Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 233.12 parīkṣya ca nivāsārthaṃ dvārakāṃ viniveśayat /
MBh, 1, 50, 15.2 śriyāṃ nivāso 'si yathā vasūnāṃ nidhānabhūto 'si tathā kratūnām //
MBh, 1, 67, 20.8 tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite /
MBh, 1, 74, 11.8 na tatrāsya nivāso 'sti pāpibhiḥ pāpatāṃ vrajet /
MBh, 1, 142, 5.3 nivāso rākṣasasyaitaddhiḍimbasya mamaiva ca //
MBh, 1, 143, 26.2 guhyakānāṃ nivāseṣu tāpasāyataneṣu ca //
MBh, 1, 193, 7.2 atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te //
MBh, 1, 199, 37.2 nivāsaṃ rocayanti sma sarvabhāṣāvidastathā //
MBh, 1, 209, 24.8 indraprasthanivāsaṃ me āgatā tatra raṃsyase /
MBh, 1, 212, 1.46 varṣarātranivāsārtham āgato naḥ puraṃ prati /
MBh, 1, 212, 1.448 nivāsam abhijānāmi śaṅkhacakragadādharāt /
MBh, 1, 219, 27.2 pitṛdevanivāseṣu saṃtāpaścāpyajāyata //
MBh, 2, 47, 15.2 auṣṇīṣān anivāsāṃśca bāhukān puruṣādakān //
MBh, 3, 25, 9.2 yatrecchasi mahārāja nivāsaṃ tatra kurmahe //
MBh, 3, 25, 20.2 tasmin vane dharmabhṛtāṃ nivāse dadarśa siddharṣigaṇān anekān //
MBh, 3, 25, 26.2 babhau nivāsopagatair mahātmabhir mahāgirir vāraṇayūthapair iva //
MBh, 3, 26, 8.1 sa cāpi rājā saha lakṣmaṇena vane nivāsaṃ pitur eva śāsanāt /
MBh, 3, 37, 31.2 nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate //
MBh, 3, 45, 20.1 sa nivāso 'bhavad vipra viṣṇor jiṣṇostathaiva ca /
MBh, 3, 125, 13.1 ārcīkaparvataś caiva nivāso vai manīṣiṇām /
MBh, 3, 155, 1.3 abhyetya rājā kaunteyo nivāsam akarot prabhuḥ //
MBh, 3, 169, 29.2 idaṃ vṛtaṃ nivāsāya devebhyaś cābhayaṃ yudhi //
MBh, 3, 173, 21.2 sa lomaśaḥ prītamanā jagāma divaukasāṃ puṇyatamaṃ nivāsam //
MBh, 3, 174, 1.3 sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ na prītir āsīd bharatarṣabhāṇām //
MBh, 3, 174, 5.2 ete nivāsāḥ satataṃ babhūvur niśāniśaṃ prāpya nararṣabhāṇām //
MBh, 3, 174, 16.2 viśākhayūpaṃ samupetya cakrus tadā nivāsaṃ puruṣapravīrāḥ //
MBh, 3, 174, 21.2 sarasvatīm etya nivāsakāmāḥ saras tato dvaitavanaṃ pratīyuḥ //
MBh, 3, 181, 41.1 svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ krameṇa samprāpsyatha karmabhiḥ svaiḥ /
MBh, 3, 188, 80.2 na lapsyante nivāsaṃ ca nirastāḥ pathi śerate //
MBh, 3, 260, 13.3 yatrecchakanivāsāś ca kecid atra vanaukasaḥ //
MBh, 3, 264, 40.2 nivāsam akarod dhīmān sugrīveṇābhyupasthitaḥ //
MBh, 3, 267, 22.2 velāvanaṃ samāsādya nivāsam akarot tadā //
MBh, 3, 299, 2.3 abhyanujñāpayiṣyantas taṃ nivāsaṃ dhṛtavratāḥ //
MBh, 4, 1, 11.1 eteṣāṃ katamo rājannivāsastava rocate /
MBh, 4, 1, 24.20 madhye nivāsaṃ bhīmasya duṣkaraṃ tasya bhūpateḥ /
MBh, 4, 27, 27.1 tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ /
MBh, 5, 10, 25.1 indraḥ satāṃ saṃmataśca nivāsaśca mahātmanām /
MBh, 5, 107, 2.2 atroṣmapānāṃ devānāṃ nivāsaḥ śrūyate dvija //
