Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Toḍalatantra
Śukasaptati
Parāśaradharmasaṃhitā
Rasasaṃketakalikā

Atharvaveda (Śaunaka)
AVŚ, 5, 31, 8.1 yāṃ te kṛtyām kūpe 'vadadhuḥ śmaśāne vā nicakhnuḥ /
Jaiminīyabrāhmaṇa
JB, 1, 47, 5.0 niṣpurīṣaṃ kṛtvā pāṃsubhiḥ kūpe purīṣam abhisaṃvapanti //
Ṛgveda
ṚV, 1, 105, 17.1 tritaḥ kūpe 'vahito devān havata ūtaye /
Carakasaṃhitā
Ca, Indr., 5, 32.1 kaluṣe 'mbhasi paṅke vā kūpe vā tamasāvṛte /
Mahābhārata
MBh, 1, 1, 214.18 naraḥ kiṃ phalam āpnoti kūpe 'ndham iva pātayan /
MBh, 1, 3, 52.2 so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat //
MBh, 1, 3, 55.2 ayam asmi bho upādhyāya kūpe patita iti //
MBh, 1, 3, 56.2 katham asi kūpe patita iti //
MBh, 1, 3, 57.3 ataḥ kūpe patita iti //
MBh, 1, 73, 12.4 śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat /
MBh, 1, 73, 18.1 kathaṃ ca patitāsyasmin kūpe vīruttṛṇāvṛte /
MBh, 1, 73, 34.4 kūpe prakṣepayāmāsa prakṣipyaiva gṛhaṃ yayau /
MBh, 1, 73, 34.5 amṛtāṃ māṃ mṛtāṃ matvā kūpe 'tīva nirūdake /
MBh, 1, 122, 13.1 papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā /
MBh, 1, 122, 15.6 kūpe nirudake tasminn apātayad ariṃdamaḥ /
MBh, 3, 81, 63.2 rudrakoṭis tathā kūpe hradeṣu ca mahīpate /
MBh, 3, 81, 152.2 tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate /
MBh, 3, 82, 108.2 samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā /
MBh, 4, 18, 10.2 so 'ntaḥpuragataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ //
MBh, 4, 44, 18.1 ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam /
MBh, 9, 35, 3.2 kūpe ca vasatā tena somaḥ pīto mahātmanā //
MBh, 9, 35, 6.1 kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān /
MBh, 9, 35, 25.2 tadbhayād apasarpan vai tasmin kūpe papāta ha /
MBh, 9, 35, 27.1 taṃ jñātvā patitaṃ kūpe bhrātarāvekatadvitau /
MBh, 9, 35, 29.1 trita ātmānam ālakṣya kūpe vīruttṛṇāvṛte /
MBh, 9, 35, 31.1 sa evam anusaṃcintya tasmin kūpe mahātapāḥ /
MBh, 9, 35, 32.1 pāṃsugraste tataḥ kūpe vicintya salilaṃ muniḥ /
MBh, 9, 35, 42.2 asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam //
MBh, 9, 35, 45.2 yaścehopaspṛśet kūpe sa somapagatiṃ labhet //
MBh, 12, 179, 6.1 kūpe vā salilaṃ dadyāt pradīpaṃ vā hutāśane /
MBh, 12, 237, 8.1 yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva /
MBh, 13, 69, 27.1 kūpe ''tmānam adhaḥśīrṣam apaśyaṃ patitaṃ ca ha /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 37.1 apsu majjet patet kūpe kuryād anyacca tadvidham /
AHS, Utt., 6, 47.1 prakṣipyāsalile kūpe śoṣayed vā bubhukṣayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 128.2 teṣām anyatamaḥ pānthaḥ kūpe loṣṭum apātayat //
BKŚS, 15, 132.2 kūpa eva tritaṃ tyaktvā sagoyūthau palāyitau //
BKŚS, 15, 139.2 yau tvāṃ pātālagambhīre kūpe bhrātaram aujhatām //
BKŚS, 15, 153.1 evaṃ ca cintayann eva kūpe kūpataros tale /
