Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛṣṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8553
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
cakre karma mahacchaurirbibhrāṇo mānuṣīṃ tanum / (1.2) Par.?
jigāya śakraṃ śarvaṃ ca sarvāndevāṃśca līlayā // (1.3) Par.?
yaccānyadakarotkarma divyaceṣṭāvidhānakṛt / (2.1) Par.?
tatkathyatāṃ mahābhāga paraṃ kautūhalaṃ hi me // (2.2) Par.?
parāśara uvāca / (3.1) Par.?
gadato mama viprarṣe śrūyatāmidamādarāt / (3.2) Par.?
narāvatāre kṛṣṇena dagdhā vārāṇasī yathā // (3.3) Par.?
pauṇḍrako vāsudevastu vāsudevo 'bhavadbhuvi / (4.1) Par.?
avatīrṇastvamityukto janairajñānamohitaiḥ // (4.2) Par.?
sa mene vāsudevo 'hamavatīrṇo mahītale / (5.1) Par.?
naṣṭasmṛtistataḥ sarvaṃ viṣṇucihnamacīkarat // (5.2) Par.?
dūtaṃ ca preṣayāmāsa kṛṣṇāya sumahātmane / (6.1) Par.?
tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma cātmanaḥ // (6.2) Par.?
vāsudevātmakaṃ mūḍha muktvā garvaṃ viśeṣataḥ / (7.1) Par.?
ātmano jīvitārthāya tato me praṇatiṃ vraja // (7.2) Par.?
ityuktaḥ samprahasyainaṃ dūtaṃ prāha janārdanaḥ / (8.1) Par.?
nijacihnamahaṃ cakraṃ samutsrakṣye tvayīti vai // (8.2) Par.?
vācyaśca pauṇḍrako gatvā tvayā dūta vaco mama / (9.1) Par.?
jñātastvadvākyasadbhāvo yatkāryaṃ tadvidhīyatām // (9.2) Par.?
gṛhītacihna evāhamāgamiṣyāmi te puram / (10.1) Par.?
samutsrakṣyāmi te cakraṃ nijacihnamasaṃśayam // (10.2) Par.?
ājñāpūrvaṃ ca yadidamāgaccheti tvayoditam / (11.1) Par.?
saṃpādayiṣye śvastubhyaṃ tadapyeṣo 'vilambitam // (11.2) Par.?
śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā / (12.1) Par.?
yathā tvatto bhayaṃ bhūyo na me kiṃcidbhaviṣyati // (12.2) Par.?
parāśara uvāca / (13.1) Par.?
ityukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ / (13.2) Par.?
garutmantamathāruhya tvaritaṃ tatpuraṃ yayau // (13.3) Par.?
tasyāpi keśavodyogaṃ śrutvā kāśipatistadā / (14.1) Par.?
sarvasainyaparīvāraḥ pārṣṇigrāha upāyayau // (14.2) Par.?
tato balena mahatā kāśirājabalena ca / (15.1) Par.?
pauṇḍrako vāsudevo 'sau keśavābhimukhaṃ yayau // (15.2) Par.?
taṃ dadarśa harir dūrādudārasyandane sthitam / (16.1) Par.?
cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam // (16.2) Par.?
sragdharaṃ dhṛtaśārṅgaṃ ca suparṇaracitadhvajam / (17.1) Par.?
vakṣaḥsthale kṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ // (17.2) Par.?
kirīṭakuṇḍaladharaṃ pītavāsaḥsamanvitam / (18.1) Par.?
dṛṣṭvā taṃ bhāvagambhīraṃ jahāsa garuḍadhvajaḥ // (18.2) Par.?
yuyudhe ca balenāsya hastyaśvabalinā dvija / (19.1) Par.?
nistriṃśarṣṭigadāśūlaśaktikārmukaśālinā // (19.2) Par.?
kṣaṇena śārṅganirmuktaiḥ śarairarividāraṇaiḥ / (20.1) Par.?
gadācakranipātaiśca sūdayāmāsa tadbalam // (20.2) Par.?
kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ / (21.1) Par.?
uvāca pauṇḍrakaṃ mūḍham ātmacihnopalakṣaṇam // (21.2) Par.?
bhagavānuvāca / (22.1) Par.?
pauṇḍrakoktaṃ tvayā yattu dūtavaktreṇa māṃ prati / (22.2) Par.?
samutsṛjeti cihnāni tatte sampādayāmyaham // (22.3) Par.?
