Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 3, 19.1 svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet /
RRĀ, R.kh., 6, 28.1 sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /
RRĀ, R.kh., 6, 29.1 tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam /
RRĀ, R.kh., 10, 32.2 mṛtaṃ sūtābhrakaṃ lauhaṃ viṣaṃ ca tulyavīryakam //
RRĀ, Ras.kh., 2, 2.1 abhrakaṃ bhakṣayed ādau māritaṃ cāmṛtīkṛtam /
RRĀ, Ras.kh., 2, 10.1 dvābhyāṃ tulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtābhrakam /
RRĀ, Ras.kh., 2, 56.2 mṛtasūtābhrakaṃ kāntaṃ viṣaṃ tāpyaṃ śilājatu //
RRĀ, Ras.kh., 2, 68.2 mṛtasūtābhrakaṃ gandhaṃ tulyaṃ saptadināvadhi //
RRĀ, Ras.kh., 2, 72.1 mṛtasūtābhrakaṃ tulyaṃ mṛtalohaṃ tayoḥ samam /
RRĀ, Ras.kh., 2, 90.2 yāmaṃ jambīrajairdrāvaistato niścandramabhrakam //
RRĀ, Ras.kh., 2, 116.1 mṛtasūtābhrakaṃ vajraṃ kāntatārārkahāṭakam /
RRĀ, Ras.kh., 3, 170.1 kṛṣṇābhrakasya sattvaṃ tu kāntamākṣīkakāñcanam /
RRĀ, Ras.kh., 4, 2.1 mṛtakāntābhrakaṃ sūtaṃ gandhaṃ bhṛṅgaviḍaṅgakam /
RRĀ, Ras.kh., 4, 11.1 tadabhrakaṃ tato vastraṃ saṃtyajed rakṣayej jalam /
RRĀ, Ras.kh., 4, 15.1 amṛtābhrakayogo'yaṃ śambhunā gaditaḥ purā /
RRĀ, Ras.kh., 4, 18.1 mṛtābhrakasya karṣaikaṃ gavāṃ kṣīraṃ palaṃ tathā /
RRĀ, Ras.kh., 4, 22.2 anena mantreṇa sarve abhrakayogā abhimantrya bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 6, 84.1 samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimusalīgokaṇṭakekṣurakām /
RRĀ, Ras.kh., 8, 73.1 śuddhapāradakarṣaikaṃ tattulyaṃ kṛṣṇamabhrakam /
RRĀ, V.kh., 3, 95.1 etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /
RRĀ, V.kh., 6, 12.1 pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam /
RRĀ, V.kh., 6, 58.1 dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /
RRĀ, V.kh., 6, 91.2 dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //
RRĀ, V.kh., 6, 114.1 ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /
RRĀ, V.kh., 6, 114.2 tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //
RRĀ, V.kh., 7, 12.2 abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam /
RRĀ, V.kh., 7, 50.1 rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam /
RRĀ, V.kh., 7, 54.1 rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam /
RRĀ, V.kh., 7, 85.2 kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //
RRĀ, V.kh., 7, 91.3 kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham //
RRĀ, V.kh., 8, 39.2 śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet //
RRĀ, V.kh., 8, 66.1 śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /
RRĀ, V.kh., 9, 48.2 abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ //
RRĀ, V.kh., 9, 51.2 kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet //
RRĀ, V.kh., 9, 52.1 tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /
RRĀ, V.kh., 9, 54.1 tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /
RRĀ, V.kh., 10, 6.0 rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram //
RRĀ, V.kh., 10, 10.1 lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam /
RRĀ, V.kh., 10, 27.1 vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca /
RRĀ, V.kh., 12, 63.1 anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /
RRĀ, V.kh., 12, 82.2 kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi //
RRĀ, V.kh., 12, 85.1 proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /
RRĀ, V.kh., 13, 3.2 itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet //
RRĀ, V.kh., 13, 9.2 asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam //
RRĀ, V.kh., 13, 93.2 śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam //
RRĀ, V.kh., 14, 53.1 svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca /
RRĀ, V.kh., 14, 77.1 rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram /
RRĀ, V.kh., 15, 30.2 pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam //
RRĀ, V.kh., 17, 24.2 vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam //
RRĀ, V.kh., 17, 39.1 sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam /
RRĀ, V.kh., 18, 159.1 abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā /
RRĀ, V.kh., 20, 34.1 kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam /
RRĀ, V.kh., 20, 35.1 śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /