Rām, Ay, 76, 30.2 ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān //
Rām, Ay, 77, 3.2 anvayur bharataṃ yāntam ikṣvākukulanandanam //
Rām, Ay, 78, 15.2 nivedayāmas te sarve svake dāśakule vasa //
Rām, Ay, 81, 8.2 adya rājakulasyāsya tvadadhīnaṃ hi jīvitam //
Rām, Ay, 82, 16.1 sārvabhaumakule jātaḥ sarvalokasukhāvahaḥ /
Rām, Ay, 84, 6.2 ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule //
Rām, Ay, 88, 27.2 ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ //
Rām, Ay, 94, 7.1 kaccid vinayasampannaḥ kulaputro bahuśrutaḥ /
Rām, Ay, 94, 28.1 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ /
Rām, Ay, 95, 3.2 abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ //
Rām, Ay, 101, 15.1 ekaḥ pālayate lokam ekaḥ pālayate kulam /
Rām, Ay, 102, 31.1 sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi /
Rām, Ay, 104, 5.1 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ /
Rām, Ay, 104, 10.1 rājadharmam anuprekṣya kuladharmānusaṃtatim /
Rām, Ay, 105, 6.2 avatīrya rathāt pādau vavande kulanandanaḥ //
Rām, Ay, 108, 4.2 kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ //
Rām, Ay, 108, 24.2 sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha //
Rām, Ay, 108, 24.2 sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha //
Rām, Ay, 108, 25.1 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāt kulapatim abhivādyarṣim /
Rām, Ār, 3, 2.2 pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ //
Rām, Ār, 5, 7.1 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ /
Rām, Ār, 9, 2.2 kulaṃ vyapadiśantyā ca dharmajñe janakātmaje //
Rām, Ār, 9, 20.3 sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane //
Rām, Ār, 13, 4.2 sa tasya kulam avyagram atha papraccha nāma ca //
Rām, Ār, 13, 5.1 rāmasya vacanaṃ śrutvā kulam ātmānam eva ca /
Rām, Ār, 28, 14.1 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama /
Rām, Ār, 28, 19.1 kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati /
Rām, Ār, 29, 11.2 anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ //
Rām, Ār, 30, 21.3 rākṣasendraṃ mahābhāgaṃ paulastyakulanandanam //
Rām, Ār, 36, 26.2 bhava svadāranirataḥ svakulaṃ rakṣa rākṣasa //
Rām, Ār, 43, 20.1 anārya karuṇārambha nṛśaṃsa kulapāṃsana /
Rām, Ār, 45, 20.1 sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ /
Rām, Ār, 45, 45.2 kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham //
Rām, Ār, 51, 8.2 kulākrośakaraṃ loke dhik te cāritram īdṛśam //
Rām, Ār, 54, 4.1 ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ /
Rām, Ki, 5, 3.1 ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ /
Rām, Ki, 7, 2.2 sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam //
Rām, Ki, 17, 23.1 kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ /
Rām, Ki, 17, 24.1 rāma rājakule jāto dharmavān iti viśrutaḥ /
Rām, Ki, 28, 16.1 kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ /
Rām, Ki, 40, 47.1 amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ /
Rām, Ki, 63, 23.1 vyapadeśya kule jātāḥ pūjitāścāpyabhīkṣṇaśaḥ /
Rām, Su, 1, 75.2 ikṣvākukulamānārthī cintayāmāsa sāgaraḥ //
Rām, Su, 1, 84.1 tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ /
Rām, Su, 1, 99.1 rāghavasya kule jātair udadhiḥ parivardhitaḥ /
Rām, Su, 4, 8.2 vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni //
Rām, Su, 4, 20.1 na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām /
Rām, Su, 11, 16.1 janakasya kule jātā rāmapatnī sumadhyamā /
Rām, Su, 11, 37.2 ikṣvākukulanāśaśca nāśaścaiva vanaukasām //
Rām, Su, 11, 57.1 jitvā tu rākṣasān devīm ikṣvākukulanandinīm /
Rām, Su, 17, 9.1 vṛttaśīle kule jātām ācāravati dhārmike /
Rām, Su, 19, 4.3 kulaṃ samprāptayā puṇyaṃ kule mahati jātayā //
Rām, Su, 19, 4.3 kulaṃ samprāptayā puṇyaṃ kule mahati jātayā //
Rām, Su, 24, 10.1 pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam /
Rām, Su, 26, 19.2 tasyāstu rāmaṃ pravicintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ //
Rām, Su, 29, 2.3 cakravartikule jātaḥ puraṃdarasamo bale //
