Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2889
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste / (1.2) Par.?
tasya bhrātaras trayaḥ śrutasena ugraseno bhīmasena iti // (1.3) Par.?
teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ / (2.1) Par.?
sa janamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat // (2.2) Par.?
taṃ mātā rorūyamāṇam uvāca / (3.1) Par.?
kiṃ rodiṣi / (3.2) Par.?
kenāsyabhihata iti // (3.3) Par.?
sa evam ukto mātaraṃ pratyuvāca / (4.1) Par.?
janamejayasya bhrātṛbhir abhihato 'smīti // (4.2) Par.?
taṃ mātā pratyuvāca / (5.1) Par.?
vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti // (5.2) Par.?
sa tāṃ punar uvāca / (6.1) Par.?
nāparādhyāmi kiṃcit / (6.2) Par.?
nāvekṣe havīṃṣi nāvaliha iti // (6.3) Par.?
tacchrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste // (7.1) Par.?
sa tayā kruddhayā tatroktaḥ / (8.1) Par.?
ayaṃ me putro na kiṃcid aparādhyati / (8.2) Par.?
kimartham abhihata iti / (8.3) Par.?
yasmāccāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti // (8.4) Par.?
sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt // (9.1) Par.?
sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti // (10.1) Par.?
sa kadācinmṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃścit svaviṣayoddeśe āśramam apaśyat // (11.1) Par.?
tatra kaścid ṛṣir āsāṃcakre śrutaśravā nāma / (12.1) Par.?
tasyābhimataḥ putra āste somaśravā nāma // (12.2) Par.?
tasya taṃ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre // (13.1) Par.?
sa namaskṛtya tam ṛṣim uvāca / (14.1) Par.?
bhagavann ayaṃ tava putro mama purohito 'stv iti // (14.2) Par.?
sa evam uktaḥ pratyuvāca / (15.1) Par.?
bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ / (15.2) Par.?
mahātapasvī svādhyāyasampanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ / (15.3) Par.?
samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām / (15.4) Par.?
asya tv ekam upāṃśuvratam / (15.5) Par.?
yad enaṃ kaścid brāhmaṇaḥ kaṃcid artham abhiyācet taṃ tasmai dadyād ayam / (15.6) Par.?
yady etad utsahase tato nayasvainam iti // (15.7) Par.?
tenaivam ukto janamejayas taṃ pratyuvāca / (16.1) Par.?
bhagavaṃs tathā bhaviṣyatīti // (16.2) Par.?
sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca / (17.1) Par.?
mayāyaṃ vṛta upādhyāyaḥ / (17.2) Par.?
yad ayaṃ brūyāt tat kāryam avicārayadbhir iti // (17.3) Par.?
tenaivam uktā bhrātaras tasya tathā cakruḥ / (18.1) Par.?
sa tathā bhrātṝn saṃdiśya takṣaśilāṃ pratyabhipratasthe / (18.2) Par.?
taṃ ca deśaṃ vaśe sthāpayāmāsa // (18.3) Par.?
etasminn antare kaścid ṛṣir dhaumyo nāmāyodaḥ / (19.1) Par.?
tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti // (19.2) Par.?
sa ekaṃ śiṣyam āruṇiṃ pāñcālyaṃ preṣayāmāsa / (20.1) Par.?
gaccha kedārakhaṇḍaṃ badhāneti // (20.2) Par.?
sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot / (21.1) Par.?
sa kliśyamāno 'paśyad upāyam / (21.2) Par.?
bhavatv evaṃ kariṣyāmīti // (21.3) Par.?
sa tatra saṃviveśa kedārakhaṇḍe / (22.1) Par.?
śayāne tasmiṃs tad udakaṃ tasthau // (22.2) Par.?
tataḥ kadācid upādhyāya āyodo dhaumyaḥ śiṣyān apṛcchat / (23.1) Par.?
kva āruṇiḥ pāñcālyo gata iti // (23.2) Par.?
te pratyūcuḥ / (24.1) Par.?
bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti // (24.2) Par.?
sa evam uktas tāñśiṣyān pratyuvāca / (25.1) Par.?
tasmāt sarve tatra gacchāmo yatra sa iti // (25.2) Par.?
sa tatra gatvā tasyāhvānāya śabdaṃ cakāra / (26.1) Par.?
bho āruṇe pāñcālya kvāsi / (26.2) Par.?
vatsaihīti // (26.3) Par.?
sa tacchrutvā āruṇir upādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe / (27.1) Par.?
provāca cainam / (27.2) Par.?
ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ / (27.3) Par.?
tad abhivādaye bhagavantam / (27.4) Par.?
ājñāpayatu bhavān / (27.5) Par.?
kiṃ karavāṇīti // (27.6) Par.?
tam upādhyāyo 'bravīt / (28.1) Par.?
yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti // (28.2) Par.?
sa upādhyāyenānugṛhītaḥ / (29.1) Par.?
yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmācchreyo 'vāpsyasīti / (29.2) Par.?
sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti // (29.3) Par.?
sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma // (30.1) Par.?
athāparaḥ śiṣyas tasyaivāyodasya dhaumyasyopamanyur nāma // (31.1) Par.?
tam upādhyāyaḥ preṣayāmāsa / (32.1) Par.?
vatsopamanyo gā rakṣasveti // (32.2) Par.?
sa upādhyāyavacanād arakṣad gāḥ / (33.1) Par.?
sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre // (33.2) Par.?
tam upādhyāyaḥ pīvānam apaśyat / (34.1) Par.?
uvāca cainam / (34.2) Par.?
vatsopamanyo kena vṛttiṃ kalpayasi / (34.3) Par.?
pīvān asi dṛḍham iti // (34.4) Par.?
sa upādhyāyaṃ pratyuvāca / (35.1) Par.?
bhaikṣeṇa vṛttiṃ kalpayāmīti // (35.2) Par.?
tam upādhyāyaḥ pratyuvāca / (36.1) Par.?
mamānivedya bhaikṣaṃ nopayoktavyam iti // (36.2) Par.?
sa tathety uktvā punar arakṣad gāḥ / (37.1) Par.?
rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre // (37.2) Par.?
tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca / (38.1) Par.?
vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi / (38.2) Par.?
kenedānīṃ vṛttiṃ kalpayasīti // (38.3) Par.?
sa evam ukta upādhyāyena pratyuvāca / (39.1) Par.?
bhagavate nivedya pūrvam aparaṃ carāmi / (39.2) Par.?
tena vṛttiṃ kalpayāmīti // (39.3) Par.?
tam upādhyāyaḥ pratyuvāca / (40.1) Par.?
naiṣā nyāyyā guruvṛttiḥ / (40.2) Par.?
anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ // (40.3) Par.?
lubdho 'sīti // (41.1) Par.?
sa tathety uktvā gā arakṣat / (42.1) Par.?
rakṣitvā ca punar upādhyāyagṛham āgamyopādhyāyasyāgrataḥ sthitvā namaścakre // (42.2) Par.?
tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca / (43.1) Par.?
ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi / (43.2) Par.?
pīvān asi / (43.3) Par.?
kena vṛttiṃ kalpayasīti // (43.4) Par.?
sa upādhyāyaṃ pratyuvāca / (44.1) Par.?
bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti // (44.2) Par.?
tam upādhyāyaḥ pratyuvāca / (45.1) Par.?
naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti // (45.2) Par.?
sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre // (46.1) Par.?
tam upādhyāyaḥ pīvānam evāpaśyat / (47.1) Par.?
uvāca cainam / (47.2) Par.?
bhaikṣaṃ nāśnāsi na cānyac carasi / (47.3) Par.?
payo na pibasi / (47.4) Par.?
pīvān asi / (47.5) Par.?
kena vṛttiṃ kalpayasīti // (47.6) Par.?
sa evam ukta upādhyāyaṃ pratyuvāca / (48.1) Par.?
bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti // (48.2) Par.?
tam upādhyāyaḥ pratyuvāca / (49.1) Par.?
ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti / (49.2) Par.?
tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ / (49.3) Par.?
phenam api bhavān na pātum arhatīti // (49.4) Par.?
sa tatheti pratijñāya nirāhāras tā gā arakṣat / (50.1) Par.?
tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyaccarati / (50.2) Par.?
payo na pibati / (50.3) Par.?
phenaṃ nopayuṅkte // (50.4) Par.?
sa kadācid araṇye kṣudhārto 'rkapatrāṇyabhakṣayat // (51.1) Par.?
sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣyupahato 'ndho 'bhavat / (52.1) Par.?
so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat // (52.2) Par.?
atha tasminn anāgacchatyupādhyāyaḥ śiṣyān avocat / (53.1) Par.?
mayopamanyuḥ sarvataḥ pratiṣiddhaḥ / (53.2) Par.?
sa niyataṃ kupitaḥ / (53.3) Par.?
tato nāgacchati ciragataś ceti // (53.4) Par.?
sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre / (54.1) Par.?
bho upamanyo kvāsi / (54.2) Par.?
vatsaihīti // (54.3) Par.?
sa tadāhvānam upādhyāyācchrutvā pratyuvācoccaiḥ / (55.1) Par.?
ayam asmi bho upādhyāya kūpe patita iti // (55.2) Par.?
tam upādhyāyaḥ pratyuvāca / (56.1) Par.?
katham asi kūpe patita iti // (56.2) Par.?
sa taṃ pratyuvāca / (57.1) Par.?
arkapatrāṇi bhakṣayitvāndhībhūto 'smi / (57.2) Par.?
ataḥ kūpe patita iti // (57.3) Par.?
tam upādhyāyaḥ pratyuvāca / (58.1) Par.?
aśvinau stuhi / (58.2) Par.?
tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti // (58.3) Par.?
sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ // (59.1) Par.?
pra pūrvagau pūrvajau citrabhānū girā vā śaṃsāmi tapanāv anantau / (60.1) Par.?
divyau suparṇau virajau vimānāv adhikṣiyantau bhuvanāni viśvā // (60.2) Par.?
hiraṇmayau śakunī sāṃparāyau nāsatyadasrau sunasau vaijayantau / (61.1) Par.?
śukraṃ vayantau tarasā suvemāv abhivyayantāv asitaṃ vivasvat // (61.2) Par.?
grastāṃ suparṇasya balena vartikām amuñcatām aśvinau saubhagāya / (62.1) Par.?
tāvat suvṛttāv anamanta māyayā sattamā gā aruṇā udāvahan // (62.2) Par.?
ṣaṣṭiś ca gāvas triśatāś ca dhenava ekaṃ vatsaṃ suvate taṃ duhanti / (63.1) Par.?
nānāgoṣṭhā vihitā ekadohanās tāvaśvinau duhato gharmam ukthyam // (63.2) Par.?
ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ pradhiṣvanyā viṃśatir arpitā arāḥ / (64.1) Par.?
anemi cakraṃ parivartate 'jaraṃ māyāśvinau samanakti carṣaṇī // (64.2) Par.?
ekaṃ cakraṃ vartate dvādaśāraṃ pradhiṣaṇṇābhim ekākṣam amṛtasya dhāraṇam / (65.1) Par.?
yasmin devā adhi viśve viṣaktās tāvaśvinau muñcato mā viṣīdatam // (65.2) Par.?
aśvināv indram amṛtaṃ vṛttabhūyau tirodhattām aśvinau dāsapatnī / (66.1) Par.?
bhittvā girim aśvinau gām udācarantau tadvṛṣṭamahnā prathitā valasya // (66.2) Par.?
yuvāṃ diśo janayatho daśāgre samānaṃ mūrdhni rathayā viyanti / (67.1) Par.?
tāsāṃ yātam ṛṣayo 'nuprayānti devā manuṣyāḥ kṣitim ācaranti // (67.2) Par.?
yuvāṃ varṇān vikurutho viśvarūpāṃs te 'dhikṣiyanti bhuvanāni viśvā / (68.1) Par.?
te bhānavo 'py anusṛtāś caranti devā manuṣyāḥ kṣitim ācaranti // (68.2) Par.?
tau nāsatyāv aśvināv āmahe vāṃ srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya / (69.1) Par.?
tau nāsatyāv amṛtāvṛtāvṛdhāv ṛte devās tat prapadena sūte // (69.2) Par.?
mukhena garbhaṃ labhatāṃ yuvānau gatāsur etat prapadena sūte / (70.1) Par.?
sadyo jāto mātaram atti garbhas tāvaśvinau muñcatho jīvase gāḥ // (70.2) Par.?
evaṃ tenābhiṣṭutāv aśvināv ājagmatuḥ / (71.1) Par.?
āhatuś cainam / (71.2) Par.?
prītau svaḥ / (71.3) Par.?
eṣa te 'pūpaḥ / (71.4) Par.?
aśānainam iti // (71.5) Par.?
sa evam uktaḥ pratyuvāca / (72.1) Par.?
nānṛtam ūcatur bhavantau / (72.2) Par.?
na tv aham etam apūpam upayoktum utsahe anivedya gurava iti // (72.3) Par.?
tatas tam aśvināv ūcatuḥ / (73.1) Par.?
āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ / (73.2) Par.?
upayuktaś ca sa tenānivedya gurave / (73.3) Par.?
tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti // (73.4) Par.?
sa evam uktaḥ punar eva pratyuvācaitau / (74.1) Par.?
pratyanunaye bhavantāv aśvinau / (74.2) Par.?
notsahe 'ham anivedyopādhyāyāyopayoktum iti // (74.3) Par.?
tam aśvināv āhatuḥ / (75.1) Par.?
prītau svas tavānayā guruvṛttyā / (75.2) Par.?
upādhyāyasya te kārṣṇāyasā dantāḥ / (75.3) Par.?
bhavato hiraṇmayā bhaviṣyanti / (75.4) Par.?
cakṣuṣmāṃś ca bhaviṣyasi / (75.5) Par.?
śreyaś cāvāpsyasīti // (75.6) Par.?
sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe / (76.1) Par.?
sa cāsya prītimān abhūt // (76.2) Par.?
