Occurrences

Kauśikasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Matsyapurāṇa
Meghadūta
Abhidhānacintāmaṇi

Kauśikasūtra
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
Arthaśāstra
ArthaŚ, 14, 3, 22.1 bhaṇḍakānāṃ sahasreṇa rathanemiśatena ca /
Carakasaṃhitā
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Mahābhārata
MBh, 1, 63, 4.2 rathanemisvanaiścāpi sanāgavarabṛṃhitaiḥ /
MBh, 2, 24, 5.1 mṛdaṅgavaranādena rathanemisvanena ca /
MBh, 2, 29, 3.2 rathanemininādaiśca kampayan vasudhām imām //
MBh, 3, 162, 2.1 rathanemisvanaścaiva ghaṇṭāśabdaśca bhārata /
MBh, 3, 167, 9.1 teṣāṃ caraṇapātena rathanemisvanena ca /
MBh, 4, 41, 18.2 tasya śaṅkhasya śabdena rathanemisvanena ca /
MBh, 4, 48, 22.1 tasya śaṅkhasya śabdena rathanemisvanena ca /
MBh, 5, 64, 13.1 śarāgnidhūme rathaneminādite dhanuḥsruveṇāstrabalāpahāriṇā /
MBh, 5, 88, 11.2 rathanemininādaiśca vyabodhyanta sadā gṛhe //
MBh, 5, 149, 48.2 hayavāraṇaśabdaśca nemighoṣaśca sarvaśaḥ /
MBh, 6, 16, 22.2 hayaheṣitaśabdaiśca rathanemisvanaistathā //
MBh, 6, 17, 16.2 rathanemininādaiśca babhūvākulitā mahī //
MBh, 6, 18, 2.2 rathānāṃ nemighoṣaiśca dīryatīva vasuṃdharā //
MBh, 6, 44, 35.1 rathaneminikṛttāśca nikṛttā niśitaiḥ śaraiḥ /
MBh, 6, 48, 56.1 tayoḥ śaṅkhapraṇādena rathanemisvanena ca /
MBh, 6, 55, 104.1 mṛdaṅgabherīpaṭahapraṇādā nemisvanā dundubhinisvanāśca /
MBh, 6, 73, 41.1 pragṛhya citrāṇi dhanūṃṣi vīrā jyānemighoṣaiḥ pravikampayantaḥ /
MBh, 6, 89, 16.1 siṃhanādena mahatā nemighoṣeṇa caiva hi /
MBh, 6, 89, 21.2 rathāśvagajapattīnāṃ padanemisamuddhatam //
MBh, 6, 112, 128.1 rathaneminikṛttāśca gajaiścaivāvapothitāḥ /
MBh, 6, 114, 5.2 neminirhrādasaṃnādo mahāstrodayapāvakaḥ //
MBh, 7, 9, 14.3 avasphūrjan diśaḥ sarvāstalanemisvanena ca //
MBh, 7, 9, 15.2 rathanemighoṣastanitaḥ śaraśabdātibandhuraḥ //
MBh, 7, 35, 19.1 bṛṃhitaiḥ śiñjitair hāsaiḥ khuranemisvanair api /
MBh, 7, 37, 11.1 bāṇaśabdena mahatā khuranemisvanena ca /
MBh, 7, 58, 28.2 nemighoṣaśca rathināṃ khuraghoṣaśca vājinām //
MBh, 7, 65, 14.1 khuraśabdena cāśvānāṃ nemighoṣeṇa tena ca /
MBh, 7, 85, 76.2 siṃhanādaravāṃścaiva rathanemisvanāṃstathā //
MBh, 7, 154, 7.1 teṣāṃ jyātalanirghoṣo rathanemisvanaśca ha /
MBh, 7, 154, 8.1 jyānemighoṣastanayitnumān vai dhanustaḍinmaṇḍalaketuśṛṅgaḥ /
MBh, 7, 166, 58.2 tathā nanāda vasudhā khuranemiprapīḍitā /
MBh, 7, 167, 19.2 rathanemisvanaścātra vimiśraḥ śrūyate mahān //
MBh, 8, 7, 37.2 rathanemisvanāś cogrāḥ saṃbabhūvur janādhipa //
MBh, 8, 13, 9.1 athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite /
MBh, 8, 16, 11.2 pṛthivīṃ nemighoṣeṇa nādayanto 'bhyayuḥ parān //
MBh, 8, 31, 39.1 śrūyate tumulaḥ śabdo rathanemisvano mahān /
MBh, 8, 31, 40.1 cakranemipraṇunnā ca kampate karṇa medinī /
MBh, 8, 53, 2.1 mahāgajābhrākulam astratoyaṃ vāditranemītalaśabdavacca /
MBh, 8, 55, 4.1 rathāśvamātaṅgapadātisaṃghā bāṇasvanair nemikhurasvanaiś ca /
MBh, 8, 65, 3.2 tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau //
MBh, 8, 68, 55.1 tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūn hataprabhān /
MBh, 9, 8, 14.1 vājināṃ khuraśabdena rathanemisvanena ca /
MBh, 9, 21, 40.1 rathanemisamudbhūtaṃ niḥśvāsaiścāpi dantinām /
MBh, 9, 29, 58.1 mahatā śaṅkhanādena rathanemisvanena ca /
MBh, 10, 1, 62.2 rathanemisvanāścaiva śrūyante lomaharṣaṇāḥ //
MBh, 10, 10, 18.1 saṃgrāmacandrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣam /
MBh, 10, 10, 20.2 mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomam //
MBh, 12, 47, 71.2 nemighoṣeṇa mahatā kampayanto vasuṃdharām //
MBh, 13, 26, 12.1 gaṅgādvāre kuśāvarte bilvake nemiparvate /
MBh, 14, 32, 25.2 sattvaneminiruddhasya cakrasyaikaḥ pravartakaḥ //
MBh, 14, 70, 3.1 mahatastasya sainyasya khuranemisvanena ca /
MBh, 14, 73, 10.1 tataste rathaghoṣeṇa khuranemisvanena ca /
Rāmāyaṇa
Rām, Ay, 95, 39.2 yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ //
Rām, Ay, 95, 40.1 sā bhūmir bahubhir yānaiḥ khuranemisamāhatā /
Rām, Ār, 61, 7.1 khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ /
Rām, Yu, 34, 10.1 turaṃgakhuravidhvastaṃ rathanemisamuddhatam /
Rām, Yu, 67, 25.1 naiva jyātalanirghoṣo na ca nemikhurasvanaḥ /
Rām, Yu, 81, 26.1 śarīranābhi sattvārciḥ śarāraṃ nemikārmukam /
Rām, Yu, 115, 11.1 aśvānāṃ khuraśabdena rathanemisvanena ca /
Saundarānanda
SaundĀ, 1, 33.1 asmin dhārāparikṣipte nemicihnitalakṣaṇe /
Daśakumāracarita
DKCar, 2, 4, 1.0 deva so 'ham apy ebhir eva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃ kadācitkāśīpurīṃ vārāṇasīm //
Matsyapurāṇa
MPur, 133, 19.1 rathanemidvayaṃ cakrurdevā brahmapuraḥsarāḥ /
MPur, 149, 3.1 hveṣatāṃ hayavṛndānāṃ rathanemisvanena ca /
Meghadūta
Megh, Uttarameghaḥ, 50.2 kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa //
Abhidhānacintāmaṇi
AbhCint, 1, 49.2 kṛṣṇau punarnemimunī vinīlau śrīmallipārśvau kanakatviṣo 'nye //