Occurrences

Avadānaśataka
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Uḍḍāmareśvaratantra
Yogaratnākara

Avadānaśataka
AvŚat, 21, 3.1 yadā candano dārako 'nupūrveṇa mahān saṃvṛttaḥ tadā nāgarai rājā vijñaptaḥ ihāsmākaṃ deva nagaraparva pratyupasthitam /
Carakasaṃhitā
Ca, Sū., 2, 5.2 jyotiṣmatīṃ nāgaraṃ ca dadyācchīrṣavirecane //
Ca, Sū., 2, 18.1 pippalīpippalīmūlacavyacitrakanāgaraiḥ /
Ca, Sū., 2, 21.1 payasyardhodake chāge hrīverotpalanāgaraiḥ /
Ca, Sū., 2, 22.1 dadyāt sātiviṣāṃ peyāṃ sāme sāmlāṃ sanāgarām /
Ca, Sū., 2, 24.1 mṛdvīkāsārivālajapippalīmadhunāgaraiḥ /
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 21, 23.1 viḍaṅgaṃ nāgaraṃ kṣāraḥ kālaloharajo madhu /
Ca, Sū., 26, 51.1 pippalī nāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Ca, Cik., 3, 145.2 mustaparpaṭakośīracandanodīcyanāgaraiḥ //
Ca, Cik., 3, 179.2 lājapeyāṃ sukhajarāṃ pippalīnāgaraiḥ śṛtām //
Ca, Cik., 3, 180.2 amlābhilāṣī tāmeva dāḍimāmlāṃ sanāgarām //
Ca, Cik., 3, 183.1 pṛśniparṇībalābilvanāgarotpaladhānyakaiḥ /
Ca, Cik., 3, 186.1 mṛdvīkāpippalīmūlacavyāmalakanāgaraiḥ /
Ca, Cik., 3, 188.1 nāgarāmalakaiḥ siddhāṃ ghṛtabhṛṣṭāṃ jvarāpahām /
Ca, Cik., 3, 198.1 sanāgaraṃ parpaṭakaṃ pibedvā sadurālabham /
Ca, Cik., 3, 211.2 guḍūcī nāgaraṃ pāṭhā kirātaṃ kaṭurohiṇī //
Ca, Cik., 3, 223.1 pippalīmustamṛdvīkācandanotpalanāgaraiḥ /
Ca, Cik., 3, 236.1 trikaṇṭakabalāvyāghrīguḍanāgarasādhitam /
Ca, Cik., 3, 237.1 sanāgaraṃ samṛdvīkaṃ saghṛtakṣaudraśarkaram /
Ca, Cik., 4, 45.1 candanośīralodhrāṇāṃ rase tadvat sanāgare /
Ca, Cik., 4, 86.2 vaṭāvarohair vaṭaśuṅgakair vā hrīberanīlotpalanāgarairvā //
Ca, Cik., 5, 91.1 nāgarārdhapalaṃ piṣṭvā dve pale luñcitasya ca /
Ca, Cik., 5, 105.2 śodhanārthaṃ ghṛtaṃ deyaṃ sabiḍakṣāranāgaram //
Ca, Cik., 5, 144.1 pādaśeṣe rase tasmin pippalīṃ nāgaraṃ vacām /
Ca, Cik., 5, 147.2 pippalīpippalīmūlacavyacitrakanāgaraiḥ /
Ca, Cik., 5, 164.2 kaulattho mudgayūṣaśca pippalyā nāgarasya ca //
Ca, Cik., 2, 1, 43.1 īṣat salavaṇaṃ yuktaṃ dhānyajīrakanāgaraiḥ /
Ca, Cik., 2, 4, 16.1 prakṣipenmātrayā yukto dhānyajīrakanāgaraiḥ /
Amarakośa
AKośa, 2, 625.1 strīnapuṃsakayorviśvaṃ nāgaraṃ viśvabheṣajam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 163.2 nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
AHS, Sū., 7, 36.1 siddhāṃ vā matsyapacane pacane nāgarasya vā /
AHS, Sū., 14, 24.1 viḍaṅgaṃ nāgaraṃ kṣāraḥ kālaloharajo madhu /
AHS, Śār., 2, 60.2 athavā yaṣṭimadhukanāgarāmaradārubhiḥ //
AHS, Cikitsitasthāna, 1, 28.2 pṛśniparṇībalābilvanāgarotpaladhānyakaiḥ //
AHS, Cikitsitasthāna, 1, 31.2 cavikāpippalīmūladrākṣāmalakanāgaraiḥ //
AHS, Cikitsitasthāna, 1, 33.1 asvedanidras tṛṣṇārtaḥ sitāmalakanāgaraiḥ /
AHS, Cikitsitasthāna, 1, 46.2 pibet tadvacca bhūnimbaguḍūcīmustanāgaram //
AHS, Cikitsitasthāna, 1, 51.2 durālabhāmṛtāmustānāgaraṃ vātaje jvare //
AHS, Cikitsitasthāna, 1, 66.2 nāgaraṃ pauṣkaraṃ mūlaṃ guḍūcī kaṇṭakārikā //
AHS, Cikitsitasthāna, 2, 37.2 jīvakarṣabhakadrākṣābalāgokṣuranāgaraiḥ //
AHS, Cikitsitasthāna, 3, 12.1 viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindhavam /
AHS, Cikitsitasthāna, 3, 20.1 yavānīpippalībilvamadhyanāgaracitrakaiḥ /
AHS, Cikitsitasthāna, 3, 35.1 kākolībṛhatīmedādvayaiḥ savṛṣanāgaraiḥ /
AHS, Cikitsitasthāna, 3, 50.1 pippalī nāgaraṃ mustaṃ pathyā dhātrī sitopalā /
AHS, Cikitsitasthāna, 3, 149.2 manaḥśilāpalāśājagandhātvakkṣīrināgaraiḥ //
AHS, Cikitsitasthāna, 3, 160.1 śṛtair nāgaraduḥsparśāpippalīśaṭhipauṣkaraiḥ /
AHS, Cikitsitasthāna, 3, 162.1 kāsamardābhayāmustāpāṭhākaṭphalanāgaraiḥ /
AHS, Cikitsitasthāna, 4, 34.1 utkārikā tugākṛṣṇāmadhūlīghṛtanāgaraiḥ /
AHS, Cikitsitasthāna, 4, 36.2 caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram //
AHS, Cikitsitasthāna, 4, 42.1 kolalājāmaladrākṣāpippalīnāgarāṇi vā /
AHS, Cikitsitasthāna, 4, 44.1 caṇḍātāmalakīlohabhārgīnāgaravālakam /
AHS, Cikitsitasthāna, 4, 47.1 tulyaṃ guḍaṃ nāgaraṃ ca bhakṣayen nāvayeta vā /
AHS, Cikitsitasthāna, 5, 10.2 sapippalīkaṃ sayavaṃ sakulatthaṃ sanāgaram //
AHS, Cikitsitasthāna, 5, 50.2 hareṇukṛṣṇākṛmijiddrākṣāsaindhavanāgarāt //
AHS, Cikitsitasthāna, 5, 58.2 tālīśapattraṃ maricaṃ nāgaraṃ pippalī śubhā //
AHS, Cikitsitasthāna, 6, 50.2 pibeccūrṇaṃ vacāhiṅgulavaṇadvayanāgarāt //
AHS, Cikitsitasthāna, 7, 35.2 rūkṣatarpaṇasaṃyuktaṃ yavānīnāgarānvitam //
AHS, Cikitsitasthāna, 8, 54.2 saguḍaṃ nāgaraṃ pāṭhāṃ guḍakṣāraghṛtāni vā //
AHS, Cikitsitasthāna, 8, 60.2 dāḍimasvarasājājīyavānīguḍanāgaraiḥ //
AHS, Cikitsitasthāna, 8, 63.2 duḥsparśakena bilvena yavānyā nāgareṇa vā //
AHS, Cikitsitasthāna, 8, 70.2 dantīpāṭhāgnivijayāvāsāmalakanāgaraiḥ //
AHS, Cikitsitasthāna, 8, 73.1 pippalīmūlasiddhaṃ vā saguḍakṣāranāgaram /
AHS, Cikitsitasthāna, 8, 131.2 dārvītvaṅ nāgaraṃ māṃsī citrako devadāru ca //
AHS, Cikitsitasthāna, 8, 157.1 maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān /
AHS, Cikitsitasthāna, 8, 159.1 pathyānāgarakṛṣṇākarañjavellāgnibhiḥ sitātulyaiḥ /
AHS, Cikitsitasthāna, 9, 6.2 athavā bilvadhanikāmustanāgaravālakam //
AHS, Cikitsitasthāna, 9, 7.1 viḍapāṭhāvacāpathyākṛmijinnāgarāṇi vā /
AHS, Cikitsitasthāna, 9, 9.1 hrīveranāgarābhyāṃ vā vipakvaṃ pāyayejjalam /
AHS, Cikitsitasthāna, 9, 23.1 bilvamustākṣibhaiṣajyadhātakīpuṣpanāgaraiḥ /
AHS, Cikitsitasthāna, 9, 31.1 dadhnaḥ saraṃ vā yamake bhṛṣṭaṃ saguḍanāgaram /
AHS, Cikitsitasthāna, 9, 34.1 paced dāḍimasārāmlaṃ sadhānyasnehanāgaram /
AHS, Cikitsitasthāna, 9, 49.1 rase kolāmlacāṅgeryor dadhni piṣṭe ca nāgare /
AHS, Cikitsitasthāna, 9, 63.2 nāgaraṃ dhātakīpuṣpaṃ dāḍimasya tvag utpalam //
AHS, Cikitsitasthāna, 9, 86.1 payasyardhodake chāge hrīverotpalanāgaraiḥ /
AHS, Cikitsitasthāna, 9, 90.1 lākṣānāgaravaidehīkaṭukādārvivalkalaiḥ /
AHS, Cikitsitasthāna, 9, 109.2 pāṭhāmocarasāmbhodadhātakībilvanāgaram //
AHS, Cikitsitasthāna, 9, 110.2 yavānīpippalīmūlacāturjātakanāgaraiḥ //
AHS, Cikitsitasthāna, 9, 116.1 saviḍaṅgaḥ samaricaḥ sakapitthaḥ sanāgaraḥ /
AHS, Cikitsitasthāna, 10, 3.1 dadyāt sātiviṣāṃ peyām āme sāmlāṃ sanāgarām /
AHS, Cikitsitasthāna, 10, 8.1 nāgarātiviṣāmustaṃ pākyam āmaharaṃ pibet /
AHS, Cikitsitasthāna, 10, 8.2 uṣṇāmbunā vā tatkalkaṃ nāgaraṃ vāthavābhayām //
AHS, Cikitsitasthāna, 10, 10.1 viḍena lavaṇaṃ piṣṭaṃ bilvacitrakanāgaram /
AHS, Cikitsitasthāna, 10, 12.2 pippalīṃ nāgaraṃ pāṭhāṃ śārivāṃ bṛhatīdvayam //
AHS, Cikitsitasthāna, 10, 20.1 abhayāṃ nāgarasthāne dadyāt tatraiva viḍgrahe /
AHS, Cikitsitasthāna, 10, 39.2 nāgarātiviṣāmustāpāṭhābilvaṃ rasāñjanam //
AHS, Cikitsitasthāna, 12, 2.2 snehena mustadevāhvanāgaraprativāpavat //
AHS, Cikitsitasthāna, 13, 44.1 yaṣṭīmadhukamṛdvīkāyavānīnāgarāṇi ca /
AHS, Cikitsitasthāna, 14, 34.1 lavaṇayavānīdīpyakakaṇanāgaram uttarottaraṃ vṛddham /
AHS, Cikitsitasthāna, 14, 54.2 samalāya ghṛtaṃ deyaṃ saviḍakṣāranāgaram //
AHS, Cikitsitasthāna, 14, 82.1 sadvīpirāsnāyaṣṭyāhvaṣaḍgranthākaṇanāgaraiḥ /
AHS, Cikitsitasthāna, 15, 5.2 nāgaratripalaṃ prasthaṃ ghṛtatailāt tathāḍhakam //
AHS, Cikitsitasthāna, 15, 35.1 ghṛte jīrṇe viriktaśca koṣṇaṃ nāgarasādhitam /
AHS, Cikitsitasthāna, 15, 88.2 pippalīnāgaraṃ dantīsamāṃśaṃ dviguṇābhayam //
AHS, Cikitsitasthāna, 16, 15.2 guḍanāgaramaṇḍūratilāṃśān mānataḥ samān //
AHS, Cikitsitasthāna, 16, 23.2 kauṭajatriphalānimbapaṭolaghananāgaraiḥ //
AHS, Cikitsitasthāna, 17, 2.1 nāgarātiviṣādāruviḍaṅgendrayavoṣaṇam /
AHS, Cikitsitasthāna, 17, 5.2 takrānupānām athavā tadvad vā guḍanāgaram //
AHS, Cikitsitasthāna, 17, 8.1 ghṛtam ārdrakanāgarasya kalkasvarasābhyāṃ payasā ca sādhayitvā /
AHS, Cikitsitasthāna, 17, 36.2 kulatthanāgarābhyāṃ vā caṇḍāguru vilepane //
AHS, Cikitsitasthāna, 19, 28.2 syus trāyamāṇā kaṭurohiṇī ca bhāgārdhike nāgarapādayukte //
AHS, Cikitsitasthāna, 19, 42.1 niśākaṇānāgaravellatauvaraṃ savahnitāpyaṃ kramaśo vivardhitam /
AHS, Cikitsitasthāna, 21, 56.1 sahacaraṃ suradāru sanāgaraṃ kvathitam ambhasi tailavimiśritam /
AHS, Cikitsitasthāna, 21, 59.1 pāṭhāviḍaṅgasuradārugajopakulyādvikṣāranāgaraniśāmiśicavyakuṣṭhaiḥ /
AHS, Kalpasiddhisthāna, 4, 63.2 nāgaraṃ puṣkaraṃ medā cavikā citrakaḥ śaṭhī //
AHS, Utt., 1, 46.2 vacāmṛtāśaṭhīpathyāśaṅkhinīvellanāgaraiḥ //
AHS, Utt., 1, 49.2 vacāyaṣṭyāhvasindhūtthapathyānāgaradīpyakaiḥ /
AHS, Utt., 5, 45.2 haridrādvayamañjiṣṭhāmiśisaindhavanāgaram //
AHS, Utt., 11, 24.1 sitāmanaḥśilaileyalavaṇottamanāgaram /
AHS, Utt., 11, 39.2 bṛhatīmūlayaṣṭyāhvatāmrasaindhavanāgaraiḥ //
AHS, Utt., 16, 3.2 saindhavaṃ nāgaraṃ tārkṣyaṃ bhṛṣṭaṃ maṇḍena sarpiṣaḥ //
AHS, Utt., 16, 17.1 nāgaratriphalānimbavāsālodhrarasaḥ kaphe /
AHS, Utt., 16, 30.1 vasā vānūpasattvotthā kiṃcitsaindhavanāgarā /
AHS, Utt., 18, 16.1 siddhaṃ vā sārṣapaṃ tailaṃ hiṅgutumburunāgaraiḥ /
AHS, Utt., 22, 12.2 dāḍimatvagvarātārkṣyakāntājambvasthināgaraiḥ //
AHS, Utt., 22, 28.1 mustārjunatvaktriphalāphalinītārkṣyanāgaraiḥ /
AHS, Utt., 22, 78.1 svarjikānāgarakṣaudraiḥ kvātho gaṇḍūṣa iṣyate /
AHS, Utt., 30, 15.1 granthīn apakvān ālimpen nākulīpaṭunāgaraiḥ /
AHS, Utt., 36, 66.1 vaṃśatvagbījakaṭukāpāṭalībījanāgaram /
AHS, Utt., 37, 40.1 nāgaraṃ gṛhakapotapurīṣaṃ bījapūrakaraso haritālam /
AHS, Utt., 39, 11.1 harītakīm āmalakaṃ saindhavaṃ nāgaraṃ vacām /
AHS, Utt., 39, 151.1 viḍaṅgabhallātakanāgarāṇi ye 'śnanti sarpirmadhusaṃyutāni /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 3.2 nāgarair devi devīti vandyamānā varārthibhiḥ //
BKŚS, 20, 196.2 anyasmin dattavān yatra nāgaraṃ pṛcchyatām iti //
Daśakumāracarita
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
Liṅgapurāṇa
LiPur, 1, 77, 7.1 kesaraṃ nāgaraṃ vāpi drāviḍaṃ vā tathāparam /
LiPur, 1, 77, 23.1 drāviḍaṃ nāgaraṃ vāpi kesaraṃ vā vidhānataḥ /
Suśrutasaṃhitā
Su, Sū., 44, 5.2 cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ //
Su, Sū., 44, 8.1 karṣonmite saindhavanāgare ca vipācya kalkīkṛtametadadyāt /
Su, Sū., 44, 64.1 harītakī viḍaṅgāni saindhavaṃ nāgaraṃ trivṛt /
Su, Sū., 46, 226.1 nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu /
Su, Sū., 46, 336.2 dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau //
Su, Sū., 46, 341.2 vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ //
Su, Cik., 7, 18.2 ajamodā kadambasya mūlaṃ nāgaram eva ca //
Su, Cik., 37, 34.1 guḍūcīndrasurākṛṣṇākuṣṭhasarṣapanāgaraiḥ /
Su, Cik., 37, 36.1 pāṭhājamodāśārṅgeṣṭāpippalīdvayanāgaraiḥ /
Su, Cik., 37, 40.1 medāmadanayaṣṭyāhvaśyāmāniculanāgaraiḥ /
Su, Cik., 37, 69.1 prātaruṣṇodakaṃ deyaṃ dhānyanāgarasādhitam /
Su, Cik., 37, 122.2 kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ //
Su, Cik., 38, 61.2 saindhavāmarakuṣṭhailāpippalībilvanāgaraiḥ //
Su, Ka., 6, 15.2 kāleyakaṃ padmakaṃ ca madhukaṃ nāgaraṃ jaṭām //
Su, Utt., 9, 15.2 gairikaṃ saindhavaṃ kṛṣṇāṃ nāgaraṃ ca yathottaram //
Su, Utt., 9, 24.2 nāgaronmiśritā kiṃcicchuṣkapāke tadañjanam //
Su, Utt., 12, 43.1 māsaṃ saindhavasaṃyuktaṃ sthitaṃ sarpiṣi nāgaram /
Su, Utt., 17, 17.1 kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukaṃ tathā /
Su, Utt., 17, 44.1 hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute /
Su, Utt., 39, 109.1 gāṅgeyanāgarośīraparpaṭodīcyacandanaiḥ /
Su, Utt., 39, 193.1 nāgaraṃ dhānyakaṃ bhārgīmabhayāṃ suradāru ca /
Su, Utt., 39, 198.1 kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje /
Su, Utt., 39, 208.1 anantāṃ bālakaṃ mustāṃ nāgaraṃ kaṭurohiṇīm /
Su, Utt., 39, 222.2 drākṣāmāgadhikāmbhodanāgarotpalacandanaiḥ //
Su, Utt., 39, 248.1 rāsnākuṅkumamañjiṣṭhāmāgadhīnāgarais tathā /
Su, Utt., 40, 35.2 devadāruvacāmustānāgarātiviṣābhayāḥ //
Su, Utt., 40, 36.1 abhayā dhānyakaṃ mustaṃ pippalī nāgaraṃ vacā /
Su, Utt., 40, 36.2 nāgaraṃ dhānyakaṃ mustaṃ bālakaṃ bilvam eva ca //
Su, Utt., 40, 44.2 nāgarātiviṣe mustaṃ pippalyo vātsakaṃ phalam //
Su, Utt., 40, 49.2 paṭolaṃ dīpyakaṃ bilvaṃ vacāpippalināgaram //
Su, Utt., 40, 55.2 kṣīranāgaracāṅgerīkoladadhyamlasādhitam //
Su, Utt., 40, 64.2 mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃ nīlamutpalam //
Su, Utt., 40, 67.1 madhukotpalabilvābdahrīberośīranāgaraiḥ /
Su, Utt., 40, 91.2 sanāgaraiḥ pibet peyāṃ sādhitāmudarāmayī //
Su, Utt., 40, 94.1 dhātakī nāgaraṃ caiva pāyayettaṇḍulāmbunā /
Su, Utt., 40, 114.2 balāśvadaṃṣṭrābilvāni pāṭhānāgaradhānyakam //
Su, Utt., 40, 136.2 viḍaṃ bilvaśalāṭūni nāgaraṃ cāmlapeṣitam //
Su, Utt., 42, 42.1 kuṣṭhasaindhavayaṣṭyāhvanāgarakṛmighātibhiḥ /
Su, Utt., 42, 62.2 pibettrivṛnnāgaraṃ vā saguḍāṃ vā harītakīm //
Su, Utt., 42, 72.1 kṛṣṇāmūlakacavyaṃ ca nāgarakṣāracitrakān /
Su, Utt., 42, 127.1 nāgaraṃ dīpyakaṃ cavyaṃ hiṅgu sauvarcalaṃ viḍam /
Su, Utt., 44, 24.1 bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaśca mukhyaḥ /
Su, Utt., 46, 24.2 phalatrikaiś citrakanāgarāḍhyais tathāśmajātājjatunaḥ prayogaiḥ /
Su, Utt., 52, 17.1 khādedguḍaṃ nāgarapippalībhyāṃ drākṣāṃ ca sarpirmadhunāvalihyāt /
Su, Utt., 52, 24.2 nidigdhikānāgarapippalībhiḥ khādecca mudgānmadhunā susiddhān //
Su, Utt., 52, 25.1 utkārikāṃ sarpiṣi nāgarāḍhyāṃ paktvā samūlaistruṭikolapatraiḥ /
Su, Utt., 56, 18.1 uṣṇābhir adbhir magadhodbhavānāṃ kalkaṃ pibennāgarakalkayuktam /
Su, Utt., 57, 7.1 kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnailahiṅgulavaṇottamanāgarāṇām /
Su, Utt., 58, 32.1 dāḍimāmlāṃ yutāṃ mukhyāmelājīrakanāgaraiḥ /
Su, Utt., 59, 19.2 śvadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaram //
Su, Utt., 62, 31.1 jyotiṣmatīṃ nāgaraṃ ca anantāmabhayāṃ tathā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 12.0 haridrāmūlakalaśunanāgarakandapattrāṇi //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 33.1 śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam /
AṣṭNigh, 1, 149.1 vacājaladadevāhvanāgarātiviṣāmayāḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 35.2 prācīnāmalakam prācī nāgaraṃ raktakam matam //
MPālNigh, 2, 2.2 mahauṣadhaṃ śṛṅgaveraṃ nāgaraṃ viśvabheṣajam //
MPālNigh, 2, 5.2 ārdrakaṃ nāgaraguṇaṃ bhedanaṃ dīpanaṃ guru //
MPālNigh, 2, 21.1 pippalīmagadhāmūlacavyacitrakanāgaraiḥ /
Rasamañjarī
RMañj, 2, 59.2 saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet //
RMañj, 6, 23.1 chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /
Rasaratnasamuccaya
RRS, 10, 78.1 ambaṣṭhā tintiḍīkaṃ ca nāgaraṃ rasapattrikā /
RRS, 15, 77.1 vacāhiṅguviḍaṅgāni saindhavaṃ jīranāgaram /
RRS, 16, 32.1 nāgarātiviṣāmustādevadāruvacānvitam /
RRS, 16, 97.1 sauvarcalaṃ jīrakayugmadhānyajayāyavānī kaṇanāgaraṃ ca /
RRS, 16, 153.1 kaṇanāgaragandhakapāradakaṃ garalaṃ maricaṃ samabhāgayutam /
Rasaratnākara
RRĀ, Ras.kh., 2, 32.1 tattulyaṃ nāgarāc cūrṇaṃ kṣiptvā madhvājyasaṃyutam /
RRĀ, V.kh., 19, 60.1 hiṅgunāgaramekaikaṃ laśunasya paladvayam /
Rasendracintāmaṇi