āha cainam / (77.1) Par.?
yathāśvināv āhatus tathā tvaṃ śreyo 'vāpsyasīti / (77.2) Par.?
sarve ca te vedāḥ pratibhāsyantīti // (77.3) Par.?
eṣā tasyāpi parīkṣopamanyoḥ // (78.1) Par.?
athāparaḥ śiṣyas tasyaivāyodasya dhaumyasya vedo nāma // (79.1) Par.?
tam upādhyāyaḥ saṃdideśa / (80.1) Par.?
vatsa veda ihāsyatām / (80.2) Par.?
bhavatā madgṛhe kaṃcit kālaṃ śuśrūṣamāṇena bhavitavyam / (80.3) Par.?
śreyas te bhaviṣyatīti // (80.4) Par.?
sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat / (81.1) Par.?
gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ // (81.2) Par.?
tasya mahatā kālena guruḥ paritoṣaṃ jagāma / (82.1) Par.?
tatparitoṣācca śreyaḥ sarvajñatāṃ cāvāpa / (82.2) Par.?
eṣā tasyāpi parīkṣā vedasya // (82.3) Par.?
sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata / (83.1) Par.?
tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvuḥ // (83.2) Par.?
sa śiṣyān na kiṃcid uvāca / (84.1) Par.?
karma vā kriyatāṃ guruśuśrūṣā veti / (84.2) Par.?
duḥkhābhijño hi gurukulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa // (84.3) Par.?
atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃcakratuḥ // (85.1) Par.?
sa kadācid yājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayāmāsa / (86.1) Par.?
bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti // (86.2) Par.?
sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma // (87.1) Par.?
athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma // (88.1) Par.?
sa vasaṃs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ / (89.1) Par.?
upādhyāyinī te ṛtumatī / (89.2) Par.?
upādhyāyaś ca proṣitaḥ / (89.3) Par.?
asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām / (89.4) Par.?
etad viṣīdatīti // (89.5) Par.?
sa evam uktas tāḥ striyaḥ pratyuvāca / (90.1) Par.?
na mayā strīṇāṃ vacanād idam akāryaṃ kāryam / (90.2) Par.?
na hy aham upādhyāyena saṃdiṣṭaḥ / (90.3) Par.?
akāryam api tvayā kāryam iti // (90.4) Par.?
tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt / (91.1) Par.?
sa tadvṛttaṃ tasyāśeṣam upalabhya prītimān abhūt // (91.2) Par.?
uvāca cainam / (92.1) Par.?
vatsottaṅka kiṃ te priyaṃ karavāṇīti / (92.2) Par.?
dharmato hi śuśrūṣito 'smi bhavatā / (92.3) Par.?
tena prītiḥ paraspareṇa nau saṃvṛddhā / (92.4) Par.?
tad anujāne bhavantam / (92.5) Par.?
sarvām eva siddhiṃ prāpsyasi / (92.6) Par.?
gamyatām iti // (92.7) Par.?
sa evam uktaḥ pratyuvāca / (93.1) Par.?
kiṃ te priyaṃ karavāṇīti / (93.2) Par.?
evaṃ hy āhuḥ // (93.3) Par.?
yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati // (94.1) Par.?
tayor anyataraḥ praiti vidveṣaṃ cādhigacchati / (95.1) Par.?
so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti // (95.2) Par.?
tenaivam ukta upādhyāyaḥ pratyuvāca / (96.1) Par.?
vatsottaṅka uṣyatāṃ tāvad iti // (96.2) Par.?
sa kadācit tam upādhyāyam āhottaṅkaḥ / (97.1) Par.?
ājñāpayatu bhavān / (97.2) Par.?
kiṃ te priyam upaharāmi gurvartham iti // (97.3) Par.?
tam upādhyāyaḥ pratyuvāca / (98.1) Par.?
vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti / (98.2) Par.?
tad gaccha / (98.3) Par.?
enāṃ praviśyopādhyāyinīṃ pṛccha kim upaharāmīti / (98.4) Par.?
eṣā yad bravīti tad upaharasveti // (98.5) Par.?
sa evam ukta upādhyāyenopādhyāyinīm apṛcchat / (99.1) Par.?
bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum / (99.2) Par.?
tad icchāmīṣṭaṃ te gurvartham upahṛtyānṛṇo gantum / (99.3) Par.?
tad ājñāpayatu bhavatī / (99.4) Par.?
kim upaharāmi gurvartham iti // (99.5) Par.?
saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca / (100.1) Par.?
gaccha pauṣyaṃ rājānam / (100.2) Par.?
bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale / (100.3) Par.?
te ānayasva / (100.4) Par.?
itaś caturthe 'hani puṇyakaṃ bhavitā / (100.5) Par.?
tābhyām ābaddhābhyāṃ brāhmaṇān pariveṣṭum icchāmi / (100.6) Par.?
śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva / (100.7) Par.?
śreyo hi te syāt kṣaṇaṃ kurvata iti // (100.8) Par.?
sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ / (101.1) Par.?
sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva // (101.2) Par.?
sa puruṣa uttaṅkam abhyabhāṣata / (102.1) Par.?
uttaṅkaitat purīṣam asya ṛṣabhasya bhakṣayasveti // (102.2) Par.?
sa evam ukto naicchat // (103.1) Par.?
tam āha puruṣo bhūyaḥ / (104.1) Par.?
bhakṣayasvottaṅka / (104.2) Par.?
mā vicāraya / (104.3) Par.?
upādhyāyenāpi te bhakṣitaṃ pūrvam iti // (104.4) Par.?
sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ // (105.1) Par.?
tam upetyāpaśyad uttaṅka āsīnam / (106.1) Par.?
sa tam upetyāśīrbhir abhinandyovāca / (106.2) Par.?
arthī bhavantam upagato 'smīti // (106.3) Par.?
sa enam abhivādyovāca / (107.1) Par.?
bhagavan pauṣyaḥ khalv aham / (107.2) Par.?
kiṃ karavāṇīti // (107.3) Par.?
tam uvācottaṅkaḥ / (108.1) Par.?
gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti // (108.2) Par.?
taṃ pauṣyaḥ pratyuvāca / (109.1) Par.?
praviśyāntaḥpuraṃ kṣatriyā yācyatām iti // (109.2) Par.?
sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat // (110.1) Par.?
sa pauṣyaṃ punar uvāca / (111.1) Par.?
na yuktaṃ bhavatā vayam anṛtenopacaritum / (111.2) Par.?
na hi te kṣatriyāntaḥpure saṃnihitā / (111.3) Par.?
naināṃ paśyāmīti // (111.4) Par.?
sa evam uktaḥ pauṣyas taṃ pratyuvāca / (112.1) Par.?
saṃprati bhavān ucchiṣṭaḥ / (112.2) Par.?
smara tāvat / (112.3) Par.?
na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum / (112.4) Par.?
pativratātvād eṣā nāśucer darśanam upaitīti // (112.5) Par.?
athaivam ukta uttaṅkaḥ smṛtvovāca / (113.1) Par.?
asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti // (113.2) Par.?
taṃ pauṣyaḥ pratyuvāca / (114.1) Par.?
etat tad evaṃ hi / (114.2) Par.?
na gacchatopaspṛṣṭaṃ bhavati na sthiteneti // (114.3) Par.?
athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat // (115.1) Par.?
sā ca dṛṣṭvaivottaṅkam abhyutthāyābhivādyovāca / (116.1) Par.?
svāgataṃ te bhagavan / (116.2) Par.?
ājñāpaya kiṃ karavāṇīti // (116.3) Par.?
sa tām uvāca / (117.1) Par.?
ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti // (117.2) Par.?
sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaśceti matvā te kuṇḍale avamucyāsmai prāyacchat // (118.1) Par.?
āha cainam / (119.1) Par.?
ete kuṇḍale takṣako nāgarājaḥ prārthayati / (119.2) Par.?
apramatto netum arhasīti // (119.3) Par.?
sa evam uktas tāṃ kṣatriyāṃ pratyuvāca / (120.1) Par.?
bhavati sunirvṛtā bhava / (120.2) Par.?
na māṃ śaktas takṣako nāgarājo dharṣayitum iti // (120.3) Par.?
sa evam uktvā tāṃ kṣatriyām āmantrya pauṣyasakāśam āgacchat // (121.1) Par.?
sa taṃ dṛṣṭvovāca / (122.1) Par.?
bhoḥ pauṣya prīto 'smīti // (122.2) Par.?
taṃ pauṣyaḥ pratyuvāca / (123.1) Par.?
bhagavaṃś cirasya pātram āsādyate / (123.2) Par.?
bhavāṃś ca guṇavān atithiḥ / (123.3) Par.?
tat kariṣye śrāddham / (123.4) Par.?
kṣaṇaḥ kriyatām iti // (123.5) Par.?
tam uttaṅkaḥ pratyuvāca / (124.1) Par.?
kṛtakṣaṇa evāsmi / (124.2) Par.?
śīghram icchāmi yathopapannam annam upahṛtaṃ bhavateti // (124.3) Par.?
sa tathetyuktvā yathopapannenānnenainaṃ bhojayāmāsa // (125.1) Par.?
athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca / (126.1) Par.?
yasmān me aśucy annaṃ dadāsi tasmād andho bhaviṣyasīti // (126.2) Par.?
taṃ pauṣyaḥ pratyuvāca / (127.1) Par.?
yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti // (127.2) Par.?
so 'tha pauṣyas tasyāśucibhāvam annasyāgamayāmāsa // (128.1) Par.?
atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayāmāsa / (129.1) Par.?
bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca / (129.2) Par.?
tat kṣāmaye bhavantam / (129.3) Par.?
na bhaveyam andha iti // (129.4) Par.?
tam uttaṅkaḥ pratyuvāca / (130.1) Par.?
