Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 20, 9.2 guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā //
Rām, Bā, 20, 18.1 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ /
Rām, Bā, 21, 3.2 dadau kuśikaputrāya suprītenāntarātmanā //
Rām, Bā, 21, 19.1 gurukāryāṇi sarvāṇi niyujya kuśikātmaje /
Rām, Bā, 22, 18.1 arghyaṃ pādyaṃ tathātithyaṃ nivedya kuśikātmaje /
Rām, Bā, 50, 8.1 api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja /
Rām, Bā, 50, 9.1 api śāntena manasā gurur me kuśikātmaja /
Rām, Bā, 50, 15.2 goptā kuśikaputras te yena taptaṃ mahat tapaḥ //
Rām, Bā, 56, 5.1 jitā rājarṣilokās te tapasā kuśikātmaja /
Rām, Bā, 58, 1.1 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ /
Rām, Bā, 59, 5.1 ayaṃ kuśikadāyādo muniḥ paramakopanaḥ /
Rām, Bā, 62, 5.1 tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ /
Rām, Bā, 62, 13.2 menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ /
Rām, Bā, 62, 16.2 maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ //
Rām, Bā, 63, 10.2 rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ //
Rām, Bā, 64, 21.2 janakaḥ prāñjalir vākyam uvāca kuśikātmajam //
Rām, Bā, 64, 26.2 aprameyā guṇāś caiva nityaṃ te kuśikātmaja //
Rām, Bā, 67, 15.1 guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ /