Occurrences

Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Agnipurāṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Śukasaptati
Bhāvaprakāśa
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 3, 7, 17.1 śriyaṃ lakṣmīm aupalām ambikāṃ gāṃ ṣaṣṭhīṃ jayām indrasenety udāhuḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 4, 1.0 ākhuṃ te rudra paśuṃ karomy eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāhā //
MS, 1, 10, 20, 28.0 gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti //
MS, 1, 10, 20, 29.0 śarad vai rudrasya yoniḥ svasāmbikā //
Taittirīyasaṃhitā
TS, 1, 8, 6, 10.1 saha svasrāmbikayā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 57.1 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 12.1 ambyambika iti mahiṣīṃ patnya udānayanti //
Āpastambaśrautasūtra
ĀpŚS, 20, 17, 12.1 ambe ambāly ambika iti pratiprasthātā patnīr udānayati //
ĀpŚS, 20, 17, 17.1 ambe ambāly ambika iti mahiṣy aśvam upasaṃviśya //
ĀpŚS, 20, 18, 4.1 ut sakthyor gṛdaṃ dhehīti prajananena prajananaṃ saṃdhāyāmbe ambāly ambika iti mahiṣy aśvaṃ garhate //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 118.0 āpo juṣāṇo vṛṣṇo varṣiṣṭhe 'mbe 'mbāle 'mbikepūrve //
Mahābhārata
MBh, 1, 96, 52.1 ambikāmbālike bhārye prādād bhrātre yavīyase /
MBh, 1, 96, 53.138 ambikāmbālike caiva pariṇīyāgnisaṃnidhau //
MBh, 1, 100, 4.1 tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ /
MBh, 1, 100, 7.4 andho nāgāyutaprāṇo bhaviṣyatyambikodarāt //
MBh, 1, 100, 21.6 munau yāte 'mbikā putraṃ mahābhāgam asūyata /
MBh, 1, 100, 21.12 andhaṃ dṛṣṭvāmbikāputraṃ jātaṃ satyavatī sutam /
MBh, 1, 107, 25.5 etasminn antare rājā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 1, 119, 9.2 ambike tava putrasya durnayāt kila bhāratāḥ /
MBh, 1, 119, 11.1 tathetyukte ambikayā bhīṣmam āmantrya suvratā /
MBh, 2, 46, 6.1 vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 3, 11, 8.2 praśrayeṇābravīd rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 3, 46, 2.2 śakralokagataṃ pārthaṃ śrutvā rājāmbikāsutaḥ /
MBh, 3, 48, 1.2 sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 3, 90, 23.1 tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ /
MBh, 5, 170, 9.3 ambā caivāmbikā caiva tathaivāmbālikāparā //
MBh, 5, 170, 10.2 ambā jyeṣṭhābhavat tāsām ambikā tvatha madhyamā /
MBh, 5, 172, 13.1 bhaginyau mama ye nīte ambikāmbālike nṛpa /
MBh, 5, 175, 16.2 ambikāmbālike tvanye yavīyasyau tapodhana //
MBh, 7, 57, 53.1 acintyāyāmbikābhartre sarvadevastutāya ca /
MBh, 8, 1, 18.3 yo jagāma parām ārtiṃ vṛddho rājāmbikāsutaḥ //
MBh, 9, 61, 37.3 dārukaṃ ratham āropya yena rājāmbikāsutaḥ //
