Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Lalitavistara
Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Kṛṣiparāśara
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 5, 19, 6.2 samyañco 'gniṃ saparyatārā nābhim ivābhitaḥ //
AVP, 12, 13, 5.2 sed u rājā kṣayati carṣaṇīṇām arān na nemiḥ pari tā babhūva //
Atharvaveda (Śaunaka)
AVŚ, 3, 30, 6.2 samyañco 'gniṃ saparyatārā nābhim ivābhitaḥ //
AVŚ, 9, 9, 12.2 atheme anya upare vicakṣaṇe saptacakre ṣaḍara āhur arpitam //
AVŚ, 9, 9, 13.1 dvādaśāraṃ nahi taj jarāya varvarti cakraṃ pari dyām ṛtasya /
AVŚ, 10, 8, 34.1 yatra devāś ca manuṣyāś cārā nābhāv iva śritāḥ /
Chāndogyopaniṣad
ChU, 7, 15, 1.2 yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam /
ChU, 8, 5, 3.4 tat araś ca ha vai ṇyaś cārṇavau brahmaloke tṛtīyasyām ito divi /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 131, 2.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 131, 2.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 135, 14.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 135, 14.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 2, 419, 4.0 yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ //
Kāṭhakasaṃhitā
KS, 10, 4, 14.0 yathā vai nābhim arā abhisaṃśritā evaṃ saṃvatsaraṃ māsāś cartavaś cābhisaṃśritāḥ //
KS, 10, 4, 17.0 yathā nābhim arā abhisaṃśritā evam enaṃ sajātair abhisaṃśrayati //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 6.1 arā iva rathanābhau saṃhatā yatra nāḍyaḥ sa eṣo 'ntaścarate bahudhā jāyamānaḥ /
Pañcaviṃśabrāhmaṇa
PB, 7, 7, 13.0 devaratho vai rathantaram akṣareṇākṣareṇa pratiṣṭhāpayatodgeyam areṇāreṇa hi rathaḥ pratitiṣṭhati //
PB, 7, 7, 13.0 devaratho vai rathantaram akṣareṇākṣareṇa pratiṣṭhāpayatodgeyam areṇāreṇa hi rathaḥ pratitiṣṭhati //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 33.0 tasmin rathacakraṃ muñcaty audumbaraṃ saptadaśāram //
Āpastambaśrautasūtra
ĀpŚS, 18, 4, 3.0 cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 15.1 arāṁ ivāgne nemirdevāṃstvaṃ paribhūrasīti /
ŚBM, 1, 4, 2, 15.2 yathārānnemiḥ sarvataḥ paribhūrevaṃ tvaṃ devāṃtsarvataḥ paribhūrasīty evaitadāha //
ŚBM, 4, 5, 5, 5.1 atha yad upāṃśuṃ hutvordhvam unmārṣṭi tasmād imā ajā arā ḍītarā ākramamāṇā iva yanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 28.0 nābhāvarā arpitāḥ //
Ṛgveda
ṚV, 1, 32, 15.2 sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva //
ṚV, 1, 141, 9.2 yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ //
ṚV, 1, 164, 11.1 dvādaśāraṃ nahi taj jarāya varvarti cakram pari dyām ṛtasya /
ṚV, 1, 164, 12.2 atheme anya upare vicakṣaṇaṃ saptacakre ṣaᄆara āhur arpitam //
ṚV, 5, 13, 6.1 agne nemir arāṁ iva devāṃs tvam paribhūr asi /
ṚV, 5, 58, 5.1 arā ived acaramā aheva pra pra jāyante akavā mahobhiḥ /
ṚV, 8, 20, 14.2 arāṇāṃ na caramas tad eṣāṃ dānā mahnā tad eṣām //
ṚV, 8, 77, 3.1 sam it tān vṛtrahākhidat khe arāṁ iva khedayā /
ṚV, 10, 78, 4.1 rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 11, 5.1 yasmin ṛcaḥ sāma yajūṃṣi yasmin pratiṣṭhitā rathanābhāvivārāḥ /
Lalitavistara
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
Mahābhārata
MBh, 1, 3, 64.1 ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ pradhiṣvanyā viṃśatir arpitā arāḥ /
MBh, 1, 3, 64.1 ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ pradhiṣvanyā viṃśatir arpitā arāḥ /
MBh, 1, 3, 65.1 ekaṃ cakraṃ vartate dvādaśāraṃ pradhiṣaṇṇābhim ekākṣam amṛtasya dhāraṇam /
MBh, 3, 247, 45.2 paryāyeṇopavartante naraṃ nemim arā iva //
MBh, 12, 240, 11.2 anvarthāḥ sampravartante rathanemim arā iva //
Harivaṃśa
HV, 30, 22.2 arāṃs trīṇi ca yaś cakre havyakavyapradān makhe //
Liṅgapurāṇa
LiPur, 1, 8, 97.2 daśāre vā ṣaḍasre vā caturasre smarecchivam //
LiPur, 1, 75, 35.2 daśāre dvādaśāre ca ṣoḍaśāre trirasrake //
LiPur, 1, 77, 72.1 punaraṣṭābhir īśānaṃ daśāre daśabhis tathā /
Matsyapurāṇa
MPur, 125, 43.2 arāḥ saṃvatsarāstasya nemyaḥ ṣaḍṛtavaḥ smṛtāḥ //
Viṣṇupurāṇa
ViPur, 5, 7, 36.1 tvamasya jagato nābhirarāṇāmiva saṃśrayaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 42.1 avasarpiṇyāṃ ṣaḍarā utsarpiṇyāṃ ta eva viparītāḥ /
AbhCint, 2, 42.2 evaṃ dvādaśabhirarairvivartate kālacakramidam //
AbhCint, 2, 43.1 tatraikāntasuṣamāraścatasraḥ koṭikoṭayaḥ /
AbhCint, 2, 46.1 prathame 'ratraye martyāstridvyekapalyajīvitāḥ /
AbhCint, 2, 49.2 paścānupūrvyā vijñeyā areṣu kila ṣaṭsvapi //
Kṛṣiparāśara
KṛṣiPar, 1, 122.2 śukrendujīvāreṣu śaśijasya viśeṣataḥ //
Haribhaktivilāsa
HBhVil, 5, 11.4 parivārārāḥ kṛtāḥ sarve punaḥ śrīviṣṇupārṣadāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 21.0 āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya //