Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 1.0 agniṃ naro dīdhitibhir araṇyor ity annādyakāmaḥ //
Aitareyabrāhmaṇa
AB, 5, 5, 16.0 agniṃ naro dīdhitibhir araṇyor iti jātavedasyaṃ hastacyutī janayanteti jātavac caturthe 'hani caturthasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
AVPr, 6, 1, 13.2 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 4.1 tasminn asya sakṛtpraṇīto 'gnir araṇyor nirmanthyo vā //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 1, 4.1 te gṛhapater araṇyoḥ saṃjānate pṛthag vā //
BaudhŚS, 16, 1, 5.1 te yadi gṛhapater araṇyoḥ saṃjānate mathitvā gārhapatyam āhavanīyam uddharanti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 3, 10.0 samitsamāropaṇopāvarohaṇam ātmany araṇyor vā //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 7.0 araṇyor agnīn samāropyate āpnānena nirhṛtya nirmanthyenāhitāgnim //
DrāhŚS, 9, 1, 8.0 araṇyoḥ sandhānam ālabhyopajighretpāṇī tejo 'si tejo mayi dhehīti //
DrāhŚS, 12, 1, 21.0 ādhāsyamānasyāraṇyoḥ prattayor yathārthaṃ syāt //
DrāhŚS, 12, 2, 1.0 manthiṣyatsv araṇī ālabhyāraṇyor iti gāyet //
Gopathabrāhmaṇa
GB, 2, 4, 9, 19.0 ayaṃ te yonir ity araṇyor agniṃ samāropayet //
GB, 2, 4, 9, 20.0 tad āhur yad araṇyoḥ samārūḍho naśyed ud asyāgniḥ sīdet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 17.1 yadi prayāyād vyākhyātam ātmannaraṇyor vā samāropaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 1, 5.0 araṇyor evāsya tarhi prāṇā bhavanti //
JB, 1, 61, 6.0 ulmukād evāpacchidyāraṇyor abhivimanthet //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
Jaiminīyaśrautasūtra
JaimŚS, 23, 2.0 yajñopavītaṃ kṛtvāpa ācamyottareṇa vihāradeśaṃ parītyāpareṇa gārhapatyāyatanaṃ prāṅmukhas tiṣṭhann araṇyor nihito jātaveda iti //
JaimŚS, 23, 3.0 araṇyoḥ saṃdhīyamānayor ghṛtācer āṅgirasasya sāma gāyati //
Kauśikasūtra
KauśS, 5, 4, 11.0 ayaṃ te yonir ity araṇyor agniṃ samāropayati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 25.0 atha yad araṇyor agnīnt samāropayate //
Kaṭhopaniṣad
KaṭhUp, 4, 8.1 araṇyor nihito jātavedā garbha iva subhṛto garbhiṇībhiḥ /
Kātyāyanaśrautasūtra
KātyŚS, 21, 1, 18.0 grāme vā vivatsann araṇyoḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 6, 5.0 anyasya gatvā kṛcchraṃ carann araṇyor ity etat //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
Vaitānasūtra
VaitS, 3, 14, 14.1 ayaṃ te yonir ity araṇyor agniṃ samāropyamāṇam anumantrayate /
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 18.1 ayaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati /
VārŚS, 1, 4, 3, 24.1 araṇyor nihito jātavedā ity etasyāṃ sāma gāyeti brūyād araṇyor nihitayoḥ //
VārŚS, 1, 4, 3, 24.1 araṇyor nihito jātavedā ity etasyāṃ sāma gāyeti brūyād araṇyor nihitayoḥ //
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 2, 2, 2, 2.3 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 13.1 araṇyor vopāvarohya manthet //
ĀpŚS, 6, 28, 14.1 yad araṇyoḥ samārūḍhaḥ syān nirvartamāna etaṃ mantraṃ japet //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 8, 13.2 gṛhapater evāraṇyoḥ saṃvadante /
ŚBM, 4, 6, 8, 15.1 atha yad ahar eṣāṃ dīkṣā samaiti gṛhapater evāraṇyoḥ saṃvadante /
ŚBM, 5, 3, 1, 1.1 araṇyoragnī samārohya /
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 1, 1.0 atha pravatsyann ātmann araṇyoḥ samidhi vāgniṃ samārohayati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 4.0 agniṃ naro dīdhitibhiraraṇyor ityetat pañcaviṃśatyṛcam upasaṃśaṃsati //
Ṛgveda
ṚV, 3, 29, 2.1 araṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu /
ṚV, 7, 1, 1.1 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 8.3 ity ātmano 'raṇyor upāvarohya manthanam //