Rām, Su, 35, 60.2 bhrātṝṇāṃ ca mahābāho tava rājakulasya ca //
Rām, Su, 46, 58.2 athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān //
Rām, Su, 50, 16.1 hitāśca śūrāśca samāhitāśca kuleṣu jātāśca mahāguṇeṣu /
Rām, Su, 56, 61.2 ikṣvākukulanāthasya snuṣāṃ daśarathasya ca /
Rām, Su, 56, 76.2 ikṣvākukulavaṃśastu tato mama puraskṛtaḥ //
Rām, Yu, 3, 26.2 rathinaścāśvavāhāśca kulaputrāḥ supūjitāḥ //
Rām, Yu, 10, 11.2 asminmuhūrte na bhavet tvāṃ tu dhik kulapāṃsanam //
Rām, Yu, 23, 4.1 sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ /
Rām, Yu, 23, 4.2 kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā //
Rām, Yu, 29, 5.1 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā /
Rām, Yu, 29, 7.2 nīcenātmāpacāreṇa kulaṃ tena vinaśyati //
Rām, Yu, 52, 2.1 kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ /
Rām, Yu, 54, 19.1 kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca /
Rām, Yu, 57, 19.2 airāvatakule jātam āruroha mahodaraḥ //
Rām, Yu, 68, 17.2 brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ /
Rām, Yu, 71, 4.1 rāghavaṃ ca mahātmānam ikṣvākukulanandanam /
Rām, Yu, 74, 18.2 kule yadyapyahaṃ jāto rakṣasāṃ krūrakarmaṇām /
Rām, Yu, 82, 22.2 ityevaṃ śrūyate śabdo rākṣasānāṃ kule kule //
Rām, Yu, 82, 22.2 ityevaṃ śrūyate śabdo rākṣasānāṃ kule kule //
Rām, Yu, 83, 1.1 ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule /
Rām, Yu, 83, 1.1 ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule /
Rām, Yu, 94, 16.1 mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale /
Rām, Yu, 97, 33.2 raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ //
Rām, Yu, 98, 21.1 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet /
Rām, Yu, 99, 16.1 na kulena na rūpeṇa na dākṣiṇyena maithilī /
Rām, Yu, 99, 22.2 tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam //
Rām, Yu, 103, 19.1 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām /
Rām, Yu, 103, 20.2 kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat //
Rām, Yu, 107, 5.2 ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala //
Rām, Yu, 111, 24.2 atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ /
Rām, Yu, 113, 42.2 sarvābharaṇasampannāḥ sampannāḥ kulajātibhiḥ //
Rām, Yu, 116, 16.2 lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ //
Rām, Utt, 2, 3.1 ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava /
Rām, Utt, 9, 7.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
Rām, Utt, 9, 7.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
Rām, Utt, 9, 7.2 kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 9, 8.1 sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam /
Rām, Utt, 12, 11.2 kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 12, 18.2 viditvā tena sā dattā tasya paitāmahaṃ kulam //
Rām, Utt, 13, 11.2 kulānurūpaṃ dharmajño vṛttaṃ saṃsmṛtya cātmanaḥ //
Rām, Utt, 13, 17.2 ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca //
Rām, Utt, 13, 32.1 tadadharmiṣṭhasaṃyogānnivarta kuladūṣaṇa /
Rām, Utt, 15, 13.2 uvāca vacanaṃ dhīmān yuktaṃ paitāmahe kule //
Rām, Utt, 16, 15.2 utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ //
Rām, Utt, 18, 15.1 māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet /
Rām, Utt, 19, 14.2 tasya rākṣasarājasya ikṣvākukulanandanaḥ //
Rām, Utt, 19, 24.1 utpatsyate kule hyasminn ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 25, 19.1 īdṛśaistaiḥ samācārair yaśo'rthakulanāśanaiḥ /
Rām, Utt, 29, 38.1 atibalasadṛśaiḥ parākramaistair mama kulamānavivardhanaṃ kṛtam /
Rām, Utt, 33, 11.1 adya me kuśalaṃ deva adya me kulam uddhṛtam /
Rām, Utt, 44, 4.1 ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 57, 6.1 svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha /
Rām, Utt, 60, 15.1 tacca sarvaṃ mayā kṣāntaṃ rāvaṇasya kulakṣayam /
Rām, Utt, 61, 35.2 punar evāgamat tūrṇam ikṣvākukulanandanam //
Rām, Utt, 70, 5.2 tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ //
Rām, Utt, 98, 7.1 śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam /