Occurrences

Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Haṃsadūta

Arthaśāstra
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 145.0 anavakᄆptyamarṣayor akiṃvṛtte 'pi //
Buddhacarita
BCar, 11, 51.1 na hyasmyamarṣeṇa vanaṃ praviṣṭo na śatrubāṇairavadhūtamauliḥ /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Śār., 4, 37.1 tad yathā śuciṃ satyābhisaṃdhaṃ jitātmānaṃ saṃvibhāginaṃ jñānavijñānavacanaprativacanasampannaṃ smṛtimantaṃ kāmakrodhalobhamānamoherṣyāharṣāmarṣāpetaṃ samaṃ sarvabhūteṣu brāhmaṃ vidyāt /
Mahābhārata
MBh, 1, 2, 3.2 asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ //
MBh, 1, 2, 100.1 yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca /
MBh, 1, 68, 21.1 saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā /
MBh, 1, 68, 23.1 sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā /
MBh, 1, 96, 17.2 sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā //
MBh, 1, 96, 27.2 śālvarājo mahābāhur amarṣeṇābhicoditaḥ //
MBh, 1, 122, 1.6 sa krodhāmarṣajihmabhrūḥ kaṣāyīkṛtalocanaḥ /
MBh, 1, 151, 10.1 amarṣeṇa tu sampūrṇaḥ kuntīputrasya rākṣasaḥ /
MBh, 1, 219, 19.2 kopāmarṣau samutsṛjya sampratasthe divaṃ tadā //
MBh, 2, 18, 23.1 amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām /
MBh, 2, 43, 21.1 amarṣeṇa susampūrṇo dahyamāno divāniśam /
MBh, 2, 43, 26.2 amarṣavaśam āpanno dahye 'ham atathocitaḥ //
MBh, 2, 43, 36.2 amarṣaṃ ca samāviṣṭaṃ dhṛtarāṣṭre nivedaya //
MBh, 2, 44, 1.2 duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram /
MBh, 2, 45, 12.3 amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam //
MBh, 2, 46, 18.3 nāmarṣaṃ kurute yastu puruṣaḥ so 'dhamaḥ smṛtaḥ //
MBh, 2, 60, 28.2 hrīmatyamarṣeṇa ca dahyamānā śanair idaṃ vākyam uvāca kṛṣṇā //
MBh, 2, 71, 37.1 caritabrahmacaryāśca krodhāmarṣavaśānugāḥ /
MBh, 3, 30, 20.1 dākṣyaṃ hyamarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ /
MBh, 3, 36, 11.1 amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ /
MBh, 3, 225, 12.2 vidūyamānair iva sarvagātrair dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 225, 13.2 viniḥśvasan sarpa ivogratejā dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 225, 15.2 sa dharmapāśena sitogratejā dhruvaṃ viniḥśvasya sahatyamarṣam //
MBh, 3, 230, 2.2 amarṣapūrṇaḥ sainyāni pratyabhāṣata bhārata //
MBh, 3, 252, 19.2 amarṣajaṃ krodhaviṣaṃ vamantau dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama //
MBh, 3, 295, 16.2 abravīd bhrātaraṃ jyeṣṭham amarṣāt kurusattama //
MBh, 4, 2, 20.18 roṣāmarṣasamāyukto bhujaṃgānāṃ ca takṣakaḥ /
MBh, 4, 5, 24.32 amarṣānnityasaṃrabdho dhṛtarāṣṭrasutān prati /
MBh, 4, 15, 22.1 kva nu teṣām amarṣaśca vīryaṃ tejaśca vartate /
MBh, 4, 37, 11.2 amarṣavaśam āpanno yotsyate nātra saṃśayaḥ //
MBh, 5, 10, 32.1 yattaḥ sadābhavaccāpi śakro 'marṣasamanvitaḥ /
