Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amarakośa
Kirātārjunīya
Kumārasaṃbhava
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 3.0 patiriti bharturabhāve pālanādhikṛtaniyamārtham //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 21.1 vapanavrataniyamalopaś ca pūrvānuṣṭhitatvāt //
BaudhDhS, 4, 1, 21.2 niyamātikrame tasya prāṇāyāmaśataṃ smṛtam //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 27.6 nityaṃ ca niyamasthasya sadānugrahā grahāḥ /
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 11.0 na niyamanimittāgnihotradarśapūrṇamāsadākṣāyaṇāgrayaṇapaśuṣu pravṛtteḥ //
KātyŚS, 1, 4, 8.0 vrate prasaṅgo na niyamaśabdāt //
KātyŚS, 5, 1, 10.0 dvidevato 'pi niyamasāmarthyāt //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 10.0 saṃskārairetairupeto niyamayamābhyāmṛṣikalpaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 25.0 pramādād ācāryasya buddhipūrvaṃ vā niyamātikramaṃ rahasi bodhayet //
ĀpDhS, 1, 5, 4.0 tasmād ṛṣayo 'vareṣu na jāyante niyamātikramāt //
ĀpDhS, 2, 10, 1.0 bhikṣaṇe nimittam ācāryo vivāho yajño mātāpitror bubhūrṣārhataś ca niyamavilopaḥ //
ĀpDhS, 2, 12, 18.0 niyamātikrame cānyasmin //
ĀpDhS, 2, 27, 7.0 niyamārambhaṇo hi varṣīyān abhyudaya evamārambhaṇād apatyāt //
ĀpDhS, 2, 27, 18.0 niyamātikramaṇam anyaṃ vā rahasi bandhayet //
Carakasaṃhitā
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Śār., 1, 100.2 niyantumahitādarthāddhṛtirhi niyamātmikā //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Mahābhārata
MBh, 1, 15, 10.2 amṛtārthe samāgamya taponiyamasaṃsthitāḥ //
MBh, 1, 56, 31.8 tasmān niyamasaṃyuktaiḥ śrotavyaṃ brāhmaṇair idam /
MBh, 1, 71, 24.1 devayānyapi taṃ vipraṃ niyamavratacāriṇam /
MBh, 1, 72, 4.2 vratasthe niyamopete yathā vartāmyahaṃ tvayi //
MBh, 3, 91, 22.1 te yūyaṃ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ /
MBh, 3, 281, 18.3 niyamavratasaṃsiddhā mahābhāgā pativratā //
MBh, 9, 36, 46.2 nānāniyamayuktāśca tathā sthaṇḍilaśāyinaḥ //
MBh, 9, 47, 8.1 uvāca niyamajñā ca kalyāṇī sā priyaṃvadā /
MBh, 9, 47, 11.2 uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata //
MBh, 12, 34, 9.1 ātmanaśca vijānīhi niyamavrataśīlatām /
MBh, 12, 39, 24.2 paraṃ sahasrai rājendra taponiyamasaṃsthitaiḥ //
MBh, 12, 172, 32.1 aniyataśayanāsanaḥ prakṛtyā damaniyamavratasatyaśaucayuktaḥ /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 10.6 gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apyata eva bhikṣābalisaṃvibhāgāḥ pravartante //
MBh, 12, 223, 20.2 niyamastho 'pramattaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 334, 13.1 sa hi paramagurur bhuvanapatir dharaṇidharaḥ śamaniyamanidhiḥ /
MBh, 12, 353, 9.2 yamaniyamasamāhito vanāntaṃ parigaṇitoñchaśilāśanaḥ praviṣṭaḥ //
MBh, 13, 6, 41.1 taponiyamasaṃyuktā munayaḥ saṃśitavratāḥ /
MBh, 13, 10, 8.2 niyamavratasampannaiḥ samākīrṇaṃ tapasvibhiḥ /
MBh, 13, 10, 17.3 niveśya bharataśreṣṭha niyamastho 'bhavat sukham //
MBh, 13, 10, 19.1 saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ /
MBh, 13, 14, 44.1 nānāniyamavikhyātair ṛṣibhiśca mahātmabhiḥ /
MBh, 13, 17, 35.2 pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ //
MBh, 13, 17, 148.2 sthāvarāṇāṃ patiścaiva niyamendriyavardhanaḥ //
MBh, 13, 24, 15.1 cikitsakā devalakā vṛthāniyamadhāriṇaḥ /
MBh, 13, 24, 55.1 vratino niyamasthāśca ye viprāḥ śrutasaṃmatāḥ /
MBh, 14, 93, 15.2 śucayaḥ saktavaśceme niyamopārjitāḥ prabho /
MBh, 15, 5, 12.2 niyamavyapadeśena gāndhārī ca yaśasvinī //
Nyāyasūtra
NyāSū, 2, 2, 58.0 niyamāniyamavirodhāt aniyame niyamāt cāpratiṣedhaḥ //
NyāSū, 3, 2, 11.0 niyamahetvabhāvāt yathādarśanam abhyanujñā //
NyāSū, 3, 2, 37.0 niyamāniyamau tu tadviśeṣakau //
NyāSū, 4, 2, 46.0 tadarthaṃ yamaniyamābhyāsātmasaṃskāro yogāccādhyātmavidhyupāyaiḥ //
Rāmāyaṇa
Rām, Bā, 18, 6.1 avadhūte tathā bhūte tasmin niyamaniścaye /
Rām, Ay, 14, 9.2 vavande varadaṃ bandī niyamajño vinītavat //
Rām, Ki, 52, 7.1 tapasas tu prabhāvena niyamopārjitena ca /
Saundarānanda
SaundĀ, 3, 2.1 vividhāgamāṃstapasi tāṃśca vividhaniyamāśrayān munīn /
SaundĀ, 3, 11.2 tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat //
SaundĀ, 3, 29.2 te 'pi niyamavidhim āmaraṇājjagṛhuśca yuktamanasaśca dadhrire //
SaundĀ, 3, 40.2 tyāgavinayaniyamābhirato vijahāra so 'pi na cacāla satpathāt //
SaundĀ, 11, 1.2 babandha niyamastambhe durdamaṃ capalaṃ manaḥ //
SaundĀ, 12, 43.2 dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaścāśrayaśca //
SaundĀ, 13, 37.1 niyamājirasaṃsthena dhairyakārmukadhāriṇā /
SaundĀ, 16, 95.2 tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaśca bhavati //
SaundĀ, 17, 6.2 praśāntacetā niyamasthacetāḥ svasthastato 'bhūd viṣayeṣvanāsthaḥ //
Yogasūtra
YS, 2, 29.1 yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni //
Amarakośa
AKośa, 1, 163.2 saṃvid āgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ //
Kirātārjunīya
Kir, 6, 39.2 upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe //
Kir, 10, 10.1 yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ /
Kir, 10, 14.1 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā /
Kir, 12, 10.1 praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ /
Kumārasaṃbhava
KumSaṃ, 1, 60.1 avacitabalipuṣpā vedisammārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
KumSaṃ, 5, 13.1 punar grahītuṃ niyamasthayā tayā dvaye 'pi nikṣepa ivārpitam dvayam /
KumSaṃ, 5, 86.2 ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.1 paribhāṣā iyaṃ sthāniniyamārthā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.24 punar guṇavṛddhigrahaṇaṃ svasaṃjñayā vidhāne niyamārtham /
Kūrmapurāṇa
KūPur, 2, 21, 3.2 vratino niyamasthāśca ṛtukālābhigāminaḥ //
KūPur, 2, 38, 11.1 tatra snātvā naro rājan niyamastho jitendriyaḥ /
Laṅkāvatārasūtra
LAS, 2, 101.31 pratijñāhānir niyamanirodhaśca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ /
Liṅgapurāṇa
LiPur, 1, 98, 60.2 vedaśāstrārthatattvajño niyamo niyamāśrayaḥ //
LiPur, 1, 98, 99.2 arogo niyamādhyakṣo viśvāmitro dvijottamaḥ //
Matsyapurāṇa
MPur, 25, 29.1 devayānyapi taṃ vipraṃ niyamavratacāriṇam /
MPur, 26, 4.2 vratasthe niyamopete yathā vartāmyahaṃ tvayi //
MPur, 44, 78.2 niyamavratapradhānau śoṇāśvaḥ śvetavāhanaḥ //
MPur, 74, 13.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 81, 5.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 95, 8.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 8, 3.0 hasitādīni tu kṛtvā yat paścāj japati tanniyamārthaṃ japyam //
PABh zu PāśupSūtra, 1, 8, 8.0 nigamakāle niyamārthaṃ geyasahakṛtaṃ nṛttaṃ prayoktavyam //
PABh zu PāśupSūtra, 1, 9, 18.0 mūrtiniyogāc ca mūrtyabhāve niyamalopaḥ //
PABh zu PāśupSūtra, 1, 9, 31.0 āha niyamābhidhānād eva hi saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 42.0 niyamanivṛttidarśanāt //
PABh zu PāśupSūtra, 1, 9, 51.0 uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet //
PABh zu PāśupSūtra, 1, 9, 317.0 kiṃca atidānātiyajanātitapo'tigatyanāvṛttyādibhiḥ yamaniyamagarbhatvād vidheḥ siddham //
PABh zu PāśupSūtra, 1, 9, 318.0 niyamaviśeṣaṇāc ca nāviśeṣaḥ //
PABh zu PāśupSūtra, 5, 30, 1.0 atra dharmo nāma ya eṣa yamaniyamapūrvako 'bhivyakto māhātmyādidharmaḥ sa pūrvoktaḥ //
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
Suśrutasaṃhitā
Su, Cik., 39, 14.2 vedanālābhaniyamaśokavaicittyahetubhiḥ //
Sāṃkhyakārikā
SāṃKār, 1, 12.1 prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.8 tathā prakāśapravṛttiniyamārthāḥ /
SKBh zu SāṃKār, 12.2, 1.11 niyamārthaṃ tamaḥ /
SKBh zu SāṃKār, 23.2, 1.7 tatra dharmo nāma dayādānayamaniyamalakṣaṇaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.15 svarūpam eṣām uktvā prayojanam āha prakāśapravṛttiniyamārthāḥ /
STKau zu SāṃKār, 12.2, 1.18 tamoniyataṃ tu kvacid eva pravartayatīti tamo niyamārtham /
STKau zu SāṃKār, 12.2, 1.47 prakāśapravṛttiniyamārthā ityuktam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 1, 10.9 ye vimārgās teṣāṃ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaś cety aṣṭāṅgān kalpayanto dhyeyam apy anyathā kurvanti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 2.0 naktaṃ dinaṃ vāso niyamapūrvo'nāhārarūpa upavāsaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 9.0 diṅniyamādayo'nye viśeṣāḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 2.0 tathānyatrāpi sarvam etad deśakālaniyamādicatuṣṭayaṃ siddhamiti veditavyam //
Viṣṇupurāṇa
ViPur, 6, 7, 39.2 yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ //
ViPur, 6, 8, 61.1 jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 11.1 sā punar niyamavikalpasamuccayabhedād asaṃkhyeyā prāṇabhṛdbhedasyāparisaṃkhyeyatvād iti //
Abhidhānacintāmaṇi
AbhCint, 1, 81.1 vratādānaṃ parivrajyā tapasyā niyamasthitiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 12.0 vaiparītyamapi kvacit prayojakam iti cen na sarvadoṣakopanatvaniyamavyāghātāt //
Bhāgavatapurāṇa
BhāgPur, 11, 21, 7.2 guṇadoṣau vidhīyete niyamārthaṃ hi karmaṇām //
Bhāratamañjarī
BhāMañj, 5, 102.2 saṃrambhasrastavastrāgraniyamāloladordrumaḥ //
BhāMañj, 5, 184.1 tapo vratejyāniyamānibandhaḥ parākṣarasyādhigamena mokṣaḥ /
BhāMañj, 13, 593.2 āyāsaniyamāvāsaṃ śvacarmāstīrṇapakkaṇam //
BhāMañj, 15, 14.2 uvāca niyamakṣāmo damopaśamamanthanam //
BhāMañj, 15, 36.1 taṃ tīvraniyamakṣāmaṃ nāradādyā maharṣayaḥ /
Garuḍapurāṇa
GarPur, 1, 42, 23.1 pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ //
GarPur, 1, 89, 5.2 tatra sthitaściraṃ kālaṃ vaneṣu niyamasthitaḥ /
GarPur, 1, 132, 4.1 tasyāṃ niyamakartāro na syuḥ khaṇḍitasampadaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 6.0 tatkathaṃ viṣayaniyamasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 8.0 seyaṃ prakṛtiniyamagamake viṣayaniyame 'ṅgīkriyamāṇe niṣphalā kleśaparamparā prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena hi ityuttare śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena śoṇitasambhavanavacanaṃ sāsminnastīti tantre harṣaḥ raktam niyamārtham //
