Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Sarvadarśanasaṃgraha
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 37.1 ṛṣividvannṛpāḥ prāptāḥ kriyārambhe varartvijau /
Buddhacarita
BCar, 1, 39.2 prāpurna pūrve munayo nṛpāśca rājñeti pṛṣṭā jagadur dvijāstam //
BCar, 8, 83.2 srajamiva mṛditāmapāsya lakṣmīṃ bhuvi bahavo hi nṛpā vanānyabhīyuḥ //
BCar, 9, 48.1 yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
Mahābhārata
MBh, 1, 96, 33.1 pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ /
MBh, 1, 105, 14.1 te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ /
MBh, 1, 120, 21.3 vṛṣṇayaśca nṛpāścānye nānādeśasamāgatāḥ /
MBh, 1, 164, 10.2 ījire kratubhiścāpi nṛpāste kurunandana //
MBh, 1, 170, 9.1 cakṣūṃṣi pratilabhyātha pratijagmustato nṛpāḥ /
MBh, 1, 180, 22.4 yathā nṛpāḥ pāṇḍavam ājimadhye tam abravīccakradharo halāyudhaḥ /
MBh, 2, 12, 8.15 abhihartuṃ nṛpāḥ ṣaṭsu pṛthak jātyaiśca naigamaiḥ /
MBh, 2, 13, 5.1 ailavaṃśyāstu ye rājaṃstathaivekṣvākavo nṛpāḥ /
MBh, 2, 14, 13.1 na cainam anurudhyante kulānyekaśataṃ nṛpāḥ /
MBh, 2, 20, 22.2 śreyaso hyavamanyeha vineśuḥ sabalā nṛpāḥ //
MBh, 2, 22, 37.1 tataḥ pratītamanasaste nṛpā bharatarṣabha /
MBh, 2, 22, 50.1 yudhiṣṭhirābhyanujñātāste nṛpā hṛṣṭamānasāḥ /
MBh, 2, 23, 16.1 sakaladvīpavāsāṃśca saptadvīpe ca ye nṛpāḥ /
MBh, 2, 28, 22.1 tataḥ prabhṛti ye kecid ajñānāt tāṃ purīṃ nṛpāḥ /
MBh, 2, 29, 11.1 ramaṭhān hārahūṇāṃśca pratīcyāścaiva ye nṛpāḥ /
MBh, 2, 30, 6.2 abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak //
MBh, 2, 31, 6.1 satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ /
MBh, 2, 31, 19.2 satkṛtāśca yathoddiṣṭāñ jagmur āvasathānnṛpāḥ //
MBh, 2, 36, 4.2 arcyam arcitam arcārham anujānantu te nṛpāḥ //
MBh, 2, 41, 26.1 evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ /
MBh, 2, 42, 22.1 tataścedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ /
MBh, 2, 43, 25.1 tathā hi ratnānyādāya vividhāni nṛpā nṛpam /
MBh, 2, 48, 4.2 jātarūpaṃ droṇameyam ahārṣuḥ puñjaśo nṛpāḥ //
MBh, 2, 48, 8.1 ye parārdhe himavataḥ sūryodayagirau nṛpāḥ /
MBh, 2, 49, 4.2 abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ //
MBh, 2, 68, 34.1 ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ /
MBh, 3, 26, 11.1 nṛpāś ca nābhāgabhagīrathādayo mahīm imāṃ sāgarāntāṃ vijitya /
MBh, 3, 44, 14.1 rājarṣayaśca bahavo dilīpapramukhā nṛpāḥ /
MBh, 3, 51, 14.3 loke ca maghavan kṛtsne nṛpāḥ kuśalino vibho //
MBh, 3, 54, 3.2 viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam //
MBh, 3, 96, 18.1 tataḥ sarve sametyātha te nṛpās taṃ mahāmunim /
MBh, 5, 1, 8.2 tasthur muhūrtaṃ paricintayantaḥ kṛṣṇaṃ nṛpāste samudīkṣamāṇāḥ //
MBh, 5, 4, 11.1 śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ /
MBh, 5, 4, 15.1 śakānāṃ pahlavānāṃ ca daradānāṃ ca ye nṛpāḥ /
MBh, 5, 4, 16.1 jayatsenaśca kāśyaśca tathā pañcanadā nṛpāḥ /
MBh, 5, 4, 16.2 krāthaputraśca durdharṣaḥ pārvatīyāśca ye nṛpāḥ //
