Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10526
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ehi jīvaṃ trāyamāṇaṃ parvatasyāsy akṣyam / (1.1) Par.?
viśvebhir devair dattaṃ paridhir jīvanāya kam // (1.2) Par.?
paripāṇaṃ puruṣāṇāṃ paripāṇaṃ gavāṃ asi / (2.1) Par.?
aśvānām arvatām paripāṇāya tasthiṣe // (2.2) Par.?
utāsi paripāṇam yātujambhanam āñjana / (3.1) Par.?
utāmṛtasya tvaṃ vetthātho asi jīvabhojanam atho haritabheṣajam // (3.2) Par.?
yasyāñjana prasarpasy aṅgamaṅgam paruṣparuḥ / (4.1) Par.?
tato yakṣmaṃ vi bādhasa ugro madhyamaśīr iva // (4.2) Par.?
nainaṃ prāpnoti śapatho na kṛtyā nābhiśocanam / (5.1) Par.?
nainaṃ viṣkandham aśnute yas tvā bibharty āñjana // (5.2) Par.?
asanmantrād duṣvapnyād duṣkṛtācchamalād uta / (6.1) Par.?
durhārdaś cakṣuṣo ghorāt tasmān naḥ pāhy āñjana // (6.2) Par.?
idaṃ vidvān āñjana satyaṃ vakṣyāmi nānṛtam / (7.1) Par.?
saneyam aśvaṃ gām aham ātmānaṃ tava pūruṣa // (7.2) Par.?
trayo dāsā āñjanasya takmā balāsa ād ahiḥ / (8.1) Par.?
varṣiṣṭhaḥ parvatānāṃ trikakun nāma te pitā // (8.2) Par.?
yad āñjanaṃ traikakudam jātaṃ himavatas pari / (9.1) Par.?
yātūṃś ca sarvāñ jambhayat sarvāś ca yātudhānyaḥ // (9.2) Par.?
yadi vāsi traikakudaṃ yadi yāmunam ucyase / (10.1) Par.?
ubhe te bhadre nāmnī tābhyāṃ naḥ pāhy āñjana // (10.2) Par.?
Duration=0.064547061920166 secs.