MBh, 6, BhaGī 9, 18.1 gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt /
MBh, 9, 60, 62.1 kṛtakṛtyāḥ sma sāyāhne nivāsaṃ rocayāmahe /
MBh, 9, 61, 1.2 tataste prayayuḥ sarve nivāsāya mahīkṣitaḥ /
MBh, 12, 16, 18.2 mahāraṇyanivāsaśca na tasya smartum arhasi //
MBh, 12, 120, 15.2 nāśrayed bālabarhāṇi sannivāsāni vāsayet //
MBh, 12, 165, 3.2 gotramātravido rājā nivāsaṃ samapṛcchata //
MBh, 12, 165, 4.1 kva te nivāsaḥ kalyāṇa kiṃgotrā brāhmaṇī ca te /
MBh, 12, 221, 23.2 nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca //
MBh, 12, 232, 26.2 śūnyāgārāṇi caikāgro nivāsārtham upakramet //
MBh, 12, 253, 34.2 upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ //
MBh, 12, 273, 23.3 kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me //
MBh, 12, 273, 25.2 śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me //
MBh, 12, 290, 108.1 teṣāṃ na tiryaggamanaṃ hi dṛṣṭaṃ nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ /
MBh, 12, 291, 43.1 sahavāso nivāsātmā nānyo 'ham iti manyate /
MBh, 12, 314, 40.2 brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati //
MBh, 12, 323, 34.1 tejonivāsaḥ sa dvīpa iti vai menire vayam /
MBh, 12, 325, 4.5 pūrvanivāsa brahmapurohita brahmakāyika mahākāyika mahārājika caturmahārājika ābhāsura mahābhāsura saptamahābhāsura yāmya /
MBh, 12, 326, 83.2 kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm //
MBh, 12, 337, 48.2 pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ /
MBh, 13, 26, 21.2 nivāse 'psarasāṃ divye kāmacārī mahīyate //
MBh, 13, 72, 14.2 na brahmahā manasāpi prapaśyed gavāṃ lokaṃ puṇyakṛtāṃ nivāsam //
MBh, 13, 82, 21.1 etat te kāraṇaṃ śakra nivāsakṛtam adya vai /
MBh, 13, 110, 63.1 devakanyānivāse ca tasmin vasati mānavaḥ /
MBh, 13, 110, 69.1 somakanyānivāseṣu so 'dhyāvasati nityadā /
MBh, 13, 119, 14.1 gṛheṣu sunivāseṣu sukheṣu śayaneṣu ca /
MBh, 13, 128, 13.2 nivāsā bahurūpāste viśvarūpaguṇānvitāḥ /
MBh, 14, 12, 8.2 mahāraṇyanivāsaśca na tasya smartum icchasi //
MBh, 14, 15, 33.1 prayojanaṃ cāpi nivāsakāraṇe na vidyate me tvad ṛte mahābhuja /
MBh, 14, 69, 17.2 āsīd vaiśravaṇasyeva nivāsastat puraṃ tadā //
MBh, 14, 90, 36.2 siddhavipranivāsaiśca samantād abhisaṃvṛtaḥ //
MBh, 15, 24, 16.2 tato bhāgīrathītīre nivāsam akarot prabhuḥ //
MBh, 15, 24, 24.1 sa teṣām atiduḥkho 'bhūnnivāsaḥ prathame 'hani /
MBh, 15, 25, 1.3 nivāsam akarod rājā vidurasya mate sthitaḥ //
MBh, 15, 25, 12.2 śatayūpāśrame tasminnivāsam akarot tadā //
MBh, 15, 39, 21.2 nivāsam akarot sarvo yathāprīti yathāsukham //
MBh, 15, 39, 22.2 nivāsam akarod dhīmān sastrīvṛddhapuraḥsaraḥ //
MBh, 16, 8, 43.2 deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ //
MBh, 18, 1, 11.2 svarge nivāso rājendra viruddhaṃ cāpi naśyati //