Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Garuḍapurāṇa
Mṛgendratantra
Paramānandīyanāmamālā
Tantrasāra
Toḍalatantra
Gheraṇḍasaṃhitā
Gorakṣaśataka

Aitareya-Āraṇyaka
AĀ, 2, 3, 3, 4.0 sa eṣa vāyuḥ pañcavidhaḥ prāṇo 'pāno vyāna udānaḥ samānaḥ //
Aitareyabrāhmaṇa
AB, 1, 7, 2.0 prāṇo vai prāyaṇīya udāna udayanīyaḥ samāno hotā bhavati samānau hi prāṇodānau prāṇānāṃ kᄆptyai prāṇānām pratiprajñātyai //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 3.7 prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva /
Chāndogyopaniṣad
ChU, 3, 13, 4.1 atha yo 'syodaṅ suṣiḥ sa samānaḥ /
ChU, 5, 22, 1.2 samānas tṛpyati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 5, 5.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ //
JUB, 2, 5, 6.2 pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ //
JUB, 2, 5, 7.2 ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ //
JUB, 2, 6, 4.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ /
JUB, 2, 6, 5.2 pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ /
JUB, 2, 6, 6.2 ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ /
JUB, 4, 22, 5.2 sa vāva samāno 'bhavat //
JUB, 4, 22, 9.1 tad asau vā ādityaḥ prāṇo 'gnir apāna āpo vyāno diśaḥ samānaś candramā udānaḥ //
Taittirīyopaniṣad
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 6.0 prāṇo gārhapatyo 'pāna āhavanīyo vyāno 'nvāhārya udānaḥ sabhyaḥ samāna āvasathya iti pañcāgnayo bhavanti //
Vasiṣṭhadharmasūtra
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 4, 6.2 sā hāsyaiṣā samāna eva /
ŚBM, 10, 1, 4, 6.4 amṛtaṃ hi samānaḥ /
Ṛgveda
ṚV, 1, 113, 3.1 samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 24.2 nirukto 'nirukta iva hy ayaṃ samānaḥ //
Aṣṭasāhasrikā
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
Mahābhārata
MBh, 12, 177, 24.2 gacchatyapāno 'vāk caiva samāno hṛdyavasthitaḥ //
MBh, 12, 206, 17.2 vyānodānau samānaśca pañcadhā dehayāpanā //
MBh, 12, 315, 32.2 teṣām apyabhavat putraḥ samāno nāma durjayaḥ //
MBh, 14, 20, 14.2 prāṇo 'pānaḥ samānaśca vyānaścodāna eva ca //
MBh, 14, 20, 16.1 tasmin supte pralīyete samāno vyāna eva ca /
MBh, 14, 21, 4.1 tato vācaspatir jajñe samānaḥ paryavekṣate /
MBh, 14, 23, 2.1 prāṇāpānāvudānaśca samāno vyāna eva ca /
MBh, 14, 23, 5.2 udāne saṃbhṛto vāyuḥ samānaḥ sampravartate //
MBh, 14, 23, 9.3 samānaścāpyudānaśca vaco 'brūtāṃ tataḥ śubhe //
MBh, 14, 23, 15.2 prāṇāpānāvudānaśca samānaśca tam abruvan /
MBh, 14, 23, 15.3 na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava //
MBh, 14, 23, 16.1 pracacāra punar vyānaḥ samānaḥ punar abravīt /
MBh, 14, 23, 18.1 tataḥ samānaḥ prālilye punaśca pracacāra ha /
MBh, 14, 23, 19.1 samānaḥ pracacārātha udānastam uvāca ha /
MBh, 14, 23, 21.2 prāṇāpānau samānaśca vyānaścaiva tam abruvan /
MBh, 14, 24, 2.3 prāṇo 'pānaḥ samāno vā vyāno vodāna eva ca //
MBh, 14, 24, 9.2 vyānaḥ samānaścaivobhau tiryag dvaṃdvatvam ucyate //
MBh, 14, 24, 12.1 āghārau samāno vyānaśca iti yajñavido viduḥ /
MBh, 14, 24, 19.1 prathamaṃ samāno vyāno vyasyate karma tena tat /
MBh, 14, 42, 8.2 prāṇāpānāvudānaśca samāno vyāna eva ca //
Amarakośa
AKośa, 1, 74.2 prāṇo 'pānaḥ samānaścodānavyānau ca vāyavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 8.1 samāno 'gnisamīpasthaḥ koṣṭhe carati sarvataḥ /
AHS, Nidānasthāna, 16, 25.2 samāno viṣamājīrṇaśītasaṃkīrṇabhojanaiḥ //
AHS, Cikitsitasthāna, 10, 71.1 samāno dīpayatyagnim agneḥ saṃdhukṣako hi saḥ /
Liṅgapurāṇa
LiPur, 1, 8, 61.2 prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca //
LiPur, 1, 8, 65.1 samaṃ nayati gātrāṇi samānaḥ pañca vāyavaḥ /
Suśrutasaṃhitā
Su, Nid., 1, 12.1 prāṇodānau samānaś ca vyānaścāpāna eva ca /
Su, Nid., 1, 16.1 āmapakvāśayacaraḥ samāno vahnisaṅgataḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 40.1, 1.1 jitasamānas tejasa upadhmānaṃ kṛtvā jvalati //
Garuḍapurāṇa
GarPur, 1, 15, 96.2 udānaśca samānaśca bheṣajaṃ ca bhiṣak tathā //
GarPur, 1, 167, 24.2 samāno viṣamājīrṇaśītasaṃkīrṇabhojanaiḥ //
GarPur, 1, 167, 42.1 samāna ūṣmopahatiḥ sasvedoparatiḥ sutṛṭ /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 25.2 kurvansamāna ityukto vyāno vinamanāttanoḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 18.2 prāṇo hṛnnābhinakrasthaḥ samāno nābhihṛdgataḥ //
Tantrasāra
TantraS, 6, 61.0 samāno hārdīṣu daśasu nāḍīṣu saṃcaran samaste dehe sāmyena rasādīn vāhayati //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 3.2 apāno vāyukoṇe ca samāno madhyadeśataḥ //
Gheraṇḍasaṃhitā
GherS, 5, 61.1 prāṇo 'pānaḥ samānaś codānavyānau ca vāyavaḥ /
GherS, 5, 62.2 samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ /
Gorakṣaśataka
GorŚ, 1, 33.1 prāṇo 'pānaḥ samānaś codāno vyānau ca vāyavaḥ /
GorŚ, 1, 34.2 samāno nābhideśe syād udānaḥ kaṇṭhamadhyagaḥ //