Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Skandapurāṇa
Ānandakanda
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 85, 4.2 imāṃ hy asmā oṣadhim ā harāmy arundhatīm //
AVP, 10, 9, 2.2 vasiṣṭhārundhatī mā pātāṃ prajāpateḥ prastaro bṛhaspateḥ keśāḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 1.2 rohayedam arundhati //
AVŚ, 5, 5, 5.2 bhadrān nyagrodhāt parṇāt sā na ehy arundhati //
AVŚ, 5, 5, 9.2 sarā patatriṇī bhūtvā sā na ehy arundhati //
AVŚ, 6, 59, 1.1 anaḍudbhyas tvaṃ prathamaṃ dhenubhyas tvam arundhati /
AVŚ, 6, 59, 2.1 śarma yacchatv oṣadhiḥ saha devīr arundhatī /
AVŚ, 8, 7, 6.2 arundhatīm unnayantīṃ puṣpām madhumatīm iha huve 'smā ariṣṭatātaye //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 12.1 athoditeṣu nakṣatreṣūpaniṣkramya dhruvam arundhatīṃ ca darśayati //
BaudhGS, 1, 5, 14.1 sapta ṛṣayaḥ prathamāṃ kṛttikānām arundhatīṃ yad dhruvatāṃ ha ninyuḥ /
BaudhGS, 1, 5, 14.2 ṣaṭkṛttikā mukhyayogaṃ vahantīyam asmākam edhatv aṣṭamy arundhatī ity arundhatīm //
BaudhGS, 1, 5, 14.2 ṣaṭkṛttikā mukhyayogaṃ vahantīyam asmākam edhatv aṣṭamy arundhatī ity arundhatīm //
BaudhGS, 1, 5, 15.1 atha vivāhasyārundhatyupasthānāt kṛtvā vratam upaiti agne vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 5.1 athaināṃ dhruvam arundhatīm anyāni ca nakṣatrāṇyabhivīkṣayati namo brahmaṇe dhruvāyācyutāyāstviti etenānuvākena //
BhārGS, 1, 19, 7.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ dhruvatāṃ ye ha ninyuḥ /
BhārGS, 1, 19, 7.2 ṣaṭ kṛttikā mukhyayogaṃ vahantīyam asmākaṃ bhrājatvaṣṭamīty arundhatīm //
BhārGS, 3, 10, 1.0 viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāyārundhatyai kalpayāmīti //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 10.0 arundhatīṃ ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 14.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ ye dhruvatāṃ ha ninyuḥ /
HirGS, 2, 19, 4.1 vasiṣṭhakaśyapayor antarāle 'rundhatyai kalpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 18.0 prekṣayed dhruvam arundhatīṃ sapta ṛṣīn paśyānīti pratijānānām //
JaimGS, 1, 21, 21.0 arundhatīm arundhatyaruddhāhaṃ patyā bhūyāsam amuneti patināma gṛhṇīyād asāvityātmanaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 44.1 jīvantīṃ dhruvaṃ svastyātreyaṃ darśayaty arundhatīṃ ca /
Mānavagṛhyasūtra
MānGS, 1, 14, 9.1 athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet //
MānGS, 2, 15, 1.5 jāgṛviś ca mārundhatī cottarato gopāyatām /
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 8.9 pitṛbhyaḥ svāhā maghābhyaḥ svāhānaghābhyaḥ svāhāgadābhyaḥ svāhārundhatībhyaḥ svāheti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
Vārāhagṛhyasūtra
VārGS, 13, 2.4 vāg iᄆā dyaur arundhatī /
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
Āpastambagṛhyasūtra
ĀpGS, 6, 12.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottarābhyāṃ yathāliṅgaṃ dhruvam arundhatīṃ ca darśayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 22.1 dhruvam arundhatīṃ saptarṣīn iti dṛṣṭvā vācaṃ visṛjeta jīvapatnī prajāṃ vindeyeti //
Ṛgvedakhilāni
ṚVKh, 3, 17, 6.1 atrer yathānusūyā syād vasiṣṭhasyāpy arundhatī /
ṚVKh, 4, 7, 5.2 bhadrāt parṇe nyagrodhe sā māṃ rautsīd arundhatī //
ṚVKh, 4, 7, 6.2 sarat patatyarṇasi sā māṃ rautsīd arundhatī //
Carakasaṃhitā
Ca, Indr., 11, 5.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
Mahābhārata
MBh, 1, 57, 68.48 arundhatī mahābhāgā adṛśyantyā sahaiva sā /
MBh, 1, 57, 68.51 arundhatī satyavatīṃ vadhūṃ saṃgṛhya pāṇinā /
MBh, 1, 113, 10.22 arundhatīva patnīnāṃ tapasā karśitastanī /
MBh, 1, 116, 30.36 asyā hi na samā buddhyā yadyapi syād arundhatī /
MBh, 1, 164, 4.4 brahmaṇo mānasaḥ putro vasiṣṭho 'rundhatīpatiḥ //
MBh, 1, 188, 22.71 arundhatīva sīteva babhūvātipativratā /
MBh, 1, 191, 6.1 yathā vaiśravaṇe bhadrā vasiṣṭhe cāpyarundhatī /
MBh, 1, 212, 1.275 arundhatyā vasiṣṭhena ājagāma kuśasthalīm /
MBh, 1, 212, 1.292 arundhatī śacī devī rukmiṇī devakī tathā /
MBh, 1, 212, 1.301 śacī devī tathā bhadrām arundhatyādibhistadā /
MBh, 1, 224, 27.2 arundhatī paryaśaṅkad vasiṣṭham ṛṣisattamam //
MBh, 2, 11, 29.6 surā devī śacī caiva tathā puṣṭir arundhatī /
MBh, 3, 113, 23.1 arundhatī vā subhagā vasiṣṭhaṃ lopāmudrā vāpi yathā hyagastyam /
MBh, 3, 130, 14.2 arundhatīsahāyaś ca vasiṣṭho bhagavān ṛṣiḥ //
MBh, 3, 214, 14.1 divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā /
MBh, 3, 215, 5.2 tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm //
MBh, 5, 109, 12.1 atra te ṛṣayaḥ sapta devī cārundhatī tathā /
MBh, 6, 2, 31.2 arundhatī tayāpyeṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ //
MBh, 7, 69, 44.2 lakṣmīr arundhatī caiva kurutāṃ svasti te 'nagha //
MBh, 9, 47, 28.2 tyaktvā saptarṣayo jagmur himavantam arundhatīm //
MBh, 9, 47, 31.2 arundhatyapi kalyāṇī taponityābhavat tadā //
MBh, 9, 47, 32.1 arundhatīṃ tato dṛṣṭvā tīvraṃ niyamam āsthitām /
MBh, 9, 47, 38.2 tataḥ sa bhagavān prītaḥ provācārundhatīṃ tadā //
MBh, 9, 47, 43.1 tataḥ provāca bhagavāṃstām evārundhatīṃ punaḥ /
MBh, 9, 47, 46.1 ṛṣayo vismayaṃ jagmustāṃ dṛṣṭvā cāpyarundhatīm /
MBh, 9, 47, 47.1 evaṃ siddhiḥ parā prāptā arundhatyā viśuddhayā /
MBh, 9, 47, 49.2 arundhatyā varastasyā yo datto vai mahātmanā //
MBh, 12, 305, 9.1 yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadācana /
MBh, 13, 94, 4.2 viśvāmitro jamadagniḥ sādhvī caivāpyarundhatī //
MBh, 13, 94, 32.1 arundhatyuvāca /
MBh, 13, 94, 42.2 ṛṣīṇāṃ gaccha saptānām arundhatyāstathaiva ca /
MBh, 13, 95, 3.1 arundhatī tu taṃ dṛṣṭvā sarvāṅgopacitaṃ śubhā /
MBh, 13, 95, 39.1 arundhatyuvāca /
MBh, 13, 95, 39.3 mano 'nurundhatī bhartur iti māṃ viddhyarundhatīm //
MBh, 13, 95, 70.1 arundhatyuvāca /
MBh, 13, 96, 5.1 ṛṣistathā gālavo 'thāṣṭakaśca bharadvājo 'rundhatī vālakhilyāḥ /
MBh, 13, 96, 38.1 arundhatyuvāca /
MBh, 13, 124, 20.2 arundhatīva nārīṇāṃ svargaloke mahīyate //
Rāmāyaṇa
Rām, Ār, 12, 7.2 ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī //
Rām, Su, 31, 7.2 vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇyarundhatī //
Rām, Yu, 99, 15.1 arundhatyā viśiṣṭāṃ tāṃ rohiṇyāścāpi durmate /
Agnipurāṇa
AgniPur, 18, 34.1 pṛthivīviṣayaṃ sarvamarundhatyāṃ vyajāyata /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 33.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
Harivaṃśa
HV, 3, 26.1 arundhatī vasur jāmī lambā bhānur marutvatī /
HV, 3, 29.1 pṛthivīviṣayaṃ sarvam arundhatyāṃ vyajāyata /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kumārasaṃbhava
KumSaṃ, 6, 11.2 sākṣād iva tapaḥsiddhir babhāse bahv arundhatī //
KumSaṃ, 6, 32.1 āryāpy arundhatī tatra vyāpāraṃ kartuṃ arhati /
KumSaṃ, 6, 91.2 aṅkam āropayāmāsa lajjamānām arundhatī //
Kāmasūtra
KāSū, 2, 10, 2.9 arundhatīdhruvasaptarṣimālādarśanaṃ ca /
Kātyāyanasmṛti
KātySmṛ, 1, 838.2 sārundhatīsamācārā brahmaloke mahīyate //
Kūrmapurāṇa
KūPur, 1, 11, 195.2 arundhatī hiraṇyākṣī mṛgāṅkā mānadāyinī //
KūPur, 1, 11, 234.2 arundhatī satīnāṃ tvaṃ suparṇaḥ patatāmasi //
KūPur, 1, 15, 7.1 arundhatī vasurjāmī lambā bhānurmarutvatī /
KūPur, 1, 15, 10.2 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata /
KūPur, 1, 18, 20.1 nāradastu vasiṣṭhāya dadau devīmarundhatīm /
KūPur, 1, 18, 23.1 arundhatyāṃ vasiṣṭhastu śaktimutpādayat sutam /
KūPur, 2, 37, 34.1 dṛṣṭvā samāgataṃ devaṃ bhikṣamāṇamarundhatī /
Liṅgapurāṇa
LiPur, 1, 2, 28.1 sutaśoko vasiṣṭhasya arundhatyāḥ pralāpanam /
LiPur, 1, 63, 14.2 marutvatī vasūr yāmir lambā bhānurarundhatī //
LiPur, 1, 63, 79.1 jajñire mānasā hyete arundhatyā nibodhata /
LiPur, 1, 63, 79.2 nāradastu vasiṣṭhāyārundhatīṃ pratyapādayat //
LiPur, 1, 63, 83.1 arundhatyāṃ vasiṣṭhastu sutān utpādayacchatam /
LiPur, 1, 64, 5.2 arundhatyā saha muniḥ papāta bhuvi duḥkhitaḥ //
