Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13464
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āśā vā idam agra āsīd bhaviṣyad eva / (1.1) Par.?
tad abhavat / (1.2) Par.?
tā āpo 'bhavan // (1.3) Par.?
tās tapo 'tapyanta / (2.1) Par.?
tās tapas tepānā huss ity eva prācīḥ prāśvasan / (2.2) Par.?
sa vāva prāṇo 'bhavat // (2.3) Par.?
tāḥ prāṇyāpānan / (3.1) Par.?
sa vā apāno 'bhavat // (3.2) Par.?
tā apānya vyānan / (4.1) Par.?
sa vāva vyāno 'bhavat // (4.2) Par.?
tā vyānya samānan / (5.1) Par.?
sa vāva samāno 'bhavat // (5.2) Par.?
tāḥ samānyodānan / (6.1) Par.?
sa vā udāno 'bhavat // (6.2) Par.?
tad idam ekam eva sadhamādyam āsīd aviviktam // (7.1) Par.?
sa nāmarūpam akuruta / (8.1) Par.?
tenainad vyavinak / (8.2) Par.?
vi ha pāpmano vicyate ya evaṃ veda // (8.3) Par.?
tad asau vā ādityaḥ prāṇo 'gnir apāna āpo vyāno diśaḥ samānaś candramā udānaḥ // (9.1) Par.?
tad vā etad ekam abhavat prāṇa eva / (10.1) Par.?
sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati // (10.2) Par.?
tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī // (11.1) Par.?
tasyedaṃ sṛṣṭaṃ śithilam bhuvanam āsīd aparyāptam // (12.1) Par.?
sa manorūpam akuruta / (13.1) Par.?
tena tat paryāpnot / (13.2) Par.?
dṛḍhaṃ ha vā asyedaṃ sṛṣṭam aśithilam bhuvanam paryāptam bhavati ya evaṃ veda // (13.3) Par.?
Duration=0.047756910324097 secs.