MBh, 5, 93, 18.2 indro 'pi devaiḥ sahitaḥ prasaheta kuto nṛpāḥ //
MBh, 5, 113, 13.1 asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam /
MBh, 5, 136, 17.1 muñcantvānandajāśrūṇi dāśārhapramukhā nṛpāḥ /
MBh, 5, 136, 18.2 samāliṅgya ca harṣeṇa nṛpā yāntu parasparam //
MBh, 6, 41, 101.2 dayāṃ ca jñātiṣu parāṃ kathayāṃcakrire nṛpāḥ //
MBh, 6, 56, 2.2 jayadrathaścātibalo balaughair nṛpāstathānye 'nuyayuḥ samantāt //
MBh, 6, 77, 26.1 sarve nṛpāstu samare dhanaṃjayam ayodhayan /
MBh, 6, 96, 6.1 tasya tat kurvataḥ karma mahat saṃkhye 'dbhutaṃ nṛpāḥ /
MBh, 6, 104, 15.1 tathetare maheṣvāsāḥ suśarmapramukhā nṛpāḥ /
MBh, 6, 114, 103.1 nṛpā duryodhanamukhā niḥśvasya rurudustataḥ /
MBh, 6, 115, 33.1 tato nṛpāḥ samājahrustanūni ca mṛdūni ca /
MBh, 6, 116, 27.1 vismayāccottarīyāṇi vyāvidhyan sarvato nṛpāḥ /
MBh, 6, 116, 43.2 nṛpāśca bahavo rājaṃstāvat saṃdhiḥ prayujyatām //
MBh, 7, 4, 5.1 girivrajagatāścāpi nagnajitpramukhā nṛpāḥ /
MBh, 7, 5, 37.1 athābhiṣiṣicur droṇaṃ duryodhanamukhā nṛpāḥ /
MBh, 7, 25, 39.2 tam ekaṃ dviradaṃ saṃkhye menire śataśo nṛpāḥ //
MBh, 7, 50, 68.2 tvayi śokasamāviṣṭe nṛpāśca suhṛdastava //
MBh, 7, 68, 32.2 prācyāśca dākṣiṇātyāśca kaliṅgapramukhā nṛpāḥ //
MBh, 7, 123, 16.2 ye cānye 'pyupayāsyanti buddhimohena māṃ nṛpāḥ /
MBh, 7, 131, 30.1 tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ /
MBh, 7, 150, 33.1 tam udyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ /
MBh, 8, 1, 1.2 tato droṇe hate rājan duryodhanamukhā nṛpāḥ /
MBh, 8, 4, 72.1 nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate /
MBh, 9, 53, 21.2 kimavasthaṃ tu tat kṣatraṃ ye ca tatrābhavannṛpāḥ //
MBh, 9, 55, 34.1 ete cānye ca bahavo nihatāstvatkṛte nṛpāḥ /
MBh, 9, 63, 20.1 yātāni pararāṣṭrāṇi nṛpā bhuktāśca dāsavat /
MBh, 10, 9, 17.1 upāsata nṛpāḥ pūrvam arthahetor yam īśvaram /
MBh, 11, 8, 29.2 samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ /
MBh, 12, 7, 18.2 saṃjātabalarūpeṣu tadaiva nihatā nṛpāḥ //
MBh, 13, 154, 14.2 apasavyam akurvanta dhṛtarāṣṭramukhā nṛpāḥ //
MBh, 13, 154, 34.1 satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇamukhā nṛpāḥ /
MBh, 14, 77, 8.1 ityukto 'haṃ narendreṇa na hantavyā nṛpā iti /
MBh, 14, 77, 16.2 jayadrathaṃ hataṃ smṛtvā cikṣipuḥ saindhavā nṛpāḥ //
MBh, 14, 83, 25.1 yudhiṣṭhirasya saṃdeśo na hantavyā nṛpā iti /
MBh, 14, 87, 6.2 sarvān eva samānītāṃstān apaśyanta te nṛpāḥ //
MBh, 14, 87, 9.2 yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman /
MBh, 14, 94, 32.1 śrūyante hi purā viprā viśvāmitrādayo nṛpāḥ /
MBh, 14, 94, 33.2 nṛpāḥ satyaiśca dānaiśca nyāyalabdhaistapodhanāḥ //
MBh, 15, 41, 8.2 menire paritoṣeṇa nṛpāḥ svargasado yathā //
MBh, 15, 41, 15.1 tathā vaivasvataṃ lokaṃ keciccaivāpnuvannṛpāḥ /
Manusmṛti
ManuS, 8, 311.2 dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ //
Rāmāyaṇa
Rām, Bā, 46, 18.1 ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ /
Rām, Ay, 1, 35.2 rājānam evābhimukhā niṣedur niyatā nṛpāḥ //