LiPur, 1, 64, 14.2 arundhatīṃ ca kalyāṇīṃ prārthayāmāsa duḥkhitām //
LiPur, 1, 64, 16.1 arundhatī karābhyāṃ tāṃ saṃspṛśyāsrākulekṣaṇām /
LiPur, 1, 64, 25.2 lalāpārundhatī prekṣya tadāsau rudatīṃ dvijāḥ //
LiPur, 1, 64, 27.3 evamuktvā rudanvipra āliṅgyārundhatīṃ tadā //
LiPur, 1, 64, 29.2 arundhati tadā bhītā vasiṣṭhaś ca mahāmatiḥ //
LiPur, 1, 64, 33.2 evaṃ snuṣāmupālabhya muniṃ cārundhatī sthitā /
LiPur, 1, 64, 33.3 arundhatī vasiṣṭhasya prāha cārteti vihvalā //
LiPur, 1, 64, 46.2 śaktipatnī yathā śaktiṃ śaktimantamarundhatī //
LiPur, 1, 64, 54.2 dṛṣṭvā putraṃ patiṃ smṛtvārundhatyā munestathā //
LiPur, 1, 64, 67.2 arundhatī cāśramavāsinastadā munervasiṣṭhasya munīśvarāś ca //
LiPur, 1, 64, 75.1 adṛśyantīṃ vasiṣṭhaṃ ca praṇamyārundhatīṃ tataḥ /
LiPur, 1, 64, 96.1 arundhatīṃ mahābhāgāṃ kalyāṇīṃ devatopamām /
LiPur, 1, 64, 98.2 arundhatīṃ jagannāthaniyogātprāha śaktimān //
LiPur, 1, 64, 101.2 arundhatīṃ ca pitaraṃ vasiṣṭhaṃ mama sarvadā //
LiPur, 1, 91, 2.1 arundhatīṃ dhruvaṃ caiva somachāyāṃ mahāpatham /
Matsyapurāṇa
MPur, 5, 15.2 marutvatī vasur yāmī lambā bhānur arundhatī //
MPur, 5, 19.1 pṛthivītalasambhūtam arundhatyām ajāyata /
MPur, 13, 52.1 arundhatī satīnāṃ tu rāmāsu ca tilottamā /
MPur, 13, 60.2 arundhatī japantyetatprāpa yogamanuttamam //
Suśrutasaṃhitā
Su, Sū., 30, 20.1 na paśyati sanakṣatrāṃ yaśca devīmarundhatīm /
Viṣṇupurāṇa
ViPur, 1, 15, 105.1 arundhatī vasur jāmir lambā bhānur marutvatī /
ViPur, 1, 15, 108.1 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 23.2 khyātiṃ ca bhṛgave 'yacchad vasiṣṭhāyāpy arundhatīm //
Bhāratamañjarī
BhāMañj, 13, 1584.2 arundhatīsakhāśceruḥ śāntāḥ saptarṣayaḥ kṣitau //
BhāMañj, 13, 1596.1 vilokya tamarundhatyā pṛṣṭāstatpuṣṭikāraṇam /
Garuḍapurāṇa
GarPur, 1, 6, 24.2 arundhatī vasuryārmī lambā bhānur marudvatī //
Hitopadeśa
Hitop, 1, 77.1 dīpanirvāṇagandhaṃ ca suhṛdvākyam arundhatīm /
Kathāsaritsāgara
KSS, 6, 1, 80.2 bhūmāvarundhatī khyātā rundhantyapi satīdhuram //
Narmamālā
KṣNarm, 2, 31.1 arundhatīmapi kṣipraṃ pratārayati līlayā /
Rasamañjarī
RMañj, 10, 24.1 arundhatīṃ dhruvaṃ caiva viṣṇostrīṇi padāni ca /
Skandapurāṇa
SkPur, 16, 2.3 arundhatyāmajanayattapoyogabalānvitam /
Ānandakanda
ĀK, 1, 7, 145.1 arundhatīmukhair divyamunidāraiśca saṃyutā /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 104.2 kuṇḍaly arundhatī caite śabdāḥ paryāyavācakāḥ //
HYP, Tṛtīya upadeshaḥ, 119.1 tasmāt saṃcālayen nityaṃ sukhasuptām arundhatīm /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 90.2 arundhatī satīnāṃ tu rāmāsu ca tilottamā //