na mṛṣā bravīmi / (130.2) Par.?
bhūtvā tvam andho nacirād anandho bhaviṣyasīti / (130.3) Par.?
mamāpi śāpo na bhaved bhavatā datta iti // (130.4) Par.?
taṃ pauṣyaḥ pratyuvāca / (131.1) Par.?
nāhaṃ śaktaḥ śāpaṃ pratyādātum / (131.2) Par.?
na hi me manyur adyāpyupaśamaṃ gacchati / (131.3) Par.?
kiṃ caitad bhavatā na jñāyate yathā // (131.4) Par.?
nāvanītaṃ hṛdayaṃ brāhmaṇasya vāci kṣuro nihitas tīkṣṇadhāraḥ / (132.1) Par.?
viparītam etad ubhayaṃ kṣatriyasya vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram // (132.2) Par.?
iti / (133.1) Par.?
tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum / (133.2) Par.?
gamyatām iti // (133.3) Par.?
tam uttaṅkaḥ pratyuvāca / (134.1) Par.?
bhavatāham annasyāśucibhāvam āgamayya pratyanunītaḥ / (134.2) Par.?
prāk ca te 'bhihitam / (134.3) Par.?
yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti / (134.4) Par.?
duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti // (134.5) Par.?
sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā // (135.1) Par.?
so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca / (136.1) Par.?
athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame // (136.2) Par.?
etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat / (137.1) Par.?
tam uttaṅko 'bhisṛtya jagrāha / (137.2) Par.?
sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa // (137.3) Par.?
praviśya ca nāgalokaṃ svabhavanam agacchat / (138.1) Par.?
tam uttaṅko 'nvāviveśa tenaiva bilena / (138.2) Par.?
praviśya ca nāgān astuvad ebhiḥ ślokaiḥ // (138.3) Par.?
ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ / (139.1) Par.?
varṣanta iva jīmūtāḥ savidyutpavaneritāḥ // (139.2) Par.?
surūpāś ca virūpāś ca tathā kalmāṣakuṇḍalāḥ / (140.1) Par.?
ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ // (140.2) Par.?
bahūni nāgavartmāni gaṅgāyās tīra uttare / (141.1) Par.?
icchet ko 'rkāṃśusenāyāṃ cartum airāvataṃ vinā // (141.2) Par.?
śatāny aśītiraṣṭau ca sahasrāṇi ca viṃśatiḥ / (142.1) Par.?
sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yad ejati // (142.2) Par.?
ye cainam upasarpanti ye ca dūraṃ paraṃ gatāḥ / (143.1) Par.?
aham airāvatajyeṣṭhabhrātṛbhyo 'karavaṃ namaḥ // (143.2) Par.?
yasya vāsaḥ kurukṣetre khāṇḍave cābhavat sadā / (144.1) Par.?
taṃ kādraveyam astauṣaṃ kuṇḍalārthāya takṣakam // (144.2) Par.?
takṣakaś cāśvasenaś ca nityaṃ sahacarāv ubhau / (145.1) Par.?
kurukṣetre nivasatāṃ nadīm ikṣumatīm anu // (145.2) Par.?
jaghanyajas takṣakasya śrutaseneti yaḥ śrutaḥ / (146.1) Par.?
avasadyo mahad dyumni prārthayan nāgamukhyatām / (146.2) Par.?
karavāṇi sadā cāhaṃ namas tasmai mahātmane // (146.3) Par.?
evaṃ stuvann api nāgān yadā te kuṇḍale nālabhad athāpaśyat striyau tantre adhiropya paṭaṃ vayantyau // (147.1) Par.?
tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ / (148.1) Par.?
cakraṃ cāpaśyat ṣaḍbhiḥ kumāraiḥ parivartyamānam / (148.2) Par.?
puruṣaṃ cāpaśyad darśanīyam // (148.3) Par.?
sa tān sarvāṃs tuṣṭāva ebhir mantravādaślokaiḥ // (149.1) Par.?
trīṇy arpitāny atra śatāni madhye ṣaṣṭiś ca nityaṃ carati dhruve 'smin / (150.1) Par.?
cakre caturviṃśatiparvayoge ṣaḍ yat kumārāḥ parivartayanti // (150.2) Par.?
tantraṃ cedaṃ viśvarūpaṃ yuvatyau; vayatas tantūn satataṃ vartayantyau / (151.1) Par.?
kṛṣṇān sitāṃś caiva vivartayantyau; bhūtāny ajasraṃ bhuvanāni caiva // (151.2) Par.?
vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucer nihantā / (152.1) Par.?
kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke // (152.2) Par.?
yo vājinaṃ garbham apāṃ purāṇaṃ; vaiśvānaraṃ vāhanam abhyupetaḥ / (153.1) Par.?
namaḥ sadāsmai jagadīśvarāya; lokatrayeśāya puraṃdarāya // (153.2) Par.?
