Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 3, 27.1 vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ /
KSS, 1, 3, 66.1 paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi /
KSS, 1, 3, 73.1 ānīto rājanikaṭaṃ kupitaṃ vīkṣya taṃ nṛpam /
KSS, 1, 5, 13.1 ityukte gūḍhavijñāne samatuṣyattato nṛpaḥ /
KSS, 1, 5, 42.2 pracchannas tiṣṭha mām asmād rakṣituṃ kopanān nṛpāt //
KSS, 1, 5, 60.2 tadbuddhvā sa nṛpo 'pṛcchadityantaḥpurarakṣiṇaḥ //
KSS, 1, 5, 65.2 nigūḍhaṃ sa nṛpastatra lekhahāraṃ vyasarjayat //
KSS, 1, 5, 77.2 kātyāyana nṛpo 'pyeṣa sānutāpo bhaviṣyati //
KSS, 1, 5, 88.1 prāpyaiva svagṛhaṃ prātarunmatto 'bhūnnṛpātmajaḥ /
KSS, 1, 6, 90.2 aputro 'pi sa jagrāha brahmacaryavrataṃ nṛpaḥ //
KSS, 1, 6, 118.1 ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ /
KSS, 1, 6, 135.1 upaviśyātha nikaṭe vijñaptaḥ sa mayā nṛpaḥ /
KSS, 1, 6, 157.1 maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
KSS, 1, 6, 158.1 ityuktvā nṛpamāmantrya satvaraṃ śarvavarmaṇaḥ /
KSS, 1, 7, 22.2 udatiṣṭhannṛpaḥ snātuṃ prahṛṣṭaḥ sātavāhanaḥ //
KSS, 1, 7, 63.2 ito nikaṭamehīti saṃjñāṃ cakre nṛpātmajā //
KSS, 1, 7, 82.2 guptaṃ gāndharvavidhinā pariṇītā nṛpātmajā //
KSS, 1, 7, 85.1 tenaiva saha gatvā ca suśarmanṛpam abhyadhāt /
KSS, 1, 7, 94.1 yathā yathā ca māṃsaṃ svamutkṛtyāropayannṛpaḥ /
KSS, 1, 8, 31.1 tato gaṇāvatāraṃ taṃ matvā pādānato nṛpaḥ /
KSS, 1, 8, 34.1 ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum /
KSS, 2, 1, 17.1 mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt /
KSS, 2, 1, 18.1 citraṃ tasminsamārūḍhe pitryaṃ siṃhāsanaṃ nṛpe /
KSS, 2, 1, 29.1 sāpyapsarā ayodhyāyāṃ kṛtavarmanṛpātmajā /
KSS, 2, 1, 37.2 ayodhyāṃ prāhiṇoddūtaṃ kālakṣepāsaho nṛpaḥ //
KSS, 2, 1, 40.2 rūpaṃ cāpratimaṃ tasmai dūtāyādarśayan nṛpaḥ //
KSS, 2, 1, 89.1 iti divyā tadā vāṇī nandayāmāsa taṃ nṛpam /
KSS, 2, 2, 2.2 sāyaṃ saṃgatakaṃ nāma jagāda kathakaṃ nṛpaḥ //
KSS, 2, 2, 23.1 svabhṛtyāstatra taṃ cakrurnijaṃ rājasutaṃ nṛpam /
KSS, 2, 2, 100.1 tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ /
KSS, 2, 2, 113.1 lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām /
KSS, 2, 2, 122.1 tenopari turaṃgasya gṛhītāṃ taṃ nṛpātmajām /
KSS, 2, 3, 10.1 ekākī dviradān badhnan mṛgayāvyasanī nṛpaḥ /
KSS, 2, 3, 17.1 iti saṃmantrya sa nṛpo dūtamekaṃ samādiśat /
KSS, 2, 3, 25.1 tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ /
