Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 76, 6.2 siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām //
Rām, Ay, 42, 11.1 vicitrakusumāpīḍā bahumañjaridhāriṇaḥ /
Rām, Ay, 74, 13.1 candanodakasaṃsikto nānākusumabhūṣitaḥ /
Rām, Ay, 85, 22.1 tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ /
Rām, Ay, 87, 10.1 muñcanti kusumāny ete nagāḥ parvatasānuṣu /
Rām, Ay, 87, 13.1 kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī /
Rām, Ay, 87, 19.2 manojñarūpā lakṣyante kusumair iva citritāḥ //
Rām, Ay, 89, 3.2 kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm //
Rām, Ār, 10, 50.2 puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ //
Rām, Ār, 40, 28.1 kusumāpacaye vyagrā pādapān atyavartata /
Rām, Ār, 40, 29.1 kusumāny apacinvantī cacāra rucirānanā /
Rām, Ār, 41, 1.1 sā taṃ samprekṣya suśroṇī kusumāni vicinvatī /
Rām, Ki, 12, 36.1 tato giritaṭe jātām utpāṭya kusumāyutām /
Rām, Ki, 25, 22.2 sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca //
Rām, Ki, 66, 35.2 latākusumasaṃbādhaṃ nityapuṣpaphaladrumam //
Rām, Su, 1, 47.1 sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ /
Rām, Su, 4, 15.2 dadarśa kāścit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍhāḥ //
Rām, Su, 6, 6.2 nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam //
Rām, Su, 7, 61.2 anyonyamālāgrathitaṃ saṃsaktakusumoccayam //
Rām, Su, 12, 14.2 kusumāni vicitrāṇi sasṛjuḥ kapinā tadā //
Rām, Su, 13, 5.1 sarvartukusumai ramyaiḥ phalavadbhiśca pādapaiḥ /
Rām, Yu, 4, 48.2 pravāntyabhyadhikaṃ gandhā yathartukusumā drumāḥ //
Rām, Yu, 4, 58.1 phalānyamṛtagandhīni mūlāni kusumāni ca /
Rām, Utt, 26, 10.1 kṛtair viśeṣakair ārdraiḥ ṣaḍṛtukusumotsavaiḥ /
Rām, Utt, 31, 23.1 sa tasyāḥ puline ramye nānākusumaśobhite /
Rām, Utt, 32, 72.1 sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ /
Rām, Utt, 41, 4.1 sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ /