Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 13, 1.2 tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ //
AVŚ, 3, 13, 3.2 indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //
AVŚ, 3, 14, 1.2 aharjātasya yan nāma tenā vaḥ saṃ sṛjāmasi //
AVŚ, 3, 18, 3.1 nahi te nāma jagrāha no asmin ramase patau /
AVŚ, 4, 8, 3.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
AVŚ, 4, 9, 10.2 ubhe te bhadre nāmnī tābhyāṃ naḥ pāhy āñjana //
AVŚ, 4, 31, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
AVŚ, 4, 38, 7.3 yathānāma va īśmahe svāhā //
AVŚ, 5, 1, 3.2 atrā dadhete amṛtāni nāmāsme vastrāṇi viśa erayantām //
AVŚ, 5, 4, 8.2 tatra kuṣṭhasya nāmāny uttamāni vi bhejire //
AVŚ, 5, 28, 12.2 aharjātasya yan nāma tena tvāti cṛtāmasi //
AVŚ, 6, 74, 3.2 evā triṇāmann ahṛṇīyamāna imān janānt saṃmanasas kṛdhīha //
AVŚ, 6, 76, 4.2 agner yaḥ kṣatriyo vidvān nāma gṛhṇāti āyuṣe //
AVŚ, 6, 82, 1.1 āgachata āgatasya nāma gṛhṇāmy āyataḥ /
AVŚ, 6, 83, 2.2 sarvāsām agrabhaṃ nāmāvīraghnīr apetana //
AVŚ, 7, 1, 1.2 tṛtīyena brahmaṇā vāvṛdhānās turīyeṇāmanvata nāma dhenoḥ //
AVŚ, 7, 12, 2.1 vidma te sabhe nāma nariṣṭā nāma vā asi /
AVŚ, 7, 20, 4.1 yat te nāma suhavaṃ supraṇīte 'numate anumataṃ sudānu /
AVŚ, 7, 75, 2.1 padajñā stha ramatayaḥ saṃhitā viśvanāmnīḥ /
AVŚ, 8, 7, 8.2 dhruvāḥ sahasranāmnīr bheṣajīḥ santv ābhṛtāḥ //
AVŚ, 8, 9, 15.1 pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
AVŚ, 9, 9, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 9, 9, 3.2 sapta svasāro abhi saṃ navanta yatra gavām nihitā sapta nāma //
AVŚ, 10, 1, 11.1 yat te pitṛbhyo dadato yajñe vā nāma jagṛhuḥ /
AVŚ, 10, 2, 12.1 ko asmin rūpam adadhāt ko mahmānaṃ ca nāma ca /
AVŚ, 10, 7, 31.1 nāma nāmnā johavīti purā sūryāt puroṣasaḥ /
AVŚ, 10, 7, 31.1 nāma nāmnā johavīti purā sūryāt puroṣasaḥ /
AVŚ, 11, 7, 1.1 ucchiṣṭe nāma rūpaṃ cocchiṣṭe loka āhitaḥ /
AVŚ, 12, 5, 9.0 āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca //
AVŚ, 13, 3, 18.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 18, 1, 34.1 durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti /
AVŚ, 19, 35, 1.1 indrasya nāma gṛhṇanta ṛṣayo jaṅgiḍaṃ daduḥ /