Agnipurāṇa
AgniPur, 12, 12.2 āryā durgā vedagarbhā ambikā bhadrakālyapi //
AgniPur, 13, 6.1 citrāṅgadena dve kanye kāśirājasya cāmbikā /
AgniPur, 13, 7.2 satyavatyā hy anumatādambikāyāṃ nṛpo 'bhavat //
Amarakośa
AKośa, 1, 45.2 aparṇā pārvatī durgā mṛḍānī caṇḍikāmbikā //
Amaruśataka
AmaruŚ, 1, 1.1 jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 55.2 siddhasārthavadhajātasaṃmado dattakāṅkṣitavarām ivāmbikām //
BKŚS, 24, 11.2 ambike sahaśiṣyāyās te namo 'stu namo 'stv iti //
Daśakumāracarita
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
Kumārasaṃbhava
KumSaṃ, 6, 90.2 āśīrbhir edhayāmāsuḥ puraḥpākābhir ambikām //
KumSaṃ, 8, 77.2 ity udāram abhidhāya śaṅkaras tām apāyayata pānam ambikām //
Kūrmapurāṇa
KūPur, 1, 11, 101.2 bhavānī caiva rudrāṇī mahālakṣmīrathāmbikā //
KūPur, 1, 11, 128.2 guhāmbikā guṇotpattirmahāpīṭhā marutsutā //
KūPur, 1, 11, 168.2 saṃkarṣaṇasamutpattirambikāpādasaṃśrayā //
KūPur, 1, 11, 173.3 gaṇāmbikā gireḥ putrī niśumbhavinipātinī //
KūPur, 1, 11, 253.1 eṣā tavāmbikā devi kilābhūta pitṛkanyakā /
KūPur, 1, 15, 154.2 māmeva keśavaṃ devamāhurdevīmathāmbikām //
KūPur, 1, 15, 199.2 namo 'stu te deva hiraṇyabāho namo 'mbikāyāḥ pataye mṛḍāya //
KūPur, 1, 24, 71.2 namo 'mbikādhipataye paśūnāṃ pataye namaḥ //
Liṅgapurāṇa
LiPur, 1, 18, 32.1 namo'ṃbikādhipataye umāyāḥ pataye namaḥ /
LiPur, 1, 30, 23.2 praṇemuraṃbikāmumāṃ munīśvarāstu harṣitāḥ //
LiPur, 1, 34, 7.1 ahamagnirmahātejāḥ somaścaiṣā mahāṃbikā /
LiPur, 1, 42, 21.1 brahmā hariś ca rudraś ca śakraḥ sākṣācchivāṃbikā /
LiPur, 1, 53, 58.1 tadā hyadṛśyaṃ gata eva yakṣastadāṃbikā haimavatī śubhāsyā /
LiPur, 1, 53, 59.2 kimetadīśe bahuśobhamāne vāṃbike yakṣavapuścakāsti //
LiPur, 1, 53, 60.1 niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ /
LiPur, 1, 54, 59.2 parāvaho yaḥ śvasanaś cānayatyambikāgurum //
LiPur, 1, 72, 90.1 atha vibhāti vibhorviśadaṃ vapurbhasitabhāsitamaṃbikayā tayā /
LiPur, 1, 72, 126.1 agnivarṇāya raudrāya aṃbikārdhaśarīriṇe /
LiPur, 1, 72, 154.2 līlālasenāṃbikayā kṣaṇena dagdhaṃ kileṣuś ca tadātha muktaḥ //
LiPur, 1, 74, 20.2 liṅgavedī mahādevī triguṇā trimayāṃbikā //
LiPur, 1, 76, 57.1 gaṅgayā sahitaṃ caiva vāmotsaṅge 'ṃbikānvitam /
LiPur, 1, 77, 78.1 agratastu tamomūrtiṃ madhye devīṃ tathāṃbikām /
LiPur, 1, 81, 29.2 nīlotpale'ṃbikā sākṣādutpale ṣaṇmukhaḥ svayam //
LiPur, 1, 87, 3.3 prāha tām aṃbikāṃ prekṣya praṇipatya sthitān dvijān //
LiPur, 1, 87, 23.2 rudrājñaiṣā sthitā devī hyanayā muktiraṃbikā //
LiPur, 1, 87, 24.2 yadāvalokya tān sarvānprasādādanayāṃbikā //
LiPur, 1, 101, 35.2 śaṅkareṇāṃbikāmadya saṃyojaya yathāsukham //
LiPur, 1, 102, 7.2 varade yena sṛṣṭāsi na vinā yastvayāṃbike //
LiPur, 1, 104, 11.2 aṃbikāpataye tubhyaṃ hiraṇyapataye namaḥ //
LiPur, 1, 105, 1.3 tadāṃbikāpatir bhavaḥ pinākadhṛṅ maheśvaraḥ //
LiPur, 1, 105, 9.2 samastalokasaṃbhavaṃ gajānanaṃ tadāṃbikā //
LiPur, 1, 105, 12.2 maheśvarasya putrako 'bhivandya tātam ambikām //
LiPur, 2, 12, 32.2 aṃbikā prāṇasaṃsthā yā mūrtir ambumayī parā //
LiPur, 2, 18, 31.2 aṃbikāpatirīśāno hemaretā vṛṣadhvajaḥ //
LiPur, 2, 27, 53.2 aṃbikāṃ nairṛte vyūhe madhyakuṃbhe tu pūjayet //
LiPur, 2, 27, 77.1 kathitaḥ prathamavyūho hyambikākhyaṃ śṛṇuṣva me /
LiPur, 2, 27, 81.1 kathitaścāṃbikāvyūhaḥ śrīvyūhaṃ śṛṇu suvrata /
LiPur, 2, 27, 84.1 gaṇamātāmbikā caiva śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 47, 37.1 brahmāṇyevaṃ samāsena hṛdayādīni cāṃbikā /
LiPur, 2, 48, 13.1 mahāṃbikāyai vidmahe karmasiddhyai ca dhīmahi /
Matsyapurāṇa
MPur, 58, 25.1 vināyakaṃ ca vinyasya kamalāmambikāṃ tathā /
MPur, 132, 25.2 acintyāyāmbikābhartre sarvadevastutāya ca //
MPur, 133, 38.2 ajarā jyābhavaccāpi sāmbikā dhanuṣo dṛḍhā //
Suśrutasaṃhitā
Su, Utt., 39, 270.2 sampūjayeddvijān gāśca devamīśānamambikām //
Viṣṇupurāṇa
ViPur, 5, 1, 84.1 ye tvāmāryeti durgeti vedagarbhe 'mbiketi ca /
Yājñavalkyasmṛti
YāSmṛ, 1, 290.1 vināyakasya jananīm upatiṣṭhet tato 'mbikām /
Abhidhānacintāmaṇi
AbhCint, 1, 46.1 naradattātha gāndhāryambikā padmāvatī tathā /
AbhCint, 2, 117.1 gaurī kālī pārvatī mātṛmātāparṇā rudrāṇyambikā tryambakomā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 397.1 śivāparṇā bhavānī ca pārvatī caṇḍikāmbikā /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 30.2 asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre //
BhāgPur, 3, 12, 13.1 dhīr dhṛtirasalomā ca niyutsarpir ilāmbikā /
BhāgPur, 4, 7, 59.1 tam eva dayitaṃ bhūya āvṛṅkte patim ambikā /
BhāgPur, 4, 15, 17.1 daśacandramasiṃ rudraḥ śatacandraṃ tathāmbikā /
BhāgPur, 10, 2, 12.2 māyā nārāyaṇīśānī śāradetyambiketi ca //
Bhāratamañjarī
BhāMañj, 1, 458.2 ambikāmbālikākelirasārdrahṛdayo 'bhavat //
BhāMañj, 1, 475.2 tato 'mbikāṃ jñātavṛttāṃ satyāṃ tasmai vyasarjayat //
BhāMañj, 1, 482.1 athāndhamambikāsūta dhṛtarāṣṭraṃ dhiyā nidhim /
BhāMañj, 1, 483.2 ambikākūṭanirdiṣṭaśūdrastrīsaṃgamātsutam //
BhāMañj, 1, 722.1 tadākarṇyāmbikāsūnustatheti pratipadyata /
BhāMañj, 1, 1170.1 iti śrutvāmbikāsūnustanayaḥ snehamohitaḥ /
BhāMañj, 5, 261.2 jāyate nāmbikāsūnoradyāpi vimalaṃ manaḥ //
BhāMañj, 5, 593.1 ambāmbikāmbālikā ca tā narendra pramāthinaḥ /
BhāMañj, 15, 39.1 te praṇamyāmbikāsūnuṃ jananīṃ saṃjayaṃ tathā /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 107.1 mācikā prathitāmbaṣṭhā tathāmbāmbālikāmbikā /
