Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 73.0 dayārthaṃ sarvabhūtānām ekatra varṣāsu vaset //
PABh zu PāśupSūtra, 1, 9, 82.1 yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam /
PABh zu PāśupSūtra, 1, 9, 83.1 yo na hiṃsati bhūtāni sthāvarāṇi carāṇi ca /
PABh zu PāśupSūtra, 1, 9, 130.2 svargamanṛtena gacchati dayārthamuktena sarvabhūtānām /
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 172.2 śaṅkitaḥ sarvabhūtānāṃ drohātmā pāpa eva saḥ //
PABh zu PāśupSūtra, 1, 9, 205.1 vidviṣṭaḥ sarvabhūtānāṃ bahvamitro 'lpabāndhavaḥ /
PABh zu PāśupSūtra, 1, 9, 264.2 sarvabhūtadayā śaucam adbhiḥ śaucaṃ tu pañcamam //
PABh zu PāśupSūtra, 2, 3, 8.3 śreṣṭho'taḥ sarvabhūteṣu tasmādeṣa paraḥ smṛtaḥ //
PABh zu PāśupSūtra, 2, 4, 5.3 saṃyojayati bhūtāni tasmād rudra iti smṛtaḥ //
PABh zu PāśupSūtra, 2, 5, 21.0 tathā vyāpakamākāśaṃ vyāpyaṃ vāyvādibhūtacatuṣkam //
PABh zu PāśupSūtra, 2, 5, 22.1 tathā vyāpako bhavati vāyuḥ vyāpyaṃ tejaḥprabhṛti bhūtatrayam //
PABh zu PāśupSūtra, 2, 25, 11.0 taducyate bhūtānām //
PABh zu PāśupSūtra, 2, 26, 2.0 kiṃ tu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 3.0 āha bhūtatvānupapatterna cetaneṣu sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 3.0 āha bhūtatvānupapatterna cetaneṣu sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 7.1 atrāpi sarvabhūtadamanāya iti caturthī //
PABh zu PāśupSūtra, 3, 4, 1.0 atra sarvabhūtaśabdo varṇāśramiṣu draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 4, 3.0 bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu //
PABh zu PāśupSūtra, 3, 4, 7.0 bhūteṣu iti sāmīpikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 3, 4, 8.0 bhūtasamīpe bhūtābhyāśe bhūtānāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 3, 4, 8.0 bhūtasamīpe bhūtābhyāśe bhūtānāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 3, 4, 8.0 bhūtasamīpe bhūtābhyāśe bhūtānāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 3, 4, 11.0 āha avamatena sarvabhūteṣu kiṃ kartavyam //
PABh zu PāśupSūtra, 5, 5, 3.0 sarvabhūtasthite ca maheśvare sthitacittaḥ icchādveṣavinivṛtto 'pravṛttimān maitra ityucyate //
PABh zu PāśupSūtra, 5, 34, 60.2 traya eva hradā durgāḥ sarvabhūtāpahāriṇaḥ /
PABh zu PāśupSūtra, 5, 34, 91.0 nānupahatya bhūtāni viṣayopabhogaḥ śakyate kartum //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 95.0 tathā sūtrādinimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 96.0 tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 98.0 tathā rūpanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 101.0 tathā rasanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 102.0 tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 105.1 tathā gandhanimittaṃ tāvad bhūtavadhaḥ kriyate /
PABh zu PāśupSūtra, 5, 34, 105.2 tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 42, 4.1 taducyate sarvabhūtānām /
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 42, 5.0 kasmād bhūtāni //
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 42, 7.0 āha atra kecid vidyābhūtavyatiriktaṃ brahmāṇamicchanti //
PABh zu PāśupSūtra, 5, 46, 15.0 kāraṇādhikāre yasmādāha īśvaraḥ sarvabhūtānāmiti //
PABh zu PāśupSūtra, 5, 46, 37.0 bhūtāni vikāryatvāt kāryatvena vyākhyātāni //
PABh zu PāśupSūtra, 5, 46, 40.0 nigamanaṃ vidyākalābhūtāni brahmeti //