Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Bhāratamañjarī
Kokilasaṃdeśa

Mahābhārata
MBh, 4, 61, 7.2 vavarṣur abhyetya śaraiḥ samantān meghā yathā bhūdharam ambuvegaiḥ //
MBh, 6, 73, 41.2 śarair avarṣan drupadasya putraṃ yathāmbudā bhūdharaṃ vārijālaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 92.1 atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ /
Kirātārjunīya
Kir, 2, 51.2 akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 65.2 ṛṣayaś codayāmāsuḥ pratyuvāca sa bhūdharam //
Bhāratamañjarī
BhāMañj, 5, 424.1 bhrāntvā diśastā ṛṣabhaḥ prāṃśuṃ bhūdharamāptavān /
BhāMañj, 13, 1141.2 tamāmantrya kṛtī prāyācchukastuhinabhūdharam //
BhāMañj, 13, 1180.1 sa vrajanvipulāyāmaṃ dviśṛṅgaṃ divyabhūdharam /
BhāMañj, 15, 65.2 saṃjayastu vratakṣāmo yātastuhinabhūdharam //
Kokilasaṃdeśa
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /