Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1134
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ / (1.1) Par.?
abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam // (1.2) Par.?
ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam / (2.1) Par.?
śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava // (2.2) Par.?
aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ / (3.1) Par.?
yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ // (3.2) Par.?
guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate / (4.1) Par.?
anena saha rūpeṇa saśarīro gamiṣyasi // (4.2) Par.?
hastaprāptam ahaṃ manye svargaṃ tava nareśvara / (5.1) Par.?
yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ // (5.2) Par.?
evam uktvā mahātejāḥ putrān paramadhārmikān / (6.1) Par.?
vyādideśa mahāprājñān yajñasambhārakāraṇāt // (6.2) Par.?
sarvāñ śiṣyān samāhūya vākyam etad uvāca ha // (7.1) Par.?
sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā / (8.1) Par.?
saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān // (8.2) Par.?
yad anyo vacanaṃ brūyān madvākyabalacoditaḥ / (9.1) Par.?
tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam // (9.2) Par.?
tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā / (10.1) Par.?
ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ // (10.2) Par.?
te ca śiṣyāḥ samāgamya muniṃ jvalitatejasam / (11.1) Par.?
ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām // (11.2) Par.?
śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ / (12.1) Par.?
sarvadeśeṣu cāgacchan varjayitvā mahodayam // (12.2) Par.?
vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram / (13.1) Par.?
yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava // (13.2) Par.?
kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ / (14.1) Par.?
kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ // (14.2) Par.?
brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam / (15.1) Par.?
kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ // (15.2) Par.?
etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ / (16.1) Par.?
vāsiṣṭhā muniśārdūla sarve te samahodayāḥ // (16.2) Par.?
teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ / (17.1) Par.?
krodhasaṃraktanayanaḥ saroṣam idam abravīt // (17.2) Par.?
yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam / (18.1) Par.?
bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ // (18.2) Par.?
adya te kālapāśena nītā vaivasvatakṣayam / (19.1) Par.?
saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ // (19.2) Par.?
śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ / (20.1) Par.?
vikṛtāś ca virūpāś ca lokān anucarantv imān // (20.2) Par.?
mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat / (21.1) Par.?
dūṣitaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati // (21.2) Par.?
prāṇātipātanirato niranukrośatāṃ gataḥ / (22.1) Par.?
dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati // (22.2) Par.?
etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ / (23.1) Par.?
virarāma mahātejā ṛṣimadhye mahāmuniḥ // (23.2) Par.?
Duration=0.13238286972046 secs.