NiSaṃ zu Su, Sū., 14, 16.1, 5.0 sambodhane yadi niyamārthaḥ //
Skandapurāṇa
SkPur, 5, 52.1 indriyārthaviśeṣāya tathā niyamakāriṇe /
SkPur, 14, 23.1 kālajñāya ca sarvatra namo niyamakāriṇe /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrasāra
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
Tantrāloka
TĀ, 4, 257.2 niyamānupraveśena tādātmyapratipattaye //
TĀ, 4, 270.2 evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ //
TĀ, 6, 230.1 tāvattatpadamuktaṃ no suptiṅniyamayantritam /
TĀ, 9, 23.2 tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā //
Ānandakanda
ĀK, 1, 2, 8.1 nispṛho nirahaṅkāraḥ satyavāṅniyamasthitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Vim., 1, 22.10, 3.0 vikāramapekṣata iti bālyādikṛtaṃ tu śleṣmavikāraṃ jvarādikaṃ cāhāraniyamārthamapekṣata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 14.0 niyantum ahitād arthād dhṛtirhi niyamātmikā iti //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 1.0 brahmacāritvenendriyaniyame labdhe 'pi yatendriyapadasambandha indriyaniyamātiśayopadarśanārthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 2.0 pauṣādiṣu saṃvatsarāntatvaṃ niyamadinādārabhya varṣapūraṇena jñeyam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 24.1, 4.0 niyamavidheḥ tātparyārthaṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 27.1, 4.0 aupadeśikavarṇasya niyamavidhānaṃ vidadhāti //
KādSvīSComm zu KādSvīS, 29.1, 3.0 yuvatīnāṃ prāśane niyamavidhiṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 30.1, 3.0 niyamavidhāv api kiṃcid viśeṣāntaram anubadhnāti //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 15.1 atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ /
HYP, Dvitīya upadeśaḥ, 14.2 tato 'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ //
Kokilasaṃdeśa
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
Mugdhāvabodhinī
MuA zu RHT, 14, 12.2, 3.0 kiṃviśiṣṭena balinā parpaṭikayutena parpaṭiko lohaparpaṭikaḥ pratītastena yutena militena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 33.2 daśāhaṃ niyamasthasya vrataṃ tat tu vinirdiśet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 91.2 tathānye ca mahābhāgā niyamavratacāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 9.1 tatra snātvā naro rājanniyamastho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 18.1 vratairniyamadānaiśca homajāpyavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 16.1 avajñāṃ kuruṣe deva kimatra niyamānvite /
SkPur (Rkh), Revākhaṇḍa, 56, 50.2 niyamastho vimucyeta trijanmajanitādaghāt //
SkPur (Rkh), Revākhaṇḍa, 83, 115.1 niyamasthena sā deyā svargamānantyam icchatā /
SkPur (Rkh), Revākhaṇḍa, 103, 31.1 niyamasthā tato bhūtvā samprāptā narmadāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 103, 36.2 niyamasthā viśālākṣī śākāhāreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 181, 48.1 yamaniyamayajñadānaṃ vedābhyāsaśca dhāraṇāyogaḥ /
Sātvatatantra
SātT, 5, 11.1 parārthehāṃ guroḥ sevāṃ dviṣaṅniyamasaṃjñitam /
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.5 tato niyamapūrvakaṃ bhakṣayet /
UḍḍT, 9, 20.2 dampatyoḥ prītijananī kīrtitā niyamottamā //