Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5208
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhra:: aśuddha:: medic. properties
aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / (1.1) Par.?
ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // (1.2) Par.?
abhra:: subtypes
kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane / (2.1) Par.?
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham // (2.2) Par.?
pinākādyāstrayo varjyā vajraṃ yatnātsamāharet / (3.1) Par.?
pināka:: parīkṣā
muñcatyagnau vinikṣipte pināko dalasaṃcayam // (3.2) Par.?
ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam / (4.1) Par.?
dardura
darduro nihito hyagnau kurute darduradhvanim // (4.2) Par.?
nāga
nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / (5.1) Par.?
sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram // (5.2) Par.?
vajrābhra
vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / (6.1) Par.?
tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit // (6.2) Par.?
dhānyābhraka:: production
dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet / (7.1) Par.?
bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ // (7.2) Par.?
bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ / (8.1) Par.?
dhānyābhraka:: production
athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha // (8.2) Par.?
dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet / (9.1) Par.?
baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha // (9.2) Par.?
adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet // (10) Par.?
abhra:: māraṇa:: niścandra
punarnavāmeghanādadravair dhānyābhrakaṃ dinam / (11.1) Par.?
mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ // (11.2) Par.?
dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam / (12.1) Par.?
evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe // (12.2) Par.?
niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet / (13.1) Par.?
abhra:: māraṇa:: niścandra
goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet // (13.2) Par.?
pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet / (14.1) Par.?
deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe // (14.2) Par.?
niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham / (15.1) Par.?
abhra:: māraṇa
dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // (15.2) Par.?
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / (16.1) Par.?
svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // (16.2) Par.?
dhānyābhraka:: māraṇa
dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam / (17.1) Par.?
tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ // (17.2) Par.?
taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ / (18.1) Par.?
puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ // (18.2) Par.?
taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ / (19.1) Par.?
dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet // (19.2) Par.?
evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet / (20.1) Par.?
peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet // (20.2) Par.?
dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ / (21.1) Par.?
evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi // (21.2) Par.?
taṇḍulī vajravallī ca tālamūlī punarnavā / (22.1) Par.?
cāṅgerī maricaṃ caiva balāyāḥ payasā saha // (22.2) Par.?
ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / (23.1) Par.?
sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ // (23.2) Par.?
piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet // (24) Par.?
abhra:: māraṇa:: niścandra
dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet / (25.1) Par.?
peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam // (25.2) Par.?
taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham / (26.1) Par.?
ūrdhvapātraṃ nirūpyātha secayedamlakena tat // (26.2) Par.?
agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ / (27.1) Par.?
piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // (27.2) Par.?
sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / (28.1) Par.?
matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet // (28.2) Par.?
tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam / (29.1) Par.?
abhra:: māraṇa:: niścandra
dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ // (29.2) Par.?
mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ / (30.1) Par.?
vyāghrīkandapunarnavayā dinam etair vimardayet // (30.2) Par.?
kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ / (31.1) Par.?
tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā // (31.2) Par.?
evaṃ niścandratāṃ yāti sarvarogeṣu yojayet // (32) Par.?
abhra:: māraṇa:: niścandra
dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ / (33.1) Par.?
vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet // (33.2) Par.?
jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet / (34.1) Par.?
caturgajapuṭenaivaṃ niścandraṃ sarvarogajit // (34.2) Par.?
abhra:: māraṇa
dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā / (35.1) Par.?
mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam // (35.2) Par.?
abhra:: māraṇa
dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam / (36.1) Par.?
yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet // (36.2) Par.?
evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / (37.1) Par.?
evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // (37.2) Par.?
tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ / (38.1) Par.?
gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt // (38.2) Par.?
evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam // (39) Par.?
abhra:: mṛta:: amṛtīkaraṇa
sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu / (40.1) Par.?
triphalotthakaṣāyasya palānyādāya ṣoḍaśa // (40.2) Par.?
gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa / (41.1) Par.?
ekīkṛtya lauhapātre pācayenmṛduvahninā // (41.2) Par.?
drave jīrṇe samādāya sarvaṃ rogeṣu yojayet / (42.1) Par.?
abhra:: medic. properties
anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham // (42.2) Par.?
yojayedanupānairvā tattadrogaharaṃ kṣaṇāt / (43.1) Par.?
mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // (43.2) Par.?
sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet // (44) Par.?
Duration=0.18136096000671 secs.