Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 4, 4.1 apsv antar amṛtam apsu bheṣajam /
AVŚ, 1, 5, 4.2 apo yācāmi bheṣajam //
AVŚ, 1, 6, 2.1 apsu me somo abravīd antar viśvāni bheṣajā /
AVŚ, 1, 6, 3.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
AVŚ, 1, 24, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVŚ, 2, 3, 1.2 tat te kṛṇomi bheṣajaṃ subheṣajaṃ yathāsasi //
AVŚ, 2, 3, 1.2 tat te kṛṇomi bheṣajaṃ subheṣajaṃ yathāsasi //
AVŚ, 2, 3, 2.1 ād aṅgā kuvid aṅga śataṃ yā bheṣajāni te /
AVŚ, 2, 3, 3.2 tad āsrāvasya bheṣajaṃ tad u rogam anīnaśat //
AVŚ, 2, 3, 4.1 upajīkā ud bharanti samudrād adhi bheṣajam /
AVŚ, 2, 3, 4.2 tad āsrāvasya bheṣajaṃ tad u rogam aśīśamat //
AVŚ, 2, 3, 5.2 tad āsrāvasya bheṣajaṃ tad u rogam anīnaśat //
AVŚ, 2, 4, 3.2 ayaṃ no viśvabheṣajo jaṅgiḍaḥ pātv aṃhasaḥ //
AVŚ, 2, 9, 5.2 sa eva tubhyaṃ bheṣajāni kṛṇavad bhiṣajā śuciḥ //
AVŚ, 2, 27, 6.1 rudra jalāṣabheṣaja nīlaśikhaṇḍa karmakṛt /
AVŚ, 3, 7, 1.1 hariṇasya raghuṣyado 'dhi śīrṣaṇi bheṣajam /
AVŚ, 3, 7, 6.2 vedāhaṃ tasya bheṣajaṃ kṣetriyaṃ nāśayāmi tvat //
AVŚ, 4, 9, 3.2 utāmṛtasya tvaṃ vetthātho asi jīvabhojanam atho haritabheṣajam //
AVŚ, 4, 10, 3.2 śaṅkho no viśvabheṣajaḥ kṛśanaḥ pātv aṃhasaḥ //
AVŚ, 4, 13, 3.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
AVŚ, 4, 17, 1.1 īśāṇāṃ tvā bheṣajānām ujjeṣa ā rabhāmahe /
AVŚ, 5, 29, 1.2 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gām aśvaṃ puruṣaṃ sanema //
AVŚ, 5, 30, 5.2 pratyak sevasva bheṣajaṃ jaradaṣṭiṃ kṛṇomi tvā //
AVŚ, 6, 13, 3.1 namas te yātudhānebhyo namas te bheṣajebhyaḥ /
AVŚ, 6, 21, 1.2 tāsām adhi tvaco ahaṃ bheṣajaṃ sam u jagrabham //
AVŚ, 6, 21, 2.1 śreṣṭham asi bheṣajānāṃ vasiṣṭhaṃ vīrudhānām /
AVŚ, 6, 24, 1.2 āpo ha mahyaṃ tad devīr dadan hṛddyotabheṣajam //
AVŚ, 6, 24, 3.2 datta nas tasya bheṣajaṃ tenā vo bhunajāmahai //
AVŚ, 6, 44, 2.1 śataṃ yā bheṣajāni te sahasraṃ saṃgatāni ca /
AVŚ, 6, 44, 2.2 śreṣṭham āsrāvabheṣajaṃ vasiṣṭhaṃ roganāśanam //
AVŚ, 6, 57, 1.1 idam id vā u bheṣajam idaṃ rudrasya bheṣajam /
AVŚ, 6, 57, 1.1 idam id vā u bheṣajam idaṃ rudrasya bheṣajam /
AVŚ, 6, 57, 2.2 jālāṣam ugraṃ bheṣajaṃ tena no mṛḍa jīvase //
AVŚ, 6, 57, 3.2 kṣamā rapo viśvaṃ no astu bheṣajaṃ sarvaṃ no astu bheṣajam //
AVŚ, 6, 57, 3.2 kṣamā rapo viśvaṃ no astu bheṣajaṃ sarvaṃ no astu bheṣajam //
AVŚ, 6, 83, 1.2 sūryaḥ kṛṇotu bheṣajaṃ candramā vo 'pochatu //
AVŚ, 6, 91, 3.2 āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam //
AVŚ, 6, 106, 3.2 śītahradā hi no bhuvo 'gniṣ kṛṇotu bheṣajam //
AVŚ, 6, 111, 2.2 kṛṇomi vidvān bheṣajaṃ yathānunmadito 'sasi //
AVŚ, 6, 111, 3.2 kṛṇomi vidvān bheṣajaṃ yadānunmadito 'sati //
AVŚ, 6, 127, 2.2 vedāhaṃ tasya bheṣajaṃ cīpudrur abhicakṣaṇam //
AVŚ, 7, 38, 1.1 idam khanāmi bheṣajaṃ māṃpaśyam abhirorudam /
AVŚ, 7, 42, 2.1 somārudrā yuvam etāny asmad viśvā tanūṣu bheṣajāni dhattam /
AVŚ, 7, 45, 1.2 dūrāt tvā manya udbhṛtam īrṣyāyā nāma bheṣajam //
AVŚ, 7, 76, 4.2 tad akṣitasya bheṣajam ubhayoḥ sukṣatasya ca //
AVŚ, 8, 2, 5.2 kṛṇomy asmai bheṣajaṃ mṛtyo mā puruṣaṃ vadhīḥ //
AVŚ, 8, 2, 28.2 atho amīvacātanaḥ pūtudrur nāma bheṣajam //
AVŚ, 8, 6, 3.2 kṛṇomy asyai bheṣajaṃ bajaṃ durṇāmacātanam //
AVŚ, 8, 7, 5.2 tenemam asmād yakṣmāt puruṣaṃ muñcatauṣadhīr atho kṛṇomi bheṣajam //
AVŚ, 8, 7, 22.2 atho kṛṇomi bheṣajaṃ yathāsacchatahāyanaḥ //
AVŚ, 8, 7, 26.1 yāvatīṣu manuṣyā bheṣajaṃ bhiṣajo viduḥ /
AVŚ, 10, 3, 3.1 ayaṃ maṇir varaṇo viśvabheṣajaḥ sahasrākṣo harito hiraṇyayaḥ /
AVŚ, 10, 4, 10.1 aghāśvasyedaṃ bheṣajam ubhayoḥ svajasya ca /
AVŚ, 10, 4, 14.1 kairātikā kumārikā sakā khanati bheṣajam /
AVŚ, 11, 4, 9.2 atho yad bheṣajaṃ tava tasya no dhehi jīvase //
AVŚ, 11, 6, 14.1 yajñaṃ brūmo yajamānam ṛcaḥ sāmāni bheṣajā /
AVŚ, 11, 6, 23.1 yan mātalī rathakrītam amṛtaṃ veda bheṣajam /
AVŚ, 11, 6, 23.2 tad indro apsu prāveśayat tad āpo datta bheṣajam //
AVŚ, 19, 35, 1.2 devā yaṃ cakrur bheṣajam agre viṣkandhadūṣaṇam //
AVŚ, 19, 35, 5.2 sarvāṃstān viśvabheṣajo 'rasāṁ jaṅgiḍas karat //