Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 20.2 sasomavalkatālīśapattrakuṣṭhāmṛtānataiḥ //
AHS, Sū., 10, 35.2 ṛte 'mṛtāpaṭolībhyāṃ śuṇṭhīkṛṣṇārasonataḥ //
AHS, Cikitsitasthāna, 1, 50.2 dhātrīmustāmṛtākṣaudram ardhaślokasamāpanāḥ //
AHS, Cikitsitasthāna, 1, 51.2 durālabhāmṛtāmustānāgaraṃ vātaje jvare //
AHS, Cikitsitasthāna, 1, 61.1 vyāghrīśuṇṭhyamṛtākvāthaḥ pippalīcūrṇasaṃyutaḥ /
AHS, Cikitsitasthāna, 1, 139.1 daśamūlāmṛtairaṇḍadvayapattūrarohiṣaiḥ /
AHS, Cikitsitasthāna, 3, 58.1 punarnavaśivāṭikāsaralakāsamardāmṛtāpaṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṃyutaiḥ /
AHS, Cikitsitasthāna, 3, 64.1 kṣipet pūte tu saṃcūrṇya vyoṣarāsnāmṛtāgnikān /
AHS, Cikitsitasthāna, 4, 22.1 sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitair jale /
AHS, Cikitsitasthāna, 4, 24.2 kulīraśṛṅgīcapalātāmalakyamṛtauṣadhaiḥ //
AHS, Cikitsitasthāna, 5, 61.1 arkāmṛtākṣārajale śarvarīm uṣitair yavaiḥ /
AHS, Cikitsitasthāna, 8, 49.2 bhārgyāsphotāmṛtāpañcakoleṣvapyeṣa saṃvidhiḥ //
AHS, Cikitsitasthāna, 13, 4.1 kṣālitaṃ kṣīritoyena limped yaṣṭyamṛtātilaiḥ /
AHS, Cikitsitasthāna, 14, 14.1 pauṣkarairaṇḍarāsnāśvagandhābhārgyamṛtāśaṭhīḥ /
AHS, Cikitsitasthāna, 17, 40.1 amṛtādvitayaṃ sivātikā surakāṣṭhaṃ sapuraṃ sagojalam /
AHS, Cikitsitasthāna, 19, 2.1 daśamūlāmṛtairaṇḍaśārṅgaṣṭāmeṣaśṛṅgibhiḥ /
AHS, Cikitsitasthāna, 19, 18.1 vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam /
AHS, Cikitsitasthāna, 21, 58.1 nimbāmṛtāvṛṣapaṭolanidigdhikānāṃ bhāgān pṛthak daśa palān vipaced ghaṭe 'pām /
AHS, Kalpasiddhisthāna, 4, 37.1 mustāpāṭhāmṛtairaṇḍabalārāsnāpunarnavāḥ /
AHS, Kalpasiddhisthāna, 5, 19.1 vastir gomūtrasiddhair vā sāmṛtāvaṃśapallavaiḥ /
AHS, Utt., 1, 44.1 brahmasomāmṛtābrāhmīḥ kalkīkṛtya palāṃśikāḥ /
AHS, Utt., 1, 46.2 vacāmṛtāśaṭhīpathyāśaṅkhinīvellanāgaraiḥ //
AHS, Utt., 2, 25.1 pāṭhāśuṇṭhyamṛtātiktatiktādevāhvaśārivāḥ /
AHS, Utt., 13, 12.2 yaṣṭīmadhudvikākolīvyāghrīkṛṣṇāmṛtotpalaiḥ //
AHS, Utt., 13, 68.1 śleṣmodbhave 'mṛtākvāthavarākaṇaśṛtaṃ ghṛtam /
AHS, Utt., 22, 67.1 kālāmṛtārkamūlaiśca puṣpaiśca karahāṭajaiḥ /
AHS, Utt., 26, 26.2 śilādārvyamṛtātutthaiḥ siddhaṃ tailaṃ ca ropaṇam //
AHS, Utt., 28, 38.1 amṛtātruṭivellavatsakaṃ kalipathyāmalakāni gugguluḥ /
AHS, Utt., 35, 21.1 kośātakyagnikaḥ pāṭhā sūryavallyamṛtābhayāḥ /
AHS, Utt., 35, 57.2 mūrvāmṛtānatakaṇāpaṭolīcavyacitrakān //
AHS, Utt., 38, 26.1 dviniśākaṭabhīraktāyaṣṭyāhvair vāmṛtānvitaiḥ /
AHS, Utt., 39, 34.2 punarnavarddhikākolīkākanāsāmṛtādvayam //
Suśrutasaṃhitā
Su, Sū., 37, 23.1 somāmṛtāśvagandhāsu kākolyādau gaṇe tathā /
Su, Cik., 2, 69.1 śilādārvyamṛtātutthaistailaṃ kurvīta ropaṇam /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 18, 45.2 kālāmṛtāśigrupunarnavārkagajādināmākarahāṭakuṣṭhaiḥ //
Su, Cik., 37, 20.1 balānāgabalāmūrvāvājigandhāmṛtādvayaiḥ /
Su, Cik., 38, 60.1 bhadrānimbakulatthārkakośātakyamṛtāmaraiḥ /
Su, Cik., 38, 71.2 trāyamāṇāmṛtāraktāpañcamūlībibhītakaiḥ //
Su, Cik., 38, 106.1 mustāpāṭhāmṛtātiktābalārāsnāpunarnavāḥ /
Su, Ka., 2, 45.1 koṣātakyo 'gnikaḥ pāṭhāsūryavallyamṛtābhayāḥ /
Su, Ka., 7, 29.2 trivṛdgojyamṛtāvakrasarpagandhāḥ samṛttikāḥ //
Su, Ka., 7, 33.2 śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ //
Su, Utt., 41, 38.2 arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṃśca bhakṣyān //
Su, Utt., 52, 42.2 pāṭhāmṛtāgranthikaśaṅkhapuṣpīrāsnāgnyapāmārgabalāyavāsān //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 68.1 āragvadhendrayavapāṭalikākatiktānimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ /
Garuḍapurāṇa
GarPur, 1, 3, 6.2 devānvijitya garuḍo hyamṛtāharaṇaṃ tathā //
Rasamañjarī
RMañj, 6, 42.2 kṣudrāmṛtājayantībhir munibrāhmīsutiktakaiḥ //
RMañj, 6, 254.2 yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //
Rasaratnasamuccaya
RRS, 12, 144.2 unmādaṃ ca dhanurvātam amṛtākvāthayogataḥ /
Rasaratnākara
RRĀ, R.kh., 2, 19.1 cakramardo'mṛtākandaṃ kākamācī ravipriyā /
RRĀ, Ras.kh., 2, 115.1 bhallātabījacūrṇaṃ ca hayagandhāmṛtāghṛtaiḥ /
RRĀ, Ras.kh., 3, 76.1 kākamācyamṛtādrāvaiḥ pāradaṃ tālakaṃ samam /
Rasendracūḍāmaṇi
RCūM, 13, 32.1 amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ /
Rasārṇava
RArṇ, 6, 98.1 amṛtākandatimirabījatvakkṣīraveṣṭitam /
RArṇ, 11, 127.1 vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam /
Rājanighaṇṭu
RājNigh, Guḍ, 82.2 dīptā ca medhyā matido ca durjarā sarasvatī syād amṛtārkasaṃkhyayā //
Tantrāloka
TĀ, 8, 396.2 tasyāṃ sūkṣmā susūkṣmā ca tathānye amṛtāmite //
Ānandakanda
ĀK, 1, 5, 35.1 vajrakandalatāṃ brāhmīmeṣaśṛṅgyamṛtāyasam /
ĀK, 1, 15, 249.2 mahānīlīṃ ca kṛṣṇābhraṃ musalīmamṛtālatām //
ĀK, 1, 15, 456.1 vidhivacchālmalīpicchavarībhṛṅgāmṛtārasaiḥ /
ĀK, 1, 16, 27.1 raṃbhākandaphalatrayaṃ trikaṭukaṃ jātīphalaṃ vāśakaṃ tālīśaṃ kaṭukīphalaṃ gajakaṇā māṣāmṛtāśarkarā /
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 157.2 sahadevyamṛtānīlīnirguṇḍīcitrajaistathā //
ŚdhSaṃh, 2, 12, 169.1 rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam /
ŚdhSaṃh, 2, 12, 280.2 vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //
Yogaratnākara
YRā, Dh., 257.1 vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu /