Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8822
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tasmin yajñe pravṛtte tu vāgmino hetuvādinaḥ / (1.2) Par.?
hetuvādān bahūn prāhuḥ parasparajigīṣavaḥ // (1.3) Par.?
dadṛśustaṃ nṛpatayo yajñasya vidhim uttamam / (2.1) Par.?
devendrasyeva vihitaṃ bhīmena kurunandana // (2.2) Par.?
dadṛśustoraṇānyatra śātakumbhamayāni te / (3.1) Par.?
śayyāsanavihārāṃśca subahūn ratnabhūṣitān // (3.2) Par.?
ghaṭān pātrīḥ kaṭāhāni kalaśān vardhamānakān / (4.1) Par.?
na hi kiṃcid asauvarṇam apaśyaṃstatra pārthivāḥ // (4.2) Par.?
yūpāṃśca śāstrapaṭhitān dāravān hemabhūṣitān / (5.1) Par.?
upakᄆptān yathākālaṃ vidhivad bhūrivarcasaḥ // (5.2) Par.?
sthalajā jalajā ye ca paśavaḥ kecana prabho / (6.1) Par.?
sarvān eva samānītāṃstān apaśyanta te nṛpāḥ // (6.2) Par.?
gāścaiva mahiṣīścaiva tathā vṛddhāḥ striyo 'pi ca / (7.1) Par.?
audakāni ca sattvāni śvāpadāni vayāṃsi ca // (7.2) Par.?
jarāyujāny aṇḍajāni svedajānyudbhidāni ca / (8.1) Par.?
parvatānūpavanyāni bhūtāni dadṛśuśca te // (8.2) Par.?
evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ / (9.1) Par.?
yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman / (9.2) Par.?
brāhmaṇānāṃ viśāṃ caiva bahumṛṣṭānnam ṛddhimat // (9.3) Par.?
pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām / (10.1) Par.?
dundubhir meghanirghoṣo muhur muhur atāḍyata // (10.2) Par.?
vinanādāsakṛt so 'tha divase divase tadā / (11.1) Par.?
evaṃ sa vavṛte yajño dharmarājasya dhīmataḥ // (11.2) Par.?
annasya bahavo rājann utsargāḥ parvatopamāḥ / (12.1) Par.?
dadhikulyāśca dadṛśuḥ sarpiṣaśca hradāñjanāḥ // (12.2) Par.?
jambūdvīpo hi sakalo nānājanapadāyutaḥ / (13.1) Par.?
rājann adṛśyataikastho rājñastasminmahākratau // (13.2) Par.?
tatra jātisahasrāṇi puruṣāṇāṃ tatastataḥ / (14.1) Par.?
gṛhītvā dhanam ājagmur bahūni bharatarṣabha // (14.2) Par.?
rājānaḥ sragviṇaścāpi sumṛṣṭamaṇikuṇḍalāḥ / (15.1) Par.?
paryaveṣan dvijāgryāṃstāñ śataśo 'tha sahasraśaḥ // (15.2) Par.?
vividhānyannapānāni puruṣā ye 'nuyāyinaḥ / (16.1) Par.?
teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te // (16.2) Par.?
Duration=0.063223838806152 secs.