Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Bhāgavatapurāṇa
Skandapurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 64, 3.2 yaṃ tvāhir iva bhogair nākulena parīmasi //
Atharvaveda (Śaunaka)
AVŚ, 11, 9, 5.2 bhañjann amitrāṇāṃ senāṃ bhogebhiḥ parivāraya //
Kāṭhakagṛhyasūtra
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
Kāṭhakasaṃhitā
KS, 13, 4, 29.0 taṃ hatas saptabhir bhogaiḥ paryahan //
KS, 13, 4, 40.0 pāpmā vai sa taṃ saptabhir bhogaiḥ paryahan //
KS, 13, 4, 41.0 pāpmana eṣa bhogaiḥ parihato yo 'laṃ bhūtyai san na bhavati //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 3, 19.0 sa padyamāna indraṃ saptabhir bhogaiḥ paryagṛhṇāt //
MS, 3, 16, 3, 18.1 ahir iva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ /
Pañcaviṃśabrāhmaṇa
PB, 13, 5, 22.0 indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apaveṣṭayann iva gāyet pāpmano 'pahatyai //
Taittirīyasaṃhitā
TS, 2, 1, 4, 5.5 taṃ vṛtro hataḥ ṣoḍaśabhir bhogair asināt /
TS, 5, 4, 5, 32.0 taṃ vṛtro hataḥ ṣoḍaśabhir bhogair asināt //
Āpastambaśrautasūtra
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 11.0 ahir iva bhogaiḥ paryeti bāhum iti taᄆaṃ nahyamānam //
Ṛgveda
ṚV, 6, 75, 14.1 ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ /
Mahābhārata
MBh, 3, 37, 11.2 saṃvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ //
MBh, 3, 175, 13.1 parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ /
Rāmāyaṇa
Rām, Yu, 4, 79.2 dīptabhogair ivākīrṇaṃ bhujaṃgair varuṇālayam //
Rām, Yu, 90, 18.1 tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ /
Kirātārjunīya
Kir, 16, 38.1 diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 29.2 avyaktamūlaṃ bhuvanāṅghripendram ahīndrabhogair adhivītavalśam //
Skandapurāṇa
SkPur, 13, 96.2 chattrairiva mahābhogaiḥ pāṇḍaraiḥ pṛthivīpatiḥ //