DhanvNigh, Candanādivarga, 108.1 ambikā tu rase tiktā tathoṣṇā kaphanāśanī /
Garuḍapurāṇa
GarPur, 1, 100, 14.2 ambikāmupatiṣṭhecca dadyādarghyaṃ kṛtāñjaliḥ //
GarPur, 1, 100, 15.2 kṛtasvastyayanaṃ caiva prārthayedambikāṃ satīm //
GarPur, 1, 140, 36.1 bhārye vicitravīryasya tvambikāmbālike tayoḥ /
GarPur, 1, 145, 7.1 dhṛtarāṣṭro 'mbikāputraḥ pāṇḍurāmbālikāsutaḥ /
Kathāsaritsāgara
KSS, 1, 1, 17.1 carācaragurus tatra nivasatyambikāsakhaḥ /
KSS, 3, 6, 81.2 taddhi dhārayituṃ śakto na vahnir nāmbikāpi vā //
KSS, 4, 2, 16.1 astyambikājanayitā nagendro himavān iti /
KSS, 5, 3, 62.1 atheha nivasantīṃ māṃ devī svapne kilāmbikā /
KSS, 5, 3, 156.2 svapnalabdhāmbikādeśair bhrātṛbhir vihitepsitām //
Kālikāpurāṇa
KālPur, 53, 35.1 īdṛśīmambikāṃ dhyātvā namaḥ phaḍiti mastake /
KālPur, 54, 25.1 sumanāṃsi priyāṇyetānyambikāyāśca bhairava /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 213.1 mācikā bālikāmbaṣṭhā śacī dantaśaṭhāmbikā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 7.2 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
Rasendracintāmaṇi
RCint, 1, 1.7 idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati //
Rasārṇava
RArṇ, 1, 10.2 ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike //
Rājanighaṇṭu
RājNigh, Śat., 76.1 ambaṣṭhāmbālikāmbālā śaṭhāmbāmbaṣṭhikāmbikā /
RājNigh, Śat., 174.1 śvetāmlī tv ambikā proktā piṣṭauṇḍiḥ piṇḍikā ca sā /
Tantrāloka
TĀ, 8, 450.2 hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 9.0 anāhataś ca bāhurūpāmbikāśaktir yā āgame nirūpitā tatsvarūpaḥ svapnaḥ //
Ānandakanda
ĀK, 1, 2, 239.2 tatpuraṃ sotsavaṃ nityaṃ kṛtārthā ca tadambikā //
ĀK, 1, 19, 203.2 evaṃ pākakrameṇaiva bhavetṣāṇmāturāṃbike //
ĀK, 1, 20, 25.2 pakṣiṇo vṛṣabhā meṣāḥ kiṃ muktāstripurāmbike //
ĀK, 1, 21, 34.2 dadhānam indumakuṭaṃ dhyāyedardhāmbikeśvaram //
Śukasaptati
Śusa, 3, 2.5 tasya ca patnīdvayaṃ subhagaṃ rūpasampannaṃ dṛṣṭvā kuṭilanāmā dhūrtastadbhāryādvayagrahaṇecchayā ambikāṃ devīmārādhya vimalarūpaṃ yayāce /
Bhāvaprakāśa
BhPr, 6, 2, 169.1 mācikā prasthikāmbaṣṭhā tathā cāmbālikāmbikā /
Dhanurveda
DhanV, 1, 167.1 śūlena pāhi no devi pāhi khaḍgeṇa cāmbike /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 7.2 yena rudravapuḥ puṇyaṃ na paśyāmyambikānvitam //
SkPur (Rkh), Revākhaṇḍa, 97, 63.2 īśvarārādhane yatnaṃ kariṣyāmyahamambike //
SkPur (Rkh), Revākhaṇḍa, 142, 25.2 sakhībhiḥ sahitā yātā pūrbahiścāmbikārcane //
SkPur (Rkh), Revākhaṇḍa, 182, 46.1 ahaṃ caiva vasiṣyāmi ambikā ca mama priyā /
SkPur (Rkh), Revākhaṇḍa, 182, 47.2 evamuktvā sthito devo bhṛgukacche 'mbikā tathā //
SkPur (Rkh), Revākhaṇḍa, 198, 47.3 jaganmātāmbikā devī tvāmṛtenānvapūrayat //