cakrametatsamutsṛṣṭaṃ gadeyaṃ te visarjitā / (23.1) Par.?
garutmāneṣa nirdiṣṭaḥ samārohatu te dhvajam // (23.2) Par.?
parāśara uvāca / (24.1) Par.?
ityuccārya vimuktena cakreṇāsau vidāritaḥ / (24.2) Par.?
pothito gadayā bhagno garutmāṃśca garutmatā // (24.3) Par.?
tato hāhākṛte loke kāśīnāmadhipo balī / (25.1) Par.?
yuyudhe vāsudevena mitrasyāpacitau sthitaḥ // (25.2) Par.?
tataḥ śārṅgadhanurmuktaiśchittvā tasya śaraiḥ śiraḥ / (26.1) Par.?
kāśipuryāṃ sa cikṣepa kurvaṃllokasya vismayam // (26.2) Par.?
hatvā ca pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam / (27.1) Par.?
punar dvāravatīṃ prāpto reme svargagato yathā // (27.2) Par.?
tacchiraḥ patitaṃ dṛṣṭvā tatra kāśipateḥ pure / (28.1) Par.?
janaḥ kimetadityāha kenetyatyantavismitaḥ // (28.2) Par.?
jñātvā taṃ vāsudevena hataṃ tasya sutastataḥ / (29.1) Par.?
purohitena sahitastoṣayāmāsa śaṃkaram // (29.2) Par.?
avimukte mahākṣetre toṣitastena śaṃkaraḥ / (30.1) Par.?
varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam // (30.2) Par.?
sa vavre bhagavankṛtyā pitṛhanturvadhāya me / (31.1) Par.?
samuttiṣṭhatu kṛṣṇasya tvatprasādānmaheśvara // (31.2) Par.?
parāśara uvāca / (32.1) Par.?
evaṃ bhaviṣyatītyukte dakṣiṇāgneranantaram / (32.2) Par.?
mahākṛtyā samuttasthau tasyaivāgniniveśanāt // (32.3) Par.?
tato jvālākarālāsyā jvalatkeśakalāpikā / (33.1) Par.?
kṛṣṇa kṛṣṇeti kupitā kṛtyā dvāravatīṃ yayau // (33.2) Par.?
tāmavekṣya janastrāsavicalallocano mune / (34.1) Par.?
yayau śaraṇyaṃ jagatāṃ śaraṇaṃ madhusūdanam // (34.2) Par.?
kāśirājasuteneyamārādhya vṛṣabhadhvajam / (35.1) Par.?
utpāditā mahākṛtyetyavagamyātha cakriṇā // (35.2) Par.?
jahi kṛtyāmimāmugrāṃ vahnijvālājaṭākulām / (36.1) Par.?
cakramutsṛṣṭamakṣeṣu krīḍāsaktena līlayā // (36.2) Par.?
tadagnimālājaṭilajvālodgārātibhīṣaṇām / (37.1) Par.?
kṛtyāmanujagāmāśu viṣṇucakraṃ sudarśanam // (37.2) Par.?
cakrapratāpavidhvastā kṛtyā māheśvarī tadā / (38.1) Par.?
nanāśa veginī vegāttadapyanujagāma tām // (38.2) Par.?
kṛtyā vārāṇasīm eva praviveśa tvarānvitā / (39.1) Par.?
viṣṇucakrapratihataprabhāvā munisattama // (39.2) Par.?
tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam / (40.1) Par.?
samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau // (40.2) Par.?
śastrāstramokṣacaturaṃ dagdhvā tadbalam ojasā / (41.1) Par.?
kṛtyāgarbhām aśeṣāṃ tāṃ tadā vārāṇasīṃ purīm // (41.2) Par.?
sabhūbhṛdbhṛtyapaurāṃ tu sāśvamātaṅgamānavām / (42.1) Par.?
aśeṣakośakoṣṭhāṃ tāṃ durnirīkṣyāṃ surairapi // (42.2) Par.?
jvālāpariṣkṛtāśeṣagṛhaprākāracatvarām / (43.1) Par.?
dadāha taddhareścakraṃ sakalāmeva tāṃ purīm // (43.2) Par.?
akṣīṇāmarṣamatyalpasādhyasādhanasaspṛham / (44.1) Par.?
taccakraṃ prasphuraddīpti viṣṇorabhyāyayau karam // (44.2) Par.?
Duration=0.42788219451904 secs.