Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 127.2 kulaiśvaryaiś ca yujyante puruṣā nirguṇā api //
ViPur, 1, 9, 143.2 śriyo na vicyutis tasya gṛhe yāvat kulatrayam //
ViPur, 1, 12, 88.1 anyeṣāṃ tad varaṃ sthānaṃ kule svāyambhuvasya yat //
ViPur, 1, 18, 11.2 jātas trailokyavikhyāta āyuṣman brahmaṇaḥ kule /
ViPur, 1, 18, 14.2 evam etan mahābhāgāḥ ślāghyam etan mahākulam /
ViPur, 1, 21, 14.1 prahlādasya tu daityasya nivātakavacāḥ kule /
ViPur, 2, 1, 34.1 ajāyata ca vipro 'sau yogināṃ pravare kule /
ViPur, 2, 2, 54.1 sarveṣveteṣu varṣeṣu sapta sapta kulācalāḥ /
ViPur, 2, 13, 36.2 sadācāravatāṃ śuddhe yogināṃ pravare kule //
ViPur, 3, 10, 17.2 nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm //
ViPur, 3, 11, 61.1 ajñātakulanāmānamanyataḥ samupāgatam /
ViPur, 3, 11, 63.1 svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam /
ViPur, 3, 13, 18.1 mṛtabandhordaśāhāni kulasyānnaṃ na bhujyate /
ViPur, 3, 13, 32.1 kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyā nṛpa /
ViPur, 3, 14, 16.2 dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajairmanuṣyaiḥ //
ViPur, 3, 14, 22.1 api dhanyaḥ kule jāyādasmākaṃ matimānnaraḥ /
ViPur, 3, 15, 54.2 kulaṃ cāpyāyyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām //
ViPur, 3, 16, 18.1 api naste bhaviṣyanti kule sanmārgaśīlinaḥ /
ViPur, 3, 16, 19.1 api naḥ sa kule jāyādyo no dadyāttrayodaśīm /
ViPur, 4, 2, 11.1 ikṣvākukulācāryas vasiṣṭhaś coditaḥ prāha /
ViPur, 4, 2, 45.2 kiṃtvarthinām arthitadānadīkṣā kṛtavrataṃ ślāghyam idaṃ kulaṃ te //
ViPur, 4, 2, 50.2 bhagavann asmatkulasthitiriyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate /
ViPur, 4, 3, 4.1 rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta //
ViPur, 4, 3, 42.1 śakayavanakāmbhojapāradapaplavāḥ hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ jagmuḥ //
ViPur, 4, 4, 62.1 prasīdekṣvākukulatilakabhūtas tvaṃ mahārājo mitrasaho na rākṣasaḥ //
ViPur, 4, 4, 92.1 sakalakṣatriyakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 13, 145.1 tataś ca niṣkrāmya syamantakamaṇiṃ tasmin yadukulasamāje mumoca //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 4, 15, 22.1 bhadrāśvabhadrabāhudurdamabhūtādyāḥ rohiṇyāḥ kulajāḥ //
ViPur, 4, 15, 43.1 evam anekaśatasahasrapuruṣasaṃkhyasya yadukulasya putrasaṃkhyā varṣaśatair api vaktuṃ na śakyate //
ViPur, 4, 15, 48.1 teṣām utsādanārthāya bhuvi devā yadoḥ kule /
ViPur, 4, 15, 48.2 avatīrṇāḥ kulaśataṃ yatraikābhyadhikaṃ dvija //
ViPur, 4, 24, 107.2 vasudevakulodbhūtas tadaivātrāgataḥ kaliḥ //
ViPur, 4, 24, 116.1 bahutvān nāmadheyānāṃ parisaṃkhyā kule kule /
ViPur, 4, 24, 116.1 bahutvān nāmadheyānāṃ parisaṃkhyā kule kule /
ViPur, 5, 1, 2.1 aṃśāvatāro brahmarṣe yo 'yaṃ yadukulodbhavaḥ /
ViPur, 5, 6, 25.2 ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām //
ViPur, 5, 10, 7.2 candraścaramadehātmā yogī sādhukule yathā //
ViPur, 5, 11, 13.1 tatastadgokulaṃ sarvaṃ gogopīgopasaṃkulam /
ViPur, 5, 11, 22.1 saptarātraṃ mahāmeghā vavarṣurnandagokule /
ViPur, 5, 11, 23.1 tato dhṛte mahāśaile paritrāte ca gokule /
ViPur, 5, 11, 24.2 niṣkramya gokulaṃ hṛṣṭaṃ svasthānaṃ punarāgamat //
ViPur, 5, 12, 1.2 dhṛte govardhane śaile paritrāte ca gokule /
ViPur, 5, 12, 8.1 mahabhaṅgaviruddhena mayā gokulanāśakāḥ /
ViPur, 5, 20, 83.2 durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam //
ViPur, 5, 23, 23.2 kastvamityāha so 'pyāha jāto 'haṃ śaśinaḥ kule /
ViPur, 5, 24, 3.1 bhuktvā divyānmahābhogānbhaviṣyasi mahākule /
ViPur, 5, 24, 7.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam //
ViPur, 5, 35, 13.2 ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati //
ViPur, 5, 35, 18.2 premṇaitannaitadasmākaṃ kulādyuṣmatkulocitam //
ViPur, 5, 35, 18.2 premṇaitannaitadasmākaṃ kulādyuṣmatkulocitam //
ViPur, 5, 37, 3.2 śāpavyājena viprāṇāmupasaṃhṛtavānkulam //
ViPur, 5, 37, 5.2 sa vipraśāpavyājena saṃjahre svakulaṃ katham /
ViPur, 5, 37, 9.4 yenākhilakulotsādo yādavānāṃ bhaviṣyati //
ViPur, 5, 37, 30.4 manye kulamidaṃ sarvaṃ bhagavānsaṃhariṣyati //
ViPur, 5, 37, 31.1 nāśāyāsya nimittāni kulasyācyuta lakṣaye //
ViPur, 5, 37, 33.2 ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam //
ViPur, 5, 38, 60.2 vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam //
ViPur, 6, 1, 12.1 yatra tatra kule jāto balī sarveśvaraḥ kalau /
ViPur, 6, 1, 31.2 asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ //
ViPur, 6, 3, 31.1 tato gajakulaprakhyās taḍidvanto ninādinaḥ /
ViPur, 6, 7, 10.2 śrūyatāṃ cāpy avidyāyāḥ svarūpaṃ kulanandana //
ViPur, 6, 8, 36.1 kaccid asmatkule jātaḥ kālindīsalilāplutaḥ /
ViPur, 6, 8, 37.2 parām ṛddhim avāpsyāmas tāritāḥ svakulodbhavaiḥ //
ViPur, 6, 8, 38.2 dhanyānāṃ kulajaḥ piṇḍān yamunāyāṃ pradāsyati //