RCint, 3, 219.1 saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet /
RCint, 5, 9.1 devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam /
Rasārṇava
RArṇ, 18, 7.1 vacāmaricasindhūttharajanīkaṇanāgarāt /
RArṇ, 18, 131.3 saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet //
Rājanighaṇṭu
RājNigh, Pipp., 1.1 caturdhā pippalī proktā tanmūlaṃ nāgaraṃ tathā /
RājNigh, Pipp., 24.1 śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam /
RājNigh, Miśrakādivarga, 9.1 harītakī nāgaraṃ ca guḍaśceti trayaṃ samam /
RājNigh, Miśrakādivarga, 16.0 nāgarātiviṣā mustā trayametattrikārṣikam //
RājNigh, Miśrakādivarga, 24.1 pippalīpippalīmūlacavyacitrakanāgaraiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 12.0 tathā nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
SarvSund zu AHS, Sū., 9, 29, 19.1 pippalīnāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate /
Ānandakanda
ĀK, 1, 6, 5.1 laghvāhāro divā bhūtvā kṣudrādhānyākanāgaram /
ĀK, 1, 15, 151.2 kṣaudreṇa vā guḍenāpi pippalyā nāgareṇa vā //
ĀK, 1, 15, 178.1 śreṣṭhaṃ nāgaramādāya cūrṇayet paṭagālitam /
ĀK, 1, 15, 217.2 khaṇḍitāṃ nāgarakvāthasusvinnāṃ kṣīrapeṣitām //
ĀK, 1, 15, 420.2 jātīphalaṃ nāgaraṃ ca tatsarvasadṛśāṃ jayām //
Āryāsaptaśatī
Āsapt, 2, 140.1 ṛjunā nidhehi caraṇau parihara sakhi nikhilanāgarācāram /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 3.0 rasālālakṣaṇaṃ sacāturjātakājāji saguḍārdrakanāgaram //
Śukasaptati
Śusa, 5, 3.1 tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 13.2 pippalī pippalīmūlaṃ cavyacitrakanāgaraiḥ /
Bhāvaprakāśa
BhPr, 6, 2, 45.1 śuṇṭhī viśvā ca viśvaṃ ca nāgaraṃ viśvabheṣajam /
BhPr, 6, 2, 73.1 pippalī pippalīmūlaṃ cavyacitrakanāgaraiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 34.2 varṣābhūnāgarayoḥ kvāthaḥ śvayathupraśāntyartham //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 36.2 eraṇḍanāgarayoḥ kvāthaḥ sāme'tiśastaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 23.2, 2.0 vyoma abhrakaṃ trikaṭukaviḍaṅgatriphalāmākṣikaśilājatuyutaṃ pippalīmaricanāgaraharītakīvibhītakāmalakakṣaudraśilājatumilitaṃ aśnīyād bhakṣayet //
Uḍḍāmareśvaratantra
UḍḍT, 5, 5.2 nāgaraiḥ madhusaṃyuktair guṭikāṃ kārayed budhaḥ //
UḍḍT, 9, 13.1 tālīśakuṣṭhanāgaraiḥ kṛtvā kṣoṇīśavartikām /
Yogaratnākara
YRā, Dh., 150.1 nāgaraṃ pauṣkaraṃ bhārgī gaganaṃ madhunā saha /
YRā, Dh., 257.1 vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu /