Occurrences

Drāhyāyaṇaśrautasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Kathāsaritsāgara
Āryāsaptaśatī
Śyainikaśāstra
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 28.0 adhvaryubahvṛcaiḥ samayaṃ kṛtvā dīkṣerann evam avilopo bhavatīti bhavatīti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 5.1 mithaḥ samayaṃ kṛtvopayaccheta sa gāndharvaḥ //
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Lalitavistara
LalVis, 7, 2.1 atha khalu māyādevī bodhisattvasya janmakālasamayaṃ jñātvā bodhisattvasyaiva tejo'nubhāvena rātryāṃ prathame yāme rājānaṃ śuddhodanamupasaṃkramya gāthābhirabhyabhāṣata //
Mahābhārata
MBh, 1, 2, 90.6 samayaṃ pālayan vīro vanaṃ yatra jagāma ha //
MBh, 1, 18, 5.2 evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ /
MBh, 1, 33, 10.3 samayaṃ cakrire tatra mantrabuddhiviśāradāḥ /
MBh, 1, 43, 7.1 sa tatra samayaṃ cakre bhāryayā saha sattamaḥ /
MBh, 1, 67, 15.3 pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho //
MBh, 1, 69, 25.2 mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te /
MBh, 1, 91, 22.2 evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha /
MBh, 1, 92, 32.8 vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā //
MBh, 1, 94, 48.2 satyavāg asi satyena samayaṃ kuru me tataḥ //
MBh, 1, 143, 20.6 śṛṇu rākṣasi satyena samayaṃ te vadāmyaham /
MBh, 1, 143, 37.7 hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata /
MBh, 1, 148, 5.24 tasmin bhāge vinirdiṣṭe cāsthitaḥ samayaṃ balī //
MBh, 1, 152, 4.2 evam astviti taṃ prāhur jagṛhuḥ samayaṃ ca tam /
MBh, 1, 187, 24.2 na ca taṃ hātum icchāmaḥ samayaṃ rājasattama /
MBh, 1, 200, 9.46 vibhāṣitaṃ ca samayaṃ bhāṣitaṃ hṛdayaṃgamam /
MBh, 1, 204, 27.3 samayaṃ cakrire rājaṃste 'nyonyena samāgatāḥ /
MBh, 1, 205, 1.2 evaṃ te samayaṃ kṛtvā nyavasaṃstatra pāṇḍavāḥ /
MBh, 2, 12, 12.2 rājasūyasya samayaṃ manyante suhṛdastava //
MBh, 2, 16, 2.1 na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā /
MBh, 2, 16, 17.1 tayoścakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ /
MBh, 2, 36, 11.2 kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā //
MBh, 2, 50, 20.1 adrohe samayaṃ kṛtvā cicheda namuceḥ śiraḥ /
MBh, 2, 65, 16.3 kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha //
MBh, 3, 8, 7.3 gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati //
MBh, 3, 8, 9.2 nirasya samayaṃ bhūyaḥ paṇo 'smākaṃ bhaviṣyati //
MBh, 3, 56, 1.2 evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha /
MBh, 3, 102, 13.1 evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana /
MBh, 3, 190, 16.1 tāṃ rājā samayam apṛcchat //
MBh, 3, 264, 15.1 ityuktvā samayaṃ kṛtvā viśvāsya ca parasparam /
MBh, 4, 1, 2.19 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 4, 20, 26.2 samayaṃ rakṣamāṇānāṃ bhāryā vo na bhaviṣyati //
MBh, 4, 21, 12.2 ekaṃ me samayaṃ tvadya pratipadyasva kīcaka /
MBh, 4, 27, 6.1 samayaṃ samayajñāste pālayantaḥ śucivratāḥ /
MBh, 4, 55, 10.2 tat tvaṃ dharmārthavit kliṣṭaḥ samayaṃ bhettum icchasi //
MBh, 4, 66, 21.2 tato virāṭaḥ paramābhituṣṭaḥ sametya rājñā samayaṃ cakāra /
MBh, 5, 1, 20.1 ime ca satye 'bhiratāḥ sadaiva taṃ pārayitvā samayaṃ yathāvat /
MBh, 5, 21, 11.1 na taṃ samayam ādṛtya rājyam icchati paitṛkam /
MBh, 5, 70, 10.2 nāhāsma samayaṃ kṛṣṇa taddhi no brāhmaṇā viduḥ //
MBh, 5, 93, 42.2 nāhāsma samayaṃ tāta tacca no brāhmaṇā viduḥ //
MBh, 5, 95, 14.1 tasyāḥ pradānasamayaṃ mātaliḥ saha bhāryayā /
MBh, 5, 144, 7.2 hīnasaṃskārasamayam adya māṃ samacūcudaḥ //
MBh, 5, 193, 2.1 bhadre kāmaṃ kariṣyāmi samayaṃ tu nibodha me /
MBh, 5, 193, 7.2 ityuktvā samayaṃ tatra cakrāte tāvubhau nṛpa /
MBh, 6, 1, 26.1 tataste samayaṃ cakruḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 33.1 evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ /
MBh, 6, 55, 101.1 tataḥ pratijñāṃ samayaṃ ca tasmai janārdanaḥ prītamanā niśamya /
MBh, 6, 111, 21.1 tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ /
MBh, 9, 7, 8.1 anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā /
MBh, 9, 7, 10.1 evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ /
MBh, 9, 42, 28.3 yathā bibheda samayaṃ namucer vāsavaḥ purā //
MBh, 9, 42, 29.2 tenendraḥ sakhyam akarot samayaṃ cedam abravīt //
MBh, 9, 42, 31.1 evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ /
MBh, 9, 51, 14.2 ṛṣiḥ prāk śṛṅgavānnāma samayaṃ cedam abravīt //
MBh, 9, 62, 8.2 vyutkramya samayaṃ rājan dhārtarāṣṭraṃ mahābalam //
MBh, 9, 62, 40.1 bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ /
MBh, 9, 63, 10.2 yathāhaṃ bhīmasenena vyutkramya samayaṃ hataḥ //
MBh, 9, 63, 27.2 evaṃ vyutkrāntadharmeṇa vyutkramya samayaṃ hataḥ //
MBh, 12, 30, 8.1 prītimantau mudā yuktau samayaṃ tatra cakratuḥ /
MBh, 12, 30, 19.1 kṛtvā samayam avyagro bhavān vai sahito mayā /
MBh, 12, 67, 19.2 tāstathā samayaṃ kṛtvā samaye nāvatasthire //
MBh, 12, 84, 9.1 anāryā ye na jānanti samayaṃ mandacetasaḥ /
MBh, 12, 110, 24.3 teṣu yaḥ samayaṃ kaścit kurvīta hatabuddhiṣu //
MBh, 12, 112, 34.2 samayaṃ kṛtam icchāmi vartitavyaṃ yathā mayi //
MBh, 12, 112, 44.2 athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare //
MBh, 12, 112, 77.2 kṛtaṃ ca samayaṃ bhittvā tvayāham avamānitaḥ //
MBh, 12, 139, 60.2 brahmavahnir mama balaṃ bhakṣyāmi samayaṃ kṣudhā //
MBh, 12, 220, 115.1 asmattaste bhayaṃ nāsti samayaṃ pratipālaya /
MBh, 12, 222, 8.2 nihnuvanti ca ye teṣāṃ samayaṃ sukṛtaṃ ca ye //
MBh, 12, 259, 22.2 teṣu yaḥ samayaṃ kuryād ajñeṣu hatabuddhiṣu //
MBh, 12, 330, 42.1 tatkālasamayaṃ caiva dakṣayajño babhūva ha /
MBh, 13, 49, 13.3 adhyūḍhaḥ samayaṃ bhittvetyetad eva nibodha me //
MBh, 13, 49, 14.3 adhyūḍhaṃ vidma vai putraṃ hitvā ca samayaṃ katham //
MBh, 13, 81, 25.2 evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata /
MBh, 13, 90, 42.1 ṛṣīṇāṃ samayaṃ nityaṃ ye caranti yudhiṣṭhira /
MBh, 13, 153, 5.2 samayaṃ kauravāgryasya sasmāra puruṣarṣabhaḥ //
MBh, 14, 6, 2.1 devarājasya samayaṃ kṛtam āṅgirasena ha /
MBh, 14, 54, 31.1 sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ /
MBh, 14, 65, 2.1 samayaṃ vājimedhasya viditvā puruṣarṣabhaḥ /
Manusmṛti
ManuS, 10, 53.1 na taiḥ samayam anvicchet puruṣo dharmam ācaran /
Rāmāyaṇa
Rām, Bā, 3, 16.2 tārāvilāpasamayaṃ varṣarātrinivāsanam //
Rām, Bā, 36, 24.1 tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam /
Rām, Ay, 12, 7.1 samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi /
Rām, Ki, 18, 4.1 dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam /
Rām, Ki, 29, 36.2 kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate //
Rām, Ki, 29, 44.2 samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ //
Rām, Su, 33, 47.2 samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā //
Rām, Su, 56, 117.2 tatra sāhāyyahetor me samayaṃ kartum arhasi //
Rām, Yu, 51, 7.2 sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi //
Rām, Yu, 51, 8.1 yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati /
Saundarānanda
SaundĀ, 11, 60.1 kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed bandhanaṃ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 70.2 tadālpadarśī samayaṃ visasmāra sa taṃ tataḥ //
BKŚS, 4, 125.1 tato vismṛtya samayaṃ bhartāraṃ roṣadūṣitā /
BKŚS, 20, 411.1 yāvac ca samayaṃ baddhvā kathā parisamāpyate /
Daśakumāracarita
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
Harivaṃśa
HV, 17, 2.2 evaṃ te samayaṃ cakruḥ suvāktaṃ pratyabhāṣata //
HV, 29, 4.2 samayaṃ kārayāṃcakre nāvedyo 'haṃ tvayācyute //
Kumārasaṃbhava
KumSaṃ, 3, 25.1 kuberaguptāṃ diśam uṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya /
Kāmasūtra
KāSū, 5, 1, 10.5 puruṣastu dharmasthitim āryasamayaṃ cāpekṣya kāmayamāno 'pi vyāvartate /
Kātyāyanasmṛti
KātySmṛ, 1, 176.1 cihnākārasahasraṃ tu samayaṃ cāvijānatā /
Kūrmapurāṇa
KūPur, 1, 20, 30.2 yayau vanaṃ sapatnīkaḥ kṛtvā samayamātmavān //
KūPur, 1, 25, 77.1 tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau /
KūPur, 2, 16, 81.1 na bhindyāt pūrvasamayamabhyupetaṃ kadācana /
Liṅgapurāṇa
LiPur, 2, 5, 52.2 pradānasamayaṃ prāptā devamāyeva śobhanā //
LiPur, 2, 5, 57.3 pradānasamayaṃ prāptā varamanveṣate śubhā //
Matsyapurāṇa
MPur, 154, 41.1 samayaṃ daityasiṃhasya saśakrasya nu saṃsthitāḥ /
Nāradasmṛti
NāSmṛ, 2, 10, 2.2 saṃrakṣet samayaṃ rājā durge janapade tathā //
Viṣṇupurāṇa
ViPur, 2, 10, 23.2 himoṣṇavārivṛṣṭīnāṃ hetuḥ svasamayaṃ gataḥ //
ViPur, 4, 6, 42.1 ākhyāhi me samayam iti //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 5.2 janmasamayaṃ ca kecid vadanti na vadanti bahavo 'nye //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 43.2 iti tau dampatī tatra samudya samayaṃ mithaḥ /
Bhāratamañjarī
BhāMañj, 1, 855.1 āśvāsitāste bhīmena samayaṃ ca niṣevitāḥ /
BhāMañj, 1, 1220.2 jāyāyāṃ samayaṃ cakrurmithobhedādviśaṅkitāḥ //
BhāMañj, 1, 1246.1 rakṣa vā samayaṃ nātha jīvitaṃ vā prayaccha me /
BhāMañj, 1, 1261.1 tāmāmantrya tato yātaḥ smṛtvā samayamarjunaḥ /
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 4.2 mithaḥ samayaṃ kṛtvopagacchet sa gāndharvvaḥ //
Kathāsaritsāgara
KSS, 3, 4, 139.1 saṃgharṣaśālināṃ tarhi samayaṃ vo dadāmyaham /
KSS, 3, 4, 145.1 ity evākhyāpya samayaṃ prāptāyāṃ rajanau ca tān /
KSS, 3, 6, 193.2 gṛhītasamayaṃ santaṃ rājānam idam abravīt //
KSS, 4, 2, 204.2 samayaṃ prārthanāpūrvaṃ cakāraivaṃ garutmataḥ //
Āryāsaptaśatī
Āsapt, 2, 22.1 alam aviṣayabhayalajjāvañcitam ātmānam iyam iyat samayam /
Śyainikaśāstra
Śyainikaśāstra, 6, 62.1 ye nāṭyabandhakuśalairvitataprapañcaiḥ saṃdarśitāḥ kila rasāḥ samayaṃ vibhajya /
Kokilasaṃdeśa
KokSam, 1, 33.2 bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 101.1 sa maraṇakālasamayaṃ ca ātmanaḥ pratyupasthitaṃ samanupaśyet //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 38.3 samayaṃ kartum icchāmi kanyādāne hyanuttamam //
SkPur (Rkh), Revākhaṇḍa, 209, 33.1 tatheti kṛtvā te sarve samayaṃ gurusannidhau /
Uḍḍāmareśvaratantra
UḍḍT, 10, 6.1 prāṇināṃ mṛtyusamayaṃ vadaty eva na saṃśayaḥ /