KSS, 2, 3, 26.2 sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati //
KSS, 2, 3, 36.1 iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat /
KSS, 2, 3, 53.2 ahaṃ caitasya tanayā nāmnāṅgāravatī nṛpa //
KSS, 2, 3, 75.2 tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ //
KSS, 2, 4, 3.2 tasmādbaddhvaiva taṃ yuktyā nṛpamānāyayāmyaham //
KSS, 2, 4, 19.2 upetyopetya vicalandūramākṛṣṭavānnṛpam //
KSS, 2, 5, 6.2 rājñā vāsavadattāyā nāmnā bhadravatī nṛpa //
KSS, 2, 5, 24.1 tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ /
KSS, 2, 5, 38.2 pulindakāya suhṛde vaktuṃ svāgamanaṃ nṛpaḥ //
KSS, 2, 5, 65.1 svapatnīsamasaṃkhyāṃś ca sa putrān prāptavān nṛpaḥ /
KSS, 2, 5, 177.1 tadbuddhvā yakṣabhavanānmṛtyoriva mukhānnṛpaḥ /
KSS, 2, 5, 192.2 nyāyyāste bhavatīdāsā iti tāṃ cāvadannṛpaḥ //
KSS, 2, 6, 15.2 viśaśrāma niśāmekāṃ rumaṇvanmandire nṛpaḥ //
KSS, 2, 6, 20.2 nṛpaśriyevāparayā saha vāsavadattayā //
KSS, 2, 6, 21.1 sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam /
KSS, 2, 6, 71.2 sa sāṃkṛtyāyanīṃ nāma śaraṇaṃ śiśriye nṛpaḥ //
KSS, 3, 1, 11.1 āsītkaścinmahāsena iti nāmnā purā nṛpaḥ /
KSS, 3, 1, 11.2 sa cānyenābhiyukto 'bhūnnṛpeṇātibalīyasā //
KSS, 3, 1, 14.2 gulmākrāntaśca śokena sa mumūrṣurabhūnnṛpaḥ //
KSS, 3, 1, 15.2 mṛtā te deva devīti mithyā vakti sma taṃ nṛpam //
KSS, 3, 1, 46.1 gate 'tha tasmin samprāptakanyāratne nṛpātmaje /
KSS, 3, 1, 79.2 smarajvareṇa tenaiva nṛpaḥ pañcatvamāyayau //
KSS, 3, 1, 97.1 ujjayinyāmabhūtpūrvaṃ puṇyasenābhidho nṛpaḥ /
KSS, 3, 1, 99.1 pracchannaṃ sthāpayāmāsuḥ puṇyasenaṃ nṛpaṃ ca te /
KSS, 3, 1, 119.1 yuktyā lāvāṇakaṃ yāmaḥ saha devyā nṛpeṇa ca /
KSS, 3, 3, 7.1 so 'pi tāṃ vīkṣya lāvaṇyarasanirjhariṇīṃ nṛpaḥ /
KSS, 3, 3, 17.1 tato 'napāyinau tau dvāvurvaśī ca nṛpaśca saḥ /
KSS, 3, 3, 34.1 tasyāṃ vihitasenākhyaḥ khyātimānabhavannṛpaḥ /
KSS, 3, 3, 79.2 nṛpaṃ vijñāpayāmāsa sa vaṇiksvābhikāṅkṣitam //
KSS, 3, 3, 80.1 nṛpo 'pi prītimānasya sāhāyye nagarādhipam /
KSS, 3, 4, 4.1 sa sitenātapatreṇa kṛtacchāyo babhau nṛpaḥ /
KSS, 3, 4, 15.1 ekasyāḥ sotsukā dṛṣṭirnṛpālokavikasvarā /
KSS, 3, 4, 28.1 aparedyuśca tasyaiko nṛpasyāsthānavartinaḥ /
KSS, 3, 4, 48.1 dadṛśustannṛpānītaṃ hemasiṃhāsanaṃ janāḥ /
KSS, 3, 4, 56.1 tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ /
KSS, 3, 4, 57.2 sthitāsvapyuttarādyāsu prākprācīṃ yānti kiṃ nṛpāḥ //
KSS, 3, 4, 73.1 sa kadācana kasyāpi hetoryātrāgato nṛpaḥ /
KSS, 3, 4, 74.2 abhyagānnṛpamādāya kanyāratnamupāyanam //
KSS, 3, 4, 80.1 tatastāṃ pariṇīyaiva priyāṃ tejasvatīṃ nṛpaḥ /
KSS, 3, 4, 83.1 cirapraviṣṭo niragānnaiva so 'ntaḥpurānnṛpaḥ /
KSS, 3, 4, 93.2 anvadhāvanna ca prāpustamaśvāpahṛtaṃ nṛpam //
KSS, 3, 4, 97.1 tatra daivātsthite tasmin aśve sa sahasā nṛpaḥ /
KSS, 3, 4, 106.1 niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ /
KSS, 3, 4, 111.1 sa dṛṣṭvā taṃ niśi prāptaṃ dhīro bhavyākṛtiṃ nṛpam /
KSS, 3, 4, 112.2 nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ //
KSS, 3, 4, 115.2 ityuvāca ca taṃ śrāntamāstīrṇaśayanaṃ nṛpam //
KSS, 3, 4, 127.1 yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ /
KSS, 3, 4, 168.2 praviśyāntaḥpuraṃ prāpa suptāṃ niśi nṛpātmajām //
KSS, 3, 4, 181.2 jagrāha sarṣapān haste tām aṅke ca nṛpātmajām //
KSS, 3, 4, 228.1 tato rājñi parāvṛtte nirāśāṃ tāṃ nṛpātmajām /
KSS, 3, 4, 260.2 nāmnā cakāraiṣa nṛpastanayāmativatsalaḥ //
KSS, 3, 4, 263.2 dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata //
KSS, 3, 4, 264.1 tadbhayācca yadānye 'pi nṛpā vāñchanti naiva tām /
KSS, 3, 4, 277.1 tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām /
KSS, 3, 4, 284.1 prabuddhā vīkṣya patitaṃ rakṣobāhuṃ nṛpātmajā /
KSS, 3, 4, 322.1 brāhmaṇaḥ kṣatriyo vāpi pariṇetuṃ nṛpātmajām /
KSS, 3, 4, 337.1 avīrapuruṣāsaṅgādrakṣaṇīye nṛpātmaje /
KSS, 3, 4, 344.1 prātaśca jñātavṛttāntastuṣṭastasmai dadau nṛpaḥ /
KSS, 3, 4, 397.2 praṇamya nṛpamabhyāgānnṛpo 'pyabhinananda tam //
KSS, 3, 4, 397.2 praṇamya nṛpamabhyāgānnṛpo 'pyabhinananda tam //
KSS, 3, 5, 71.2 nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau //
KSS, 3, 5, 78.1 rañjitaṃ kṣudrasiddhyā ca tatratyaṃ nṛpavallabham /
KSS, 3, 5, 88.1 vatsarājo 'pi taṃ prāptaṃ pradattopāyanaṃ nṛpam /
KSS, 3, 5, 89.2 unmūlayaṃśca kaṭhinān nṛpān vāyur iva drumān //
KSS, 3, 6, 42.1 muhuś ca tadvadantaṃ taṃ tatrādityaprabho nṛpaḥ /
KSS, 3, 6, 43.2 jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha //
KSS, 3, 6, 169.1 hanti pratyuta pāṣāṇair ityuktas taiḥ śaṭhair nṛpaḥ /
KSS, 3, 6, 176.2 sastrīkaṃ sopakaraṇaṃ dadau tasmai puraṃ nṛpaḥ //
KSS, 3, 6, 184.1 kupite ca nṛpe tasyāḥ karṇau ca chettum udyate /
KSS, 3, 6, 208.2 abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā //
KSS, 3, 6, 224.2 nṛpaiḥ praṇamyamānaś ca rājā mandiram āyayau //
KSS, 4, 1, 28.1 tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām /
KSS, 4, 1, 28.2 kṣapitā hyanayānye 'pi nṛpās te te mṛgā iva //
