Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1089
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam / (1.1) Par.?
prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam // (1.2) Par.?
kṛtasvastyayanaṃ mātrā pitrā daśarathena ca / (2.1) Par.?
purodhasā vasiṣṭhena maṅgalair abhimantritam // (2.2) Par.?
sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam / (3.1) Par.?
dadau kuśikaputrāya suprītenāntarātmanā // (3.2) Par.?
tato vāyuḥ sukhasparśo virajasko vavau tadā / (4.1) Par.?
viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam // (4.2) Par.?
puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ / (5.1) Par.?
śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani // (5.2) Par.?
viśvāmitro yayāv agre tato rāmo mahāyaśāḥ / (6.1) Par.?
kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt // (6.2) Par.?
kalāpinau dhanuṣpāṇī śobhayānau diśo daśa / (7.1) Par.?
viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau / (7.2) Par.?
anujagmatur akṣudrau pitāmaham ivāśvinau // (7.3) Par.?
baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī / (8.1) Par.?
sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī // (8.2) Par.?
adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe / (9.1) Par.?
rāmeti madhurāṃ vāṇīṃ viśvāmitro 'bhyabhāṣata // (9.2) Par.?
gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ / (10.1) Par.?
mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā // (10.2) Par.?
na śramo na jvaro vā te na rūpasya viparyayaḥ / (11.1) Par.?
na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ // (11.2) Par.?
na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaścana / (12.1) Par.?
triṣu lokeṣu vā rāma na bhavet sadṛśas tava // (12.2) Par.?
na saubhāgye na dākṣiṇye na jñāne buddhiniścaye / (13.1) Par.?
nottare pratipattavyaḥ samo loke tavānagha // (13.2) Par.?
etadvidyādvaye labdhe bhavitā nāsti te samaḥ / (14.1) Par.?
balā cātibalā caiva sarvajñānasya mātarau // (14.2) Par.?
kṣutpipāse na te rāma bhaviṣyete narottama / (15.1) Par.?
balām atibalāṃ caiva paṭhataḥ pathi rāghava / (15.2) Par.?
vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi // (15.3) Par.?
pitāmahasute hy ete vidye tejaḥsamanvite / (16.1) Par.?
pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika // (16.2) Par.?
kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ / (17.1) Par.?
tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ // (17.2) Par.?
tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ / (18.1) Par.?
pratijagrāha te vidye maharṣer bhāvitātmanaḥ / (18.2) Par.?
vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ // (18.3) Par.?
gurukāryāṇi sarvāṇi niyujya kuśikātmaje / (19.1) Par.?
ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ // (19.2) Par.?
Duration=0.069499969482422 secs.