Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 31, 2.2 te no nirṛtyāḥ pāśebhyo muñcatāṃhaso aṃhasaḥ //
AVŚ, 2, 10, 1.1 kṣetriyāt tvā nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 2.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 3.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 4.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 5.1 tāsu tvāntar jarasy ā dadhāmi pra yakṣma etu nirṛtiḥ parācaiḥ /
AVŚ, 2, 10, 5.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 6.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 7.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 8.2 evāham tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 25, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtyā akaḥ /
AVŚ, 3, 6, 5.1 sinātv enān nirṛtir mṛtyoḥ pāśair amokyaiḥ /
AVŚ, 3, 11, 2.2 tam ā harāmi nirṛter upasthād aspārśam enaṃ śataśāradāya //
AVŚ, 4, 36, 10.1 abhi taṃ nirṛtir dhattām aśvam iva aśvābhidhānyā /
AVŚ, 5, 7, 9.2 tasyai hiraṇyakeśyai nirṛtyā akaraṃ namaḥ //
AVŚ, 6, 27, 1.1 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
AVŚ, 6, 29, 2.1 yau te dūtau nirṛta idam eto 'prahitau prahitau vā gṛhaṃ naḥ /
AVŚ, 6, 63, 1.1 yat te devī nirṛtir ābabandha dāma grīvāsv avimokyaṃ yat /
AVŚ, 6, 63, 2.1 namo 'stu te nirṛte tigmatejo 'yasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 84, 1.2 bhūmir iti tvābhipramanvate janā nirṛtir iti tvāhaṃ pari veda sarvataḥ //
AVŚ, 6, 84, 3.1 evo ṣv asman nirṛte 'nehā tvam ayasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 97, 2.2 bādhethāṃ dūraṃ nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat //
AVŚ, 6, 124, 2.2 yatrāspṛkṣat tanvo yacca vāsasa āpo nudantu nirṛtiṃ parācaiḥ //
AVŚ, 6, 124, 3.2 sarvā pavitrā vitatādhy asmat tan mā tārīn nirṛtir mo arātiḥ //
AVŚ, 7, 42, 1.2 bādhethāṃ dūraṃ nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat //
AVŚ, 7, 53, 3.2 agniṣ ṭad āhār nirṛter upasthāt tad ātmani punar ā veśayāmi te //
AVŚ, 7, 64, 2.1 idaṃ yat kṛṣṇaḥ śakunir avāmṛkṣan nirṛte te mukhena /
AVŚ, 7, 70, 1.2 tan mṛtyunā nirṛtiḥ saṃvidānā purā satyād āhutiṃ hantv asya //
AVŚ, 7, 70, 2.1 yātudhānā nirṛtir ād u rakṣas te asya ghnantv anṛtena satyam /
AVŚ, 8, 1, 3.2 ut tvā nirṛtyāḥ pāśebhyo daivyā vācā bharāmasi //
AVŚ, 8, 1, 21.2 apa tvan mṛtyuṃ nirṛtim apa yakṣmaṃ ni dadhmasi //
AVŚ, 8, 2, 12.1 ārād arātiṃ nirṛtiṃ paro grāhiṃ kravyādaḥ piśācān /
AVŚ, 8, 4, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
AVŚ, 9, 5, 18.1 ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ /
AVŚ, 9, 10, 10.2 sa mātur yonā parivīto antar bahuprajā nirṛtir ā viveśa //
AVŚ, 10, 2, 10.1 ārtir avartir nirṛtiḥ kuto nu puruṣe 'matiḥ /
AVŚ, 10, 3, 7.1 arātyās tvā nirṛtyā abhicārād atho bhayāt /
AVŚ, 11, 1, 29.2 etaṃ śuśruma gṛharājasya bhāgam atho vidma nirṛter bhāgadheyam //
AVŚ, 11, 8, 19.1 svapno vai tandrīr nirṛtiḥ pāpmāno nāma devatāḥ /
AVŚ, 12, 2, 3.1 nir ito mṛtyuṃ nirṛtiṃ nir arātim ajāmasi /
AVŚ, 12, 3, 17.2 gṛhṇāmi hastam anu maitv atra mā nas tārīn nirṛtir mo arātiḥ //
AVŚ, 12, 5, 37.0 avartir aśyamānā nirṛtir aśitā //
AVŚ, 14, 2, 19.2 śūnyaiṣī nirṛte yājaganthottiṣṭhārāte prapata meha raṃsthāḥ //
AVŚ, 16, 5, 2.1 vidma te svapna janitraṃ nirṛtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 8, 2.3 so nirṛtyāḥ pāśān mā moci //
AVŚ, 18, 1, 12.1 kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt /
AVŚ, 18, 3, 26.1 dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāṃ ivopari /