MBh, 5, 30, 20.2 snehād amarṣaṃ sahate sadaiva sa somadattaḥ pūjanīyo mato me //
MBh, 5, 88, 26.1 krodhaṃ balam amarṣaṃ ca yo nidhāya paraṃtapaḥ /
MBh, 5, 90, 17.2 vayodarpād amarṣācca na te śreyo grahīṣyati //
MBh, 5, 93, 32.2 amarṣavaśam āpannā nāśayeyur imāḥ prajāḥ //
MBh, 5, 93, 36.2 amarṣāṃśca nirākṛtya vairāṇi ca paraṃtapa //
MBh, 5, 122, 41.1 amarṣavaśam āpanno na kiṃcid budhyate naraḥ /
MBh, 5, 123, 9.2 amarṣavaśam āpannaṃ niḥśvasantaṃ punaḥ punaḥ //
MBh, 5, 127, 49.1 amarṣavaśam āpanno mā kurūṃstāta jīghanaḥ /
MBh, 5, 133, 23.1 amarṣeṇaiva cāpyarthā nārabdhavyāḥ subāliśaiḥ /
MBh, 5, 157, 6.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 157, 14.2 amarṣaṃ darśayādya tvam amarṣo hyeva pauruṣam //
MBh, 5, 157, 14.2 amarṣaṃ darśayādya tvam amarṣo hyeva pauruṣam //
MBh, 5, 158, 7.2 śakyo 'marṣo manuṣyeṇa kartuṃ puruṣamāninā //
MBh, 5, 158, 9.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 185, 15.1 samāśvastastadā rāmaḥ krodhāmarṣasamanvitaḥ /
MBh, 5, 193, 12.2 pāñcālarājaṃ drupadaṃ duḥkhāmarṣasamanvitaḥ //
MBh, 6, BhaGī 12, 15.2 harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ //
MBh, 6, 60, 6.1 rathair anekasāhasraiḥ krodhāmarṣasamanvitaḥ /
MBh, 6, 87, 18.1 amarṣavaśam āpannastyaktvā jīvitam ātmanaḥ /
MBh, 6, 91, 51.2 śrutvā sa ninadaṃ ghoram amarṣād gatasādhvasaḥ /
MBh, 6, 113, 18.2 amarṣavaśam āpanno yodhayāmāsa sṛñjayān //
MBh, 7, 1, 20.2 amarṣavaśam āpannāḥ kālopahatacetasaḥ //
MBh, 7, 13, 9.1 amarṣavegaprabhavāṃ kravyādagaṇasaṃkulām /
MBh, 7, 30, 11.1 te tvamarṣavaśaṃ prāptā hrīmantaḥ sattvacoditāḥ /
MBh, 7, 56, 37.1 ekāhnāham amarṣaṃ ca sarvaduḥkhāni caiva ha /
MBh, 7, 59, 12.1 sa bhavāṃstārayatvasmād duḥkhāmarṣamahārṇavāt /
MBh, 7, 64, 16.1 krodhāmarṣabaloddhūto nivātakavacāntakaḥ /
MBh, 7, 68, 7.1 teṣu tūtsādyamāneṣu krodhāmarṣasamanvitau /
MBh, 7, 73, 4.1 saṃrambhāmarṣatāmrākṣo mahāhir iva niḥśvasan /
MBh, 7, 76, 3.1 ye gatāḥ pāṇḍavaṃ yuddhe krodhāmarṣasamanvitāḥ /
MBh, 7, 86, 33.1 daivaṃ kṛtāstratāṃ yogam amarṣam api cāhave /
MBh, 7, 92, 17.2 amarṣavaśam āpannastava putram apīḍayat //
MBh, 7, 94, 6.1 amarṣapūrṇastvaticitrayodhī śarāsanī kāñcanavarmadhārī /
MBh, 7, 101, 38.2 amarṣavaśam āpannaḥ putro 'sya paramāstravit //
MBh, 7, 115, 12.1 amarṣapūrṇas tv anivṛttayodhī śarāsanī kāñcanavarmadhārī /
MBh, 7, 119, 15.2 prasādayanmahādevam amarṣavaśam āsthitaḥ //
MBh, 7, 122, 2.3 amarṣavaśam āpannaḥ kṛpaḥ śāradvatastadā //
MBh, 7, 123, 2.3 amarṣavaśam āpannaḥ phalgunaṃ vākyam abravīt //
MBh, 7, 127, 1.3 amarṣavaśam āpanno yuddhāyaiva mano dadhe //
MBh, 7, 147, 2.2 amarṣavaśam āpanno vākyajño vākyam abravīt //
MBh, 7, 150, 39.1 māyāyāṃ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ /
MBh, 7, 158, 14.2 amarṣājjīvitaṃ tyaktvā gāhamānaṃ varūthinīm //
MBh, 7, 159, 1.3 duḥkhāmarṣavaśaṃ prāpto dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 160, 1.3 amarṣavaśam āpanno janayan harṣatejasī //
