Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Vaitānasūtra
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Skandapurāṇa
Śukasaptati
Haṃsadūta
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 5, 14, 4.2 samakṣam asmā ā dhehi yathā kṛtyākṛtam hanat //
AVŚ, 8, 3, 11.2 tam arciṣā sphūrjayan jātavedaḥ samakṣam enam gṛṇate ni yuṅdhi //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
Kāṭhakagṛhyasūtra
KāṭhGS, 43, 9.0 vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo vā //
Kāṭhakasaṃhitā
KS, 11, 1, 31.0 samakṣam eva somapītham avarunddhe //
KS, 12, 13, 28.0 vācam eva samakṣam āptvāvarunddhe //
KS, 13, 2, 20.0 samakṣam evainaṃ varuṇān muñcati //
KS, 13, 4, 83.0 tad eva samakṣam āptvāvarunddhe //
Vaitānasūtra
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 10.0 stutiṃ ca guroḥ samakṣaṃ yathā susnātam iti //
Mahābhārata
MBh, 1, 113, 11.1 śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ /
MBh, 1, 126, 20.2 guroḥ samakṣaṃ yāvat te harāmyadya śiraḥ śaraiḥ //
MBh, 1, 143, 20.5 samakṣaṃ bhrātṛmadhye tu bhīmaseno 'bravīd idam /
MBh, 1, 152, 7.4 mātṛbhrātṛsamakṣaṃ ca gatvā śayanam etya ca /
MBh, 1, 169, 5.2 mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa //
MBh, 1, 199, 25.56 samakṣaṃ vāsudevasya kurūṇāṃ ca samakṣataḥ /
MBh, 1, 204, 27.4 samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ /
MBh, 2, 42, 5.2 uvāca pārthivān sarvāṃstatsamakṣaṃ ca pāṇḍavān //
MBh, 3, 7, 2.2 samakṣaṃ pārthivendrāṇāṃ papātāviṣṭacetanaḥ //
MBh, 3, 35, 7.2 yan mābravīd dhṛtarāṣṭrasya putra ekaglahārthaṃ bharatānāṃ samakṣam //
MBh, 3, 238, 6.1 strīsamakṣam ahaṃ dīno baddhaḥ śatruvaśaṃ gataḥ /
MBh, 3, 260, 9.1 teṣāṃ samakṣaṃ gandharvīṃ dundubhīṃ nāma nāmataḥ /
MBh, 4, 17, 5.1 matsyarājñaḥ samakṣaṃ ca tasya dhūrtasya paśyataḥ /
MBh, 4, 20, 29.2 tava caiva samakṣaṃ vai bhīmasena mahābala //
MBh, 5, 103, 19.2 alam asmatsamakṣaṃ te stotum ātmānam aṇḍaja //
MBh, 5, 146, 27.2 duryodhanaṃ pāpamatiṃ nṛśaṃsaṃ rājñāṃ samakṣaṃ sutam āha kopāt //
MBh, 5, 149, 1.3 bhrātṝn uvāca dharmātmā samakṣaṃ keśavasya ha //
MBh, 5, 160, 12.2 tasmād ahaṃ te prathamaṃ samūhe hantā samakṣaṃ kuruvṛddham eva //
MBh, 5, 186, 36.1 mama caiva samakṣaṃ tāṃ kanyām āhūya bhārgavaḥ /
MBh, 6, BhaGī 11, 42.2 eko 'tha vāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam //
MBh, 6, 91, 16.2 samakṣaṃ pārthivendrasya vākyaṃ vākyaviśāradaḥ //
MBh, 7, 11, 28.1 phalgunasya samakṣaṃ tu na hi pārtho yudhiṣṭhiraḥ /
MBh, 7, 107, 13.1 samakṣaṃ tava kauravya yad ūcuḥ kuravastadā /
MBh, 7, 169, 4.1 tasmin ākruśyati droṇe samakṣaṃ pāpakarmiṇaḥ /
MBh, 8, 24, 141.2 devatānāṃ pitṝṇāṃ ca samakṣam arisūdanaḥ //
MBh, 8, 46, 45.1 yo naḥ purā ṣaṇḍhatilān avocat sabhāmadhye pārthivānāṃ samakṣam /
MBh, 8, 49, 10.2 samakṣaṃ tava govinda na tat kṣantum ihotsahe //
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 61, 16.3 śiro mṛditvā ca padā durātmanaḥ śāntiṃ lapsye kauravāṇāṃ samakṣam //
MBh, 10, 8, 147.2 na hi teṣāṃ samakṣaṃ tān hanyād api marutpatiḥ //
MBh, 13, 11, 5.1 evaṃ tadā śrīr abhibhāṣyamāṇā devyā samakṣaṃ garuḍadhvajasya /
MBh, 13, 126, 6.1 asya caiva samakṣaṃ tvaṃ pārthivānāṃ ca sarvaśaḥ /
Manusmṛti
ManuS, 8, 254.1 grāmīyakakulānāṃ ca samakṣaṃ sīmni sākṣiṇaḥ /
Rāmāyaṇa
Rām, Ay, 76, 18.2 samakṣam āryamiśrāṇāṃ sādhūnāṃ guṇavartinām //
Rām, Ār, 43, 24.1 samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ /
Rām, Ki, 14, 17.2 jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ //
Rām, Ki, 62, 8.2 utpetatustadā pakṣau samakṣaṃ vanacāriṇām //
Rām, Yu, 93, 4.2 tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ //
Rām, Utt, 35, 14.2 hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt //
Bodhicaryāvatāra
BoCA, 4, 36.1 tasmān na tāvadahamatra dhuraṃ kṣipāmi yāvan na śatrava ime nihatāḥ samakṣam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 89.1 yuṣmatsamakṣam ukto 'haṃ bhrātrā jyeṣṭhena gacchatā /
BKŚS, 4, 27.2 sā yadāha sabhāyās tat samakṣaṃ kathyatām iti //
BKŚS, 4, 89.2 aprakṣālitahastaiva tatsamakṣam abhakṣayat //
Daśakumāracarita
DKCar, 1, 4, 26.1 tato gateṣu katipayadineṣu paurajanasamakṣaṃ siddhādeśaprakāreṇa vivāhya tāmindumukhīṃ pūrvasaṃkalpitān surataviśeṣān yatheṣṭamanvabhūvam /
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 2, 2, 268.1 paṭaccaracchedaśeṣo 'rthapatir arthamattaḥ sarvapaurajanasamakṣaṃ niravāsyata //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
DKCar, 2, 9, 22.0 tataste sarve 'pi kumārāstanmunivacanaṃ śirasyādhāya taṃ praṇamya pitarau ca gatvā digvijayaṃ vidhāya pratyāgamanāntaṃ svasvavṛttaṃ pṛthakpṛthaṅmunisamakṣaṃ nyavedayan //
Kirātārjunīya
Kir, 17, 4.2 samakṣam āditsitayā pareṇa vadhveva kīrtyā paritapyamānaḥ //
Kir, 17, 45.2 pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cākṣiptamukhacchadasya //
Kumārasaṃbhava
KumSaṃ, 3, 64.2 umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhur āmamarśa //
KumSaṃ, 5, 1.1 tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī /
Kāmasūtra
KāSū, 6, 3, 2.2 tatsamakṣaṃ tadvittapraśaṃsā /
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet /
Liṅgapurāṇa
LiPur, 1, 53, 56.1 dagdhuṃ tṛṇaṃ vāpi samakṣamasya yakṣasya vahnirna śaśāka viprāḥ /
LiPur, 1, 85, 180.1 asamakṣaṃ samakṣaṃ vā guroḥ kāryaṃ samācaret /
LiPur, 1, 85, 180.1 asamakṣaṃ samakṣaṃ vā guroḥ kāryaṃ samācaret /
LiPur, 1, 102, 60.2 tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām //
Matsyapurāṇa
MPur, 61, 25.2 apsarobhiḥ samakṣaṃ hi devānāmabravīddhariḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 69.2 samakṣaṃ jīvato 'py asya tān bhuktiḥ kurute vaśe //
NāSmṛ, 2, 7, 1.2 vikrīyate 'samakṣaṃ yad vijñeyo 'svāmivikrayaḥ //
Tantrākhyāyikā
TAkhy, 1, 548.1 prabhāte dharmādhikṛtasamakṣaṃ pṛṣṭas taṃ vibhāvayeti //
Viṣṇupurāṇa
ViPur, 4, 13, 152.1 sakalayādavasamakṣaṃ cākrūram āha //
Bhāratamañjarī
BhāMañj, 1, 914.1 strīsamakṣaṃ viśeṣeṇa raṇotsāho mamābhavat /
Gītagovinda
GītGov, 1, 44.2 murārim ārāt upadarśayantī asau sakhī samakṣam punaḥ āha rādhikām //
Kathāsaritsāgara
KSS, 1, 5, 133.2 tatsamakṣaṃ ca tasyarṣeḥ kuśenābhūtkarakṣatiḥ //
KSS, 2, 5, 3.1 vasantakasamakṣaṃ ca vijane taṃ vyajijñapat /
Skandapurāṇa
SkPur, 13, 56.1 tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām /
Śukasaptati
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Haṃsadūta
Haṃsadūta, 1, 87.1 samakṣaṃ sarveṣāṃ nivasasi samādhipraṇayinām iti śrutvā nūnaṃ gurutarasamādhiṃ kalayati /
Sātvatatantra
SātT, 9, 31.2 naimiṣe śaunakādīnāṃ samakṣaṃ kathayiṣyasi //