Rām, Ay, 2, 13.1 iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam /
Rām, Ay, 110, 42.2 abhivādya nṛpā jagmur aśaktās tasya tolane //
Rām, Ki, 17, 28.2 rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ //
Rām, Utt, 31, 3.2 bahiṣkṛtā varāstraiśca bahavo nirjitā nṛpāḥ //
Rām, Utt, 38, 7.2 rāmāya priyakāmārtham upahārānnṛpā daduḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 9.1 ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ /
KātySmṛ, 1, 74.2 upekṣamāṇāḥ sanṛpā narakaṃ yānty adhomukhāḥ //
KātySmṛ, 1, 963.1 samyagdaṇḍapraṇetāro nṛpāḥ pūjyāḥ surair api /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 49.2 asurās tena hanyante sāvalepās tvayā nṛpāḥ //
Kāvyālaṃkāra
KāvyAl, 2, 15.1 amī nṛpā dattasamagraśāsanāḥ kadācidapyapratibaddhaśāsanāḥ /
Kūrmapurāṇa
KūPur, 1, 21, 64.1 tasmin hate devaripau śūrādyā bhrātaro nṛpāḥ /
Liṅgapurāṇa
LiPur, 1, 46, 42.1 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarā nṛpāḥ /
LiPur, 1, 63, 48.1 atītānāgatāḥ sarve nṛpā manvantare smṛtāḥ /
LiPur, 1, 66, 59.2 svarbhānutanayāyāṃ te prabhāyāṃ jajñire nṛpāḥ //
Matsyapurāṇa
MPur, 42, 17.2 te 'bhiruhya rathānsarve prayātā nṛpate nṛpāḥ /
MPur, 44, 38.1 kaiśikasya cidiḥ putras tasmāccaidyā nṛpāḥ smṛtāḥ /
MPur, 50, 39.2 vāhlīkasya tu dāyādāḥ sapta vāhlīśvarā nṛpāḥ /
MPur, 50, 69.1 yeṣu vai sthāsyate kṣatramutpatsyante nṛpāśca ye /
MPur, 50, 73.2 ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā //
MPur, 50, 75.1 tebhyo'pare'pi ye tv anye hy utpatsyante nṛpāḥ punaḥ /
MPur, 110, 10.1 yajante kratubhir devāstathā cakradharā nṛpāḥ /
MPur, 143, 37.2 śrūyante hi tapaḥsiddhā brahmakṣatrādayo nṛpāḥ //
MPur, 143, 39.1 prācīnabarhiḥ parjanyo havirdhānādayo nṛpāḥ /
MPur, 165, 3.1 viprāḥ sthitā dharmaparā rājavṛttau sthitā nṛpāḥ /
Viṣṇupurāṇa
ViPur, 1, 3, 17.1 saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ /
ViPur, 3, 2, 36.2 manostasya mahāvīryā bhaviṣyanti sutā nṛpāḥ //
ViPur, 3, 2, 45.1 ūrugambhīrabudhnādyā manostasya sutā nṛpāḥ /
ViPur, 4, 1, 40.2 tṛṇabindoḥ prasādena sarve vaiśālikā nṛpāḥ /
ViPur, 4, 2, 45.1 anye 'pi santyeva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃ tanayāḥ prasūtāḥ /
ViPur, 4, 24, 123.2 madvaṃśasyeti cintārtā jagmur antam ime nṛpāḥ //
ViPur, 4, 24, 137.2 yatra sthitipravṛttasya viṣṇor aṃśāṃśakā nṛpāḥ //
ViPur, 4, 24, 149.1 ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ /
ViPur, 5, 26, 4.1 vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ /
ViPur, 5, 38, 64.1 tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ /
Śatakatraya
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 25.1 yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila /
BhāgPur, 4, 14, 42.2 amoghavīryā hi nṛpā vaṃśe 'sminkeśavāśrayāḥ //
Bhāratamañjarī
BhāMañj, 1, 10.1 tebhyaḥ sahasravaṃśebhyaḥ kuruvaṃśādayo nṛpāḥ /
BhāMañj, 1, 532.1 kṣatrakṣetre purā jātāḥ śrūyante brāhmaṇānnṛpāḥ /
BhāMañj, 1, 553.1 tataḥ pāṇḍurvadhūṃ prāha balajyeṣṭhāvarā nṛpāḥ /