tataḥ sa enaṃ puruṣaḥ prāha / (154.1) Par.?
prīto 'smi te 'ham anena stotreṇa / (154.2) Par.?
kiṃ te priyaṃ karavāṇīti // (154.3) Par.?
sa tam uvāca / (155.1) Par.?
nāgā me vaśam īyur iti // (155.2) Par.?
sa enaṃ puruṣaḥ punar uvāca / (156.1) Par.?
etam aśvam apāne dhamasveti // (156.2) Par.?
sa tam aśvam apāne 'dhamat / (157.1) Par.?
athāśvād dhamyamānāt sarvasrotobhyaḥ sadhūmā arciṣo 'gner niṣpetuḥ // (157.2) Par.?
tābhir nāgaloko dhūpitaḥ // (158.1) Par.?
atha sasaṃbhramas takṣako 'gnitejobhayaviṣaṇṇas te kuṇḍale gṛhītvā sahasā svabhavanān niṣkramyottaṅkam uvāca / (159.1) Par.?
ete kuṇḍale pratigṛhṇātu bhavān iti // (159.2) Par.?
sa te pratijagrāhottaṅkaḥ / (160.1) Par.?
kuṇḍale pratigṛhyācintayat / (160.2) Par.?
adya tat puṇyakam upādhyāyinyāḥ / (160.3) Par.?
dūraṃ cāham abhyāgataḥ / (160.4) Par.?
kathaṃ nu khalu saṃbhāvayeyam iti // (160.5) Par.?
tata enaṃ cintayānam eva sa puruṣa uvāca / (161.1) Par.?
uttaṅka enam aśvam adhiroha / (161.2) Par.?
eṣa tvāṃ kṣaṇād evopādhyāyakulaṃ prāpayiṣyatīti // (161.3) Par.?
sa tathety uktvā tam aśvam adhiruhya pratyājagāmopādhyāyakulam / (162.1) Par.?
upādhyāyinī ca snātā keśān āvapayanty upaviṣṭottaṅko nāgacchatīti śāpāyāsya mano dadhe // (162.2) Par.?
athottaṅkaḥ praviśya upādhyāyinīm abhyavādayat / (163.1) Par.?
te cāsyai kuṇḍale prāyacchat // (163.2) Par.?
sā cainaṃ pratyuvāca / (164.1) Par.?
uttaṅka deśe kāle 'bhyāgataḥ / (164.2) Par.?
svāgataṃ te vatsa / (164.3) Par.?
manāg asi mayā na śaptaḥ / (164.4) Par.?
śreyas tavopasthitam / (164.5) Par.?
siddhim āpnuhīti // (164.6) Par.?
athottaṅka upādhyāyam abhyavādayat / (165.1) Par.?
tam upādhyāyaḥ pratyuvāca / (165.2) Par.?
vatsottaṅka svāgataṃ te / (165.3) Par.?
kiṃ ciraṃ kṛtam iti // (165.4) Par.?
tam uttaṅka upādhyāyaṃ pratyuvāca / (166.1) Par.?
bhos takṣakeṇa nāgarājena vighnaḥ kṛto 'smin karmaṇi / (166.2) Par.?
tenāsmi nāgalokaṃ nītaḥ // (166.3) Par.?
tatra ca mayā dṛṣṭe striyau tantre 'dhiropya paṭaṃ vayantyau / (167.1) Par.?
tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ / (167.2) Par.?
kiṃ tat // (167.3) Par.?
tatra ca mayā cakraṃ dṛṣṭaṃ dvādaśāram / (168.1) Par.?
ṣaṭ cainaṃ kumārāḥ parivartayanti / (168.2) Par.?
tad api kim // (168.3) Par.?
puruṣaś cāpi mayā dṛṣṭaḥ / (169.1) Par.?
sa punaḥ kaḥ // (169.2) Par.?
aśvaś cātipramāṇayuktaḥ / (170.1) Par.?
sa cāpi kaḥ // (170.2) Par.?
pathi gacchatā mayā ṛṣabho dṛṣṭaḥ / (171.1) Par.?
taṃ ca puruṣo 'dhirūḍhaḥ / (171.2) Par.?
tenāsmi sopacāram uktaḥ / (171.3) Par.?
uttaṅkāsya ṛṣabhasya purīṣaṃ bhakṣaya / (171.4) Par.?
upādhyāyenāpi te bhakṣitam iti / (171.5) Par.?
tatas tadvacanānmayā tadṛṣabhasya purīṣam upayuktam / (171.6) Par.?
tad icchāmi bhavatopadiṣṭaṃ kiṃ tad iti // (171.7) Par.?
tenaivam ukta upādhyāyaḥ pratyuvāca / (172.1) Par.?
ye te striyau dhātā vidhātā ca / (172.2) Par.?
ye ca te kṛṣṇāḥ sitāś ca tantavas te rātryahanī // (172.3) Par.?
yad api taccakraṃ dvādaśāraṃ ṣaṭ kumārāḥ parivartayanti te ṛtavaḥ ṣaṭ saṃvatsaraś cakram / (173.1) Par.?
yaḥ puruṣaḥ sa parjanyaḥ / (173.2) Par.?
yo 'śvaḥ so 'gniḥ // (173.3) Par.?
ya ṛṣabhas tvayā pathi gacchatā dṛṣṭaḥ sa airāvato nāgarājaḥ / (174.1) Par.?
yaś cainam adhirūḍhaḥ sa indraḥ / (174.2) Par.?
yad api te purīṣaṃ bhakṣitaṃ tasya ṛṣabhasya tad amṛtam // (174.3) Par.?
tena khalv asi na vyāpannas tasmin nāgabhavane / (175.1) Par.?
sa cāpi mama sakhā indraḥ // (175.2) Par.?
tadanugrahāt kuṇḍale gṛhītvā punar abhyāgato 'si / (176.1) Par.?
tat saumya gamyatām / (176.2) Par.?
anujāne bhavantam / (176.3) Par.?
śreyo 'vāpsyasīti // (176.4) Par.?
sa upādhyāyenānujñāta uttaṅkaḥ kruddhas takṣakasya praticikīrṣamāṇo hāstinapuraṃ pratasthe // (177.1) Par.?
sa hāstinapuraṃ prāpya nacirād dvijasattamaḥ / (178.1) Par.?
samāgacchata rājānam uttaṅko janamejayam // (178.2) Par.?
purā takṣaśilātas taṃ nivṛttam aparājitam / (179.1) Par.?
samyag vijayinaṃ dṛṣṭvā samantān mantribhir vṛtam // (179.2) Par.?
tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ / (180.1) Par.?
uvācainaṃ vacaḥ kāle śabdasaṃpannayā girā // (180.2) Par.?
anyasmin karaṇīye tvaṃ kārye pārthivasattama / (181.1) Par.?
bālyād ivānyad eva tvaṃ kuruṣe nṛpasattama // (181.2) Par.?
evam uktas tu vipreṇa sa rājā pratyuvāca ha / (182.1) Par.?
janamejayaḥ prasannātmā samyak saṃpūjya taṃ munim // (182.2) Par.?
āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi / (183.1) Par.?
prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣur asmy adya vacas tvadīyam // (183.2) Par.?
sa evam uktas tu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ / (184.1) Par.?
uvāca rājānam adīnasattvaṃ; svam eva kāryaṃ nṛpateś ca yat tat // (184.2) Par.?
takṣakeṇa narendrendra yena te hiṃsitaḥ pitā / (185.1) Par.?
tasmai pratikuruṣva tvaṃ pannagāya durātmane // (185.2) Par.?
kāryakālaṃ ca manye 'haṃ vidhidṛṣṭasya karmaṇaḥ / (186.1) Par.?
tad gacchāpacitiṃ rājan pitus tasya mahātmanaḥ // (186.2) Par.?
tena hy anaparādhī sa daṣṭo duṣṭāntarātmanā / (187.1) Par.?
pañcatvam agamad rājā vajrāhata iva drumaḥ // (187.2) Par.?
baladarpasamutsiktas takṣakaḥ pannagādhamaḥ / (188.1) Par.?
akāryaṃ kṛtavān pāpo yo 'daśat pitaraṃ tava // (188.2) Par.?
rājarṣivaṃśagoptāram amarapratimaṃ nṛpam / (189.1) Par.?
jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt // (189.2) Par.?
dagdhum arhasi taṃ pāpaṃ jvalite havyavāhane / (190.1) Par.?
sarpasatre mahārāja tvayi tad dhi vidhīyate // (190.2) Par.?
evaṃ pituś cāpacitiṃ gatavāṃs tvaṃ bhaviṣyasi / (191.1) Par.?
mama priyaṃ ca sumahat kṛtaṃ rājan bhaviṣyati // (191.2) Par.?
karmaṇaḥ pṛthivīpāla mama yena durātmanā / (192.1) Par.?
vighnaḥ kṛto mahārāja gurvarthaṃ carato 'nagha // (192.2) Par.?
etac chrutvā tu nṛpatis takṣakasya cukopa ha / (193.1) Par.?
uttaṅkavākyahaviṣā dīpto 'gnir haviṣā yathā // (193.2) Par.?
apṛcchacca tadā rājā mantriṇaḥ svān suduḥkhitaḥ / (194.1) Par.?
uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati // (194.2) Par.?
tadaiva hi sa rājendro duḥkhaśokāpluto 'bhavat / (195.1) Par.?
yadaiva pitaraṃ vṛttam uttaṅkād aśṛṇot tadā // (195.2) Par.?
Duration=0.76143097877502 secs.