KSS, 4, 1, 61.2 tanayena samaṃ tasthau jayadattanṛpaḥ sukham //
KSS, 4, 1, 69.1 iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ /
KSS, 4, 3, 68.2 cirāt phalitasaṃkalpaḥ sa dadarśa sutaṃ nṛpaḥ //
KSS, 4, 3, 70.1 prāg evānyanṛpaśrībhir bhītyeva nijalāñchanaiḥ /
KSS, 4, 3, 81.1 tadā hyarthān nṛpe tasmin varṣatyarthyanujīviṣu /
KSS, 4, 3, 94.1 taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
KSS, 5, 1, 35.2 tadā kanakarekhā sā nijagāda nṛpātmajā //
KSS, 5, 1, 74.2 śaktideve sahāsaṃ sā vyājahāra nṛpātmajā //
KSS, 5, 1, 128.2 nṛpāyādarśayat tasmai sa purodhāḥ sagauravam //
KSS, 5, 1, 129.1 nṛpo 'pi mādhavaṃ dṛṣṭvā rājaputropamākṛtim /
KSS, 5, 1, 130.1 tato 'tra sevamānastaṃ nṛpaṃ tasthau sa mādhavaḥ /
KSS, 5, 1, 199.2 parituṣṭanṛpāvāptaprasādasukhitau ciram //
KSS, 5, 2, 145.2 idaṃ tvasya nṛpeṇāpi haste me preṣitaṃ jalam //
KSS, 5, 2, 158.2 tuṣṭo 'pyanyaguṇotkarṣāt tutoṣa sutarāṃ nṛpaḥ //
KSS, 5, 2, 219.2 tāvat sa buddhvā śvaśurastatraivāsyāyayau nṛpaḥ //
KSS, 5, 2, 221.1 tatastena samaṃ rājñā viveśa nṛpamandiram /
KSS, 5, 2, 270.2 abhyarthitādhikaprāptihṛṣṭaḥ so 'pyabhavannṛpaḥ //
KSS, 5, 2, 291.1 tatastam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena /
KSS, 5, 3, 94.2 vaktu sa tasmai tanayāṃ sayauvarājyāṃ dadāti nṛpaḥ //
KSS, 5, 3, 96.1 taistūrṇaṃ nṛpateragraṃ sa nīto 'bhūnnṛpo 'pi tam /
KSS, 5, 3, 102.1 ityuktā śaktidevena sābhijñānaṃ nṛpātmajā /
KSS, 5, 3, 183.2 mayaiva sa varāho hi hataḥ śaktyā nṛpātmaje //
KSS, 6, 1, 47.2 purīṃ tām abhito bhrāntvā kṛcchrād āgānnṛpāntikam //
KSS, 6, 1, 48.1 nṛpo 'pyagalitānītatailaṃ dṛṣṭvā tam abhyadhāt /
KSS, 6, 1, 58.2 nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ //
KSS, 6, 1, 79.2 abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ //
KSS, 6, 1, 100.1 ityuktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt /
KSS, 6, 1, 107.1 etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ /
KSS, 6, 1, 140.2 kathāntare prasaṅgena mantriṇā jagade nṛpaḥ //
KSS, 6, 1, 151.2 kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ //
KSS, 6, 2, 28.2 nṛpasya cāpalād rājñyastadudyāne kilābhraman //
KSS, 6, 2, 33.1 tato gate nṛpe tasmin kṛttāṅgam api taṃ munim /
KSS, 6, 2, 39.1 tad yathā so 'pi tasyarṣerupakārī mato nṛpaḥ /
KSS, 6, 2, 45.1 ityādi sa nṛpaḥ śrutvā vihāre dharmapāṭhakāt /
KSS, 6, 2, 49.1 nṛpāstu kuntibhojādyaḥ kuntyāditanayāguṇaiḥ /