BKŚS, 20, 310.2 pātito 'ndhatame kūpe svavīryāc cotthitas tataḥ //
Daśakumāracarita
DKCar, 2, 8, 3.0 asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
Harṣacarita
Harṣacarita, 2, 1.1 atigambhīre bhūpe kūpa iva janasya niravatārasya /
Matsyapurāṇa
MPur, 1, 22.1 tataḥ sa kūpe taṃ matsyaṃ prāhiṇod ravinandanaḥ /
MPur, 1, 22.2 yadā na māti tatrāpi kūpe matsyaḥ sarovare //
MPur, 27, 12.3 śarmiṣṭhā prākṣipatkūpe tataḥ svapuramāviśat //
MPur, 27, 18.1 kathaṃ ca patitā hy asminkūpe vīruttṛṇāvṛte /
Suśrutasaṃhitā
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Utt., 62, 20.1 sāpidhāne jaratkūpe satataṃ vā nivāsayet /
Tantrākhyāyikā
TAkhy, 2, 44.1 evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiṃcid avocat //
Vaikhānasadharmasūtra
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇusmṛti
ViSmṛ, 23, 45.1 vahniprajvālanaṃ kuryāt kūpe pakveṣṭakācite /
Śatakatraya
ŚTr, 1, 49.2 tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 41.1 saṃsārakūpe patitaṃ viṣayair muṣitekṣaṇam /
Bhāratamañjarī
BhāMañj, 1, 36.2 kūpe nipatito dūrādāhūto guruṇāvadat //
BhāMañj, 1, 37.1 arkapatrāśanādandhaḥ kūpe nipatitaḥ prabho /
BhāMañj, 1, 93.1 adhomukhānmahākūpe mūṣikagrastadhāraṇān /
BhāMañj, 1, 309.1 uktveti kūpe śarmiṣṭhā devayānīmapātayat /
BhāMañj, 1, 311.1 jalārthī tatra so 'paśyatkūpe tasmingatodake /
BhāMañj, 1, 626.2 patitaṃ kandukaṃ kūpe nālabhanta susaṃhatāḥ //
BhāMañj, 13, 1537.1 dvāravatyāṃ mahākūpe purā gulmatṛṇāvṛte /
BhāMañj, 13, 1579.1 gayākūpe vaṭatale chāyāyāṃ kuñjarasya vā /
Garuḍapurāṇa
GarPur, 1, 65, 116.1 smite kūpe gaṇḍayośca sā dhruvaṃ vyabhicāriṇī /
GarPur, 1, 83, 25.1 kūpe piṇḍādikaṃ kṛtvā pitṝṇāmanṛṇo bhavet /
GarPur, 1, 83, 35.2 dharmayūpe ca kūpe ca pitṝṇāmanṛṇo bhavet //
GarPur, 1, 113, 11.1 varaṃ vindhyāṭavyāṃ nivasanamabhuktasya maraṇaṃ varaṃ sarpākīrṇe śayanamatha kūpe nipatanam /
GarPur, 1, 113, 33.1 sarpaḥ kūpe gajaḥ skandhe bila ākhuśca dhāvati /
Rasaprakāśasudhākara
RPSudh, 1, 13.2 tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //
RPSudh, 11, 19.2 paścād dṛḍhe kācamaye kūpe dvātriṃśayāmakam //
Rasendracūḍāmaṇi
RCūM, 14, 203.2 kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //
Rājanighaṇṭu
RājNigh, 2, 3.2 prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 2.2 lomni kūpe sapādārdhakoṭayaścaiva sundari /
Śukasaptati
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 16, 2.12 patirapi kūpe patitā bhaviṣyatīti jñātvā dvāramudghāṭyabahirnirgataḥ /
Śusa, 23, 25.14 yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 18.1 ākaṇṭhasaṃmite kūpe gomayodakakardame /
ParDhSmṛti, 11, 41.1 kūpe ca patitaṃ dṛṣṭvā śvasṛgālau ca markaṭam /
ParDhSmṛti, 11, 43.1 vaiyāghram ārkṣaṃ saiṃhaṃ vā kūpe yadi nimajjati /
Rasasaṃketakalikā
RSK, 4, 83.2 tatkṣipenmṛnmaye kūpe śubhe hastamite dṛḍhe //
RSK, 4, 84.1 sarandhrodarakācotthe kūpe tatsaṃniyojayet /