Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1398
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ / (1.1) Par.?
adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm // (1.2) Par.?
abravīc ca varārohāṃ cārucandranibhānanām / (2.1) Par.?
videharājasya sutāṃ rāmo rājīvalocanaḥ // (2.2) Par.?
vicitrapulināṃ ramyāṃ haṃsasārasasevitām / (3.1) Par.?
kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm // (3.2) Par.?
nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ / (4.1) Par.?
rājantīṃ rājarājasya nalinīm iva sarvataḥ // (4.2) Par.?
mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam / (5.1) Par.?
tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me // (5.2) Par.?
jaṭājinadharāḥ kāle valkalottaravāsasaḥ / (6.1) Par.?
ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye // (6.2) Par.?
ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ / (7.1) Par.?
ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ // (7.2) Par.?
mārutoddhūtaśikharaiḥ pranṛtta iva parvataḥ / (8.1) Par.?
pādapaiḥ pattrapuṣpāṇi sṛjadbhir abhito nadīm // (8.2) Par.?
kaccin maṇinikāśodāṃ kaccit pulinaśālinīm / (9.1) Par.?
kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm // (9.2) Par.?
nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān / (10.1) Par.?
poplūyamānān aparān paśya tvaṃ jalamadhyagān // (10.2) Par.?
tāṃś cātivalguvacaso rathāṅgāhvayanā dvijāḥ / (11.1) Par.?
adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ // (11.2) Par.?
darśanaṃ citrakūṭasya mandākinyāś ca śobhane / (12.1) Par.?
adhikaṃ puravāsāc ca manye ca tava darśanāt // (12.2) Par.?
vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ / (13.1) Par.?
nityavikṣobhitajalāṃ vigāhasva mayā saha // (13.2) Par.?
sakhīvac ca vigāhasva sīte mandākinīm imām / (14.1) Par.?
kamalāny avamajjantī puṣkarāṇi ca bhāmini // (14.2) Par.?
tvaṃ paurajanavad vyālān ayodhyām iva parvatam / (15.1) Par.?
manyasva vanite nityaṃ sarayūvad imāṃ nadīm // (15.2) Par.?
lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ / (16.1) Par.?
tvaṃ cānukūlā vaidehi prītiṃ janayatho mama // (16.2) Par.?
upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ / (17.1) Par.?
nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha // (17.2) Par.?
imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ / (18.1) Par.?
supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī // (18.2) Par.?
itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan / (19.1) Par.?
cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ // (19.2) Par.?
Duration=0.091606140136719 secs.