MBh, 7, 164, 2.2 amarṣāt tava putrasya śarair vāhān avākirat //
MBh, 7, 165, 104.2 amarṣavaśam āpannāḥ pāñcālā vimukhābhavan //
MBh, 7, 168, 7.2 amarṣaṃ pṛṣṭhataḥ kṛtvā dharmam evābhikāṅkṣase //
MBh, 7, 168, 11.1 etānyamarṣasthānāni marṣitāni tvayānagha /
MBh, 7, 169, 4.2 nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam //
MBh, 8, 2, 11.2 nivartate sadāmarṣāt siṃhāt kṣudramṛgo yathā //
MBh, 8, 34, 36.2 saṃrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā //
MBh, 8, 39, 30.2 abravīd droṇaputraṃ tu roṣāmarṣasamanvitaḥ //
MBh, 8, 63, 1.2 vṛṣasenaṃ hataṃ dṛṣṭvā śokāmarṣasamanvitaḥ /
MBh, 8, 63, 2.2 yuddhāyāmarṣatāmrākṣaḥ samāhūya dhanaṃjayam //
MBh, 9, 15, 14.2 amarṣavaśam āpanno dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 25, 17.2 amarṣavaśam āpannaḥ śrutarvā bhīmam abhyayāt //
MBh, 9, 54, 8.2 padbhyām amarṣād dyutimān agacchat pāṇḍavaiḥ saha //
MBh, 9, 56, 54.2 amarṣād bharataśreṣṭha putraste samakupyata //
MBh, 9, 60, 23.2 amarṣavaśam āpanna udatiṣṭhad viśāṃ pate //
MBh, 9, 64, 10.2 sāmarṣaṃ taṃ naravyāghraṃ vyāghraṃ nipatitaṃ yathā //
MBh, 10, 1, 6.1 nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ /
MBh, 10, 1, 32.1 krodhāmarṣavaśaṃ prāpto droṇaputrastu bhārata /
MBh, 11, 10, 14.2 amarṣavaśam āpannā vairaṃ pratijihīrṣavaḥ //
MBh, 11, 16, 30.1 amarṣavaśam āpannān duryodhanavaśe sthitān /
MBh, 12, 7, 5.2 dhig astvamarṣaṃ yenemām āpadaṃ gamitā vayam //
MBh, 12, 7, 12.1 saṃyuktāḥ kāmamanyubhyāṃ krodhāmarṣasamanvitāḥ /
MBh, 12, 104, 7.2 bālasaṃsevitaṃ hyetad yad amarṣo yad akṣamā /
MBh, 12, 104, 8.1 krodhaṃ balam amarṣaṃ ca niyamyātmajam ātmani /
MBh, 12, 108, 10.3 vairasaṃdīpanāvetau lobhāmarṣau janādhipa //
MBh, 12, 108, 11.1 lobham eko hi vṛṇute tato 'marṣam anantaram /
MBh, 12, 112, 69.2 tenāmarṣeṇa saṃtaptaḥ prāyam āsitum aicchata //
MBh, 12, 140, 19.2 amarṣācchāstrasaṃmohād avijñānācca bhārata //
MBh, 12, 253, 44.1 so 'marṣavaśam āpannastulādhāradidṛkṣayā /
MBh, 12, 253, 51.1 amarṣavaśam āpannastataḥ prāpto bhavān iha /
MBh, 12, 306, 8.2 avijñānād amarṣācca bhāskarasya mahātmanaḥ //
MBh, 12, 308, 68.1 sā svenāmarṣajena tvam ṛddhimohena mohitā /
MBh, 13, 141, 21.3 tathā vajreṇa bhagavān amarṣākulalocanaḥ //
MBh, 14, 57, 24.2 krodhāmarṣābhitaptāṅgastato vai dvijapuṃgavaḥ //
Rāmāyaṇa
Rām, Bā, 62, 10.1 buddhir muneḥ samutpannā sāmarṣā raghunandana /
Rām, Ār, 20, 8.1 te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ /
Rām, Ār, 21, 16.2 sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ //
Rām, Ār, 49, 31.2 amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ //
Rām, Ār, 60, 48.2 drakṣyanty adya vimuktānām amarṣād dūragāminām //
Rām, Su, 29, 8.3 tatastvamarṣāpahṛtā jānakī rāvaṇena tu //
Rām, Su, 51, 9.2 roṣāmarṣaparītātmā bālasūryasamānanaḥ //
Rām, Su, 60, 32.2 amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati //
Rām, Yu, 27, 2.2 amarṣāt parivṛttākṣo mālyavantam athābravīt //
Rām, Yu, 31, 71.2 amarṣavaśam āpanno niśācaragaṇeśvaraḥ //
Rām, Yu, 42, 6.2 amarṣājjanitoddharṣāścakruḥ karmāṇyabhītavat //
Rām, Yu, 95, 6.2 kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat //
Rām, Yu, 102, 23.2 dākṣiṇyāt tadamarṣācca vārayāmāsa rāghavaḥ //
Rām, Yu, 103, 3.1 gato 'smyantam amarṣasya dharṣaṇā saṃpramārjitā /
Rām, Yu, 104, 20.2 amarṣavaśam āpanno rāghavānanam aikṣata //
Rām, Utt, 9, 35.2 amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā //
Rām, Utt, 42, 16.2 amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat //
Rām, Utt, 46, 12.2 yāni rājñā hṛdi nyastānyamarṣaḥ pṛṣṭhataḥ kṛtaḥ //
Rām, Utt, 57, 14.2 vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata //
Rām, Utt, 59, 16.1 sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ /
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 190.0 tatas taṃ gautamariṣiṃ parivārya saṃjātāmarṣāḥ kathayanti bhoḥ pravrajita riṣidhvajaṃ dhārayasi īdṛśaṃ ca karma karoṣīti //
Amarakośa
AKośa, 1, 230.2 kopakrodhāmarṣaroṣapratighā ruṭkrudhau striyau //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 306.1 sāmarṣakariṇīyūthakaṭākṣekṣitarūpayā /
BKŚS, 17, 21.1 athāmarṣaparītena dṛḍhaṃ tāḍayatā mayā /
BKŚS, 19, 11.1 atha gandharvadattā māṃ dīptāmarṣam aśaṅkitā /
Daśakumāracarita
DKCar, 2, 2, 228.1 tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 132.0 tanmūlāśca kalahāḥ sāmarṣāṇāmudabhavan //
Divyāvadāna
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 2, 127.0 tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 265.0 tato vaṇiggrāmeṇa saṃjātāmarṣeṇa ṣaṣṭeḥ kārṣāpaṇānāmarthāyātape dhāritaḥ //
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Divyāv, 3, 150.0 sahaśravaṇādeva dhanasaṃmatasya rājño 'marṣa utpannaḥ //
Divyāv, 3, 151.0 sa saṃjātāmarṣo 'mātyānāmantrayate saṃnāhayantu bhavantaścaturaṅgaṃ balakāyam //
Divyāv, 4, 50.0 śrutvā punaḥ saṃjātāmarṣo yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 18, 71.1 tasya taṃ namo buddhāyeti rāvaṃ śrutvā manaso 'marṣa utpanno viklavībhūtaśca buddho bata loka utpannaḥ //
Divyāv, 18, 624.1 sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto yā api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi //
Harivaṃśa
HV, 26, 8.2 cacāra paramaṃ dharmam amarṣāt pretyabhāvavit //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kirātārjunīya
Kir, 1, 33.2 amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ //
Kir, 3, 47.1 duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ /
Kir, 8, 54.2 janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate //
Kir, 10, 62.2 jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ //
Kir, 11, 1.1 athāmarṣān nisargācca jitendriyatayā tayā /
Kir, 11, 57.2 yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet //
Kir, 11, 65.2 śuṣke 'śanir ivāmarṣo yair arātiṣu pātyate //
Kir, 11, 71.1 anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati /
Kir, 13, 31.2 asubhiḥ kṣaṇam īkṣitendrasūnur vihitāmarṣagurudhvanir nirāse //
Kir, 15, 27.1 sasattvaratide nityaṃ sadarāmarṣanāśini /
Kir, 17, 7.2 sa nirvavāmāsram amarṣanunnaṃ viṣaṃ mahānāga ivekṣaṇābhyām //
Kāmasūtra
KāSū, 6, 4, 6.2 sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ //
Kūrmapurāṇa
KūPur, 2, 11, 77.2 harṣāmarṣabhayodvegairmukto yaḥ sa hi me priyaḥ //
Liṅgapurāṇa
LiPur, 1, 22, 22.1 tasya tīvrābhavanmūrcchā krodhāmarṣasamudbhavā /
Matsyapurāṇa
MPur, 150, 105.2 tānamarṣācca samprekṣya dānavaścaṇḍapauruṣaḥ //
MPur, 150, 117.1 śastrairamarṣānnirmuktairbhujaṃgāstraṃ vinoditam /
MPur, 153, 182.2 śarairakṣayairdānavendraṃ tatakṣustadā dānavo'marṣasaṃraktanetraḥ //
MPur, 162, 30.1 sa hyamarṣānilodbhūto daityānāṃ sainyasāgaraḥ /
Nāṭyaśāstra
NāṭŚ, 6, 20.1 suptaṃ vibodho 'marṣaścāpyavahitthamathogratā /
Suśrutasaṃhitā
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Tantrākhyāyikā
TAkhy, 1, 71.1 dūtikā tu kṛtanigrahā nāsikāṃ darśayantī sāmarṣam āha //
Viṣṇupurāṇa
ViPur, 1, 13, 27.1 tatas te munayaḥ sarve kopāmarṣasamanvitāḥ /
ViPur, 1, 19, 51.1 uvāca ca sa kopena sāmarṣaḥ prajvalanniva /
ViPur, 4, 4, 109.1 tasyātmajaḥ praśuśrukas tasyāpi susaṃdhis tataś cāpyamarṣastasya ca sahasvāṃstataśca viśvabhavaḥ //
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
ViPur, 4, 13, 45.1 tayoś ca parasparam uddhatāmarṣayor yuddham ekaviṃśatidinānyabhavat //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 73.1 tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmranayanaḥ prāha //
ViPur, 5, 23, 8.2 yādavān prati sāmarṣo maitreya mathurāṃ purīm //
ViPur, 5, 33, 45.3 prasannavadano bhūtvā gatāmarṣo 'suraṃ prati //
ViPur, 5, 34, 44.1 akṣīṇāmarṣamatyalpasādhyasādhanasaspṛham /
Abhidhānacintāmaṇi
AbhCint, 2, 232.2 moho mauḍhyaṃ cintā dhyānamamarṣaḥ krodhasaṃbhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 10.1 jagarha sāmarṣavipannayā girā śivadviṣaṃ dhūmapathaśramasmayam /
BhāgPur, 4, 6, 33.2 dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam //
BhāgPur, 4, 10, 4.1 dhruvo bhrātṛvadhaṃ śrutvā kopāmarṣaśucārpitaḥ /
Bhāratamañjarī
BhāMañj, 5, 240.1 ityāmbikeye vadati prauḍhāmarṣaḥ suyodhanaḥ /
BhāMañj, 8, 175.1 athāmarṣājyasiktena bhrukuṭīdhūmaketunā /
BhāMañj, 13, 416.2 nocuḥ kiṃcid amarṣena kiṃtvatapyanta kevalam //
BhāMañj, 13, 905.1 niśamyaitatsahasrākṣo virato 'marṣasāhasāt /
Kathāsaritsāgara
KSS, 1, 4, 45.2 vaṇijaṃ pāpamālokya khedāmarṣakadarthitā //
KSS, 2, 2, 12.2 hutamagnau tvayā yasmād amarṣakaluṣātmanā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
Haṃsadūta
Haṃsadūta, 1, 8.1 amarṣāt premerṣyāṃ sapadi dadhatī kaṃsamathane pravṛttā haṃsāya khamabhilaṣitaṃ śaṃsitumasau /