BhāMañj, 1, 1000.1 haranto bhārgavadhanaṃ nirdhanā eva te nṛpāḥ /
BhāMañj, 1, 1068.2 tadutthairiva bhṛṅgaughairnṛpā malinatāṃ yayuḥ //
BhāMañj, 1, 1078.2 nṛpāḥ samāyayurhantuṃ bhrukuṭīkuṭilānanāḥ //
BhāMañj, 5, 239.2 hatā api na śakṣyanti manye gantuṃ divaṃ nṛpāḥ //
BhāMañj, 5, 339.1 lakṣmīpatiṃ sabhāsīnaṃ nirnimeṣadṛśo nṛpāḥ /
BhāMañj, 5, 533.2 rasavanti vibhaktāni śibirāṇyabhajannṛpāḥ //
BhāMañj, 6, 6.2 na nivṛtte raṇe ceti maryādāṃ cakrire nṛpāḥ //
BhāMañj, 6, 364.2 pramattairiva vetālaiḥ śibirāṇi yayurnṛpāḥ //
BhāMañj, 7, 41.2 pratyūṣe niryayurvīrāḥ suśarmapramukhā nṛpāḥ //
BhāMañj, 7, 350.2 hemadīptāyudhadharā ghoraṃ yuyudhire nṛpāḥ //
BhāMañj, 8, 216.2 hato duryodhanaḥ karṇo jīvatītyūcire nṛpāḥ //
BhāMañj, 13, 96.2 siddhiṃ prakṛtito yātāḥ sudyumnapramukhā nṛpāḥ //
BhāMañj, 13, 144.2 yasya śāsanamamlānaṃ nṛpā mālyamivāvahan //
BhāMañj, 13, 1560.1 vasiṣṭhādyā munivarā nṛpā daśarathādayaḥ /
BhāMañj, 13, 1616.1 munayaḥ kaśyapamukhā nṛpāśca nahuṣādayaḥ /
BhāMañj, 14, 142.1 yudhiṣṭhirājñā tasyābhūnna hantavyā nṛpā iti /
Garuḍapurāṇa
GarPur, 1, 63, 9.1 niḥsvāḥ saśabdamūtrāḥ syurnṛpā niḥśabdadhārayā /
GarPur, 1, 65, 17.1 dakṣiṇāvartacalitamūtrābhiśca nṛpāḥ smṛtāḥ /
GarPur, 1, 65, 19.2 puṣpagandhe nṛpāḥ śukre madhugandhe dhanaṃ bahuḥ //
GarPur, 1, 65, 24.2 nṛpāś connatakakṣāḥ syur jihnā viṣamakakṣakāḥ //
GarPur, 1, 65, 31.1 nirdhanā viṣamair dīrghaiḥ pītopacitakair nṛpāḥ /
GarPur, 1, 65, 42.1 nṛpā hīnāḥ karacchadaiḥ saśabdairdhanavarjitāḥ /
GarPur, 1, 65, 54.1 māṃsalaiśca dhanopetā āraktairadharairnṛpāḥ /
GarPur, 1, 65, 62.2 karṇaiḥ snigdhāvanaddhaiśca vyālambair māṃsalair nṛpāḥ //
GarPur, 1, 65, 76.1 saṃvṛtaiśca lalāṭaiśca kṛpaṇā unnatairnṛpāḥ /
GarPur, 1, 65, 82.1 chatrākāraiḥ śirobhistu nṛpā nimnaśirā dhanī /
GarPur, 1, 65, 84.1 abhinnāgraiśca mṛdubhirna cātibahubhirnṛpāḥ /
GarPur, 1, 138, 14.2 tatputraśca sumantiśca ete vaiśālakā nṛpāḥ //
GarPur, 1, 139, 15.1 vaiṣṇavāḥ syurmahātmāna ityete kāśayo nṛpāḥ /
GarPur, 1, 140, 34.1 śantanuścaiva bāhlīkastrayaste bhrātaro nṛpāḥ /
GarPur, 1, 141, 5.1 bṛhadbalāstu kathayante nṛpāś caikṣvākuvaṃśajāḥ /
GarPur, 1, 141, 11.2 iṣuṃjayaśca ityete nṛpā bārhadrathāḥ smṛtāḥ //
GarPur, 1, 141, 12.1 adharmiṣṭhāśca śūdrāśca bhaviṣyanti nṛpāstataḥ /
Kathāsaritsāgara
KSS, 2, 3, 25.1 tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ /
KSS, 3, 4, 57.2 sthitāsvapyuttarādyāsu prākprācīṃ yānti kiṃ nṛpāḥ //
KSS, 3, 4, 264.1 tadbhayācca yadānye 'pi nṛpā vāñchanti naiva tām /
KSS, 4, 1, 28.2 kṣapitā hyanayānye 'pi nṛpās te te mṛgā iva //
KSS, 6, 2, 49.1 nṛpāstu kuntibhojādyaḥ kuntyāditanayāguṇaiḥ /
Rasahṛdayatantra
RHT, 18, 13.1 rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 12.2 munayo vālakhilyādyā nṛpāḥ someśvarādayaḥ /
Śukasaptati
Śusa, 5, 24.3 sanṛpā na vijānanti api sarvārthakovidāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 60.1 maddattaṃ pālayiṣyante ye nṛpā gatakalmaṣāḥ /