Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakyupaniṣad
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mahācīnatantra
Mukundamālā
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 22, 2.0 yad vāvāna purutamam purāṣāᄆ ā vṛtrahendro nāmāny aprāḥ aceti prāsahas patis tuviṣmān iti //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 31, 2.2 tatra kuṣṭhasya nāmāny uttamāni vi bhejire //
Atharvaveda (Śaunaka)
AVŚ, 5, 4, 8.2 tatra kuṣṭhasya nāmāny uttamāni vi bhejire //
Bhāradvājagṛhyasūtra
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 6, 1.7 etaddhi sarvāṇi nāmāni bibharti //
BĀU, 3, 2, 3.3 vācā hi nāmāny abhivadati //
Gobhilagṛhyasūtra
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
Gopathabrāhmaṇa
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 18, 3.6 svayaṃbhuve kāṇḍarṣaye svāheti kāṇḍarṣayaḥ kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedamatharvavedaṃ sadasaspatimiti //
HirGS, 2, 20, 9.1 apareṇa vedim agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedam atharvavedaṃ sadasaspatimiti /
Jaiminigṛhyasūtra
JaimGS, 2, 2, 6.1 nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti //
Jaiminīyabrāhmaṇa
JB, 1, 166, 7.0 nāmāni yahvo adhi yeṣu vardhata iti //
JB, 1, 202, 11.0 yāvatām eva nāmāni gṛhṇāti tāvatāṃ grīvā apikṛntati //
Jaiminīyaśrautasūtra
JaimŚS, 7, 4.0 āta uktvā nāmāny āvapati //
Kauṣītakyupaniṣad
KU, 1, 7.5 kena me pauṃsnāni nāmānyāpnoṣīti /
KU, 1, 7.9 kena strīnāmānīti /
Taittirīyāraṇyaka
TĀ, 5, 11, 1.7 sa etāni nāmāny akuruta /
TĀ, 5, 11, 5.3 sa etāni nāmāny akuruta /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 5, 1, 16.1 purastāt sviṣṭakṛtaḥ salilaḥ salīga ity ādityanāmāni juhoti //
VārŚS, 1, 5, 1, 20.1 tṛtīyādheye 'gnyādheye 'gnim ādhāyopariṣṭāt pūrṇāhuter ādityanāmāni juhoti //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.3 tantur asi tato mā chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
ĀpŚS, 18, 16, 16.1 nāmānīty eke //
ĀpŚS, 19, 12, 11.1 athāntarasyāṃ trayodaśa māsanāmāny upadadhāty aruṇo 'ruṇarajā iti //
ĀpŚS, 19, 12, 14.1 athāntarasyāṃ ṣaḍ yajñakratūṃs trīṇi caturnāmāny upadadhāty agniṣṭoma ukthyo agnir ṛtur iti //
ĀpŚS, 19, 12, 15.1 atha nābhyāṃ catvāri saṃvatsaranāmāny upadadhāti prajāpatiḥ saṃvatsaro mahān ka iti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 5, 3.4 bahūnāṃ vai nāmāni vidma /
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 4.1 udite prāṅmukhā gṛhyāḥ pratyaṅmukhā āvahamānā gotranāmānyanukīrtayantaḥ kanyāṃ varayanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 2.0 tad āha kena me pauṃsnāni nāmānyāpnoṣīti //
ŚāṅkhĀ, 3, 7, 6.0 kena strīnāmānīti //
ŚāṅkhĀ, 5, 4, 2.0 vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 6, 1.0 prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti //
Ṛgveda
ṚV, 1, 72, 3.2 nāmāni cid dadhire yajñiyāny asūdayanta tanvaḥ sujātāḥ //
ṚV, 1, 87, 5.2 yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire //
ṚV, 1, 123, 4.1 gṛhaṃ gṛham ahanā yāty acchā dive dive adhi nāmā dadhānā /
ṚV, 1, 161, 5.2 anyā nāmāni kṛṇvate sute sacāṁ anyair enān kanyā nāmabhi sparat //
ṚV, 3, 37, 3.1 nāmāni te śatakrato viśvābhir gīrbhir īmahe /
ṚV, 5, 5, 10.1 yatra vettha vanaspate devānāṃ guhyā nāmāni /
ṚV, 5, 44, 4.2 suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati //
ṚV, 6, 1, 4.2 nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayanta saṃdṛṣṭau //
ṚV, 7, 56, 14.1 pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam /
ṚV, 8, 41, 5.1 yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā /
ṚV, 9, 75, 1.1 abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate /
ṚV, 9, 95, 2.2 devo devānāṃ guhyāni nāmāviṣkṛṇoti barhiṣi pravāce //
ṚV, 10, 5, 2.2 ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi //
ṚV, 10, 73, 8.1 tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau /
ṚV, 10, 74, 6.1 yad vāvāna purutamam purāṣāḍ ā vṛtrahendro nāmāny aprāḥ /
ṚV, 10, 169, 2.1 yāḥ sarūpā virūpā ekarūpā yāsām agnir iṣṭyā nāmāni veda /
Carakasaṃhitā
Ca, Śār., 8, 64.2 tasmāttasmin rudatyabhuñjāne vānyatra vidheyatām āgacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt //
Ca, Cik., 1, 4.1 vidyād bheṣajanāmāni bheṣajaṃ dvividhaṃ ca tat /
Mahābhārata
MBh, 1, 31, 3.1 pannagānāṃ tu nāmāni na kīrtayasi sūtaja /
MBh, 1, 31, 3.2 prādhānyenāpi nāmāni śrotum icchāmahe vayam //
MBh, 1, 48, 4.2 hanta te kathayiṣyāmi nāmānīha manīṣiṇām /
MBh, 1, 52, 1.3 teṣāṃ nāmāni sarveṣāṃ śrotum icchāmi sūtaja //
MBh, 1, 52, 3.1 yathāsmṛti tu nāmāni pannagānāṃ nibodha me /
MBh, 1, 115, 19.1 nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ /
MBh, 5, 99, 7.1 nāmāni caiṣāṃ vakṣyāmi yathā prādhānyataḥ śṛṇu /
MBh, 6, 9, 1.2 varṣāṇāṃ caiva nāmāni parvatānāṃ ca saṃjaya /
MBh, 6, 12, 13.3 ratnākarāstathā nadyas teṣāṃ nāmāni me śṛṇu /
MBh, 7, 37, 9.2 kulādhivāsanāmāni śrāvayanto 'rjunātmajam //
MBh, 8, 35, 56.2 śrūyante vividhā rājan nāmāny uddiśya bhārata //
MBh, 8, 36, 23.2 gotranāmāni khyātāni śaśaṃsur itaretaram //
MBh, 8, 36, 38.2 pitṛnāmāni ca raṇe gotranāmāni cābhitaḥ //
MBh, 8, 36, 38.2 pitṛnāmāni ca raṇe gotranāmāni cābhitaḥ //
MBh, 9, 44, 51.1 śṛṇu nāmāni cānyeṣāṃ ye 'nye skandasya sainikāḥ /
MBh, 9, 45, 2.1 yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata /
MBh, 11, 11, 11.2 nyavedayanta nāmāni pāṇḍavāste 'pi sarvaśaḥ //
MBh, 12, 160, 81.1 aser aṣṭau ca nāmāni rahasyāni nibodha me /
MBh, 13, 14, 1.2 pitāmaheśāya vibho nāmānyācakṣva śaṃbhave /
MBh, 13, 14, 10.3 tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ //
MBh, 13, 16, 73.2 nāmāni mānavaśreṣṭha tāni tvaṃ śṛṇu siddhaye //
MBh, 13, 16, 75.1 guhyānīmāni nāmāni taṇḍir bhagavato 'cyuta /
MBh, 13, 91, 29.2 teṣāṃ nāmāni vakṣyāmi bhāgārhāṇāṃ mahātmanām //
MBh, 13, 94, 43.1 jñātvā nāmāni caiteṣāṃ sarvān etān vināśaya /
MBh, 14, 39, 24.1 avyaktanāmāni guṇāṃśca tattvato yo veda sarvāṇi gatīśca kevalāḥ /
MBh, 14, 70, 5.2 kīrtayantaḥ svanāmāni tasya pādau vavandire //
MBh, 14, 76, 6.1 te nāmānyatha gotrāṇi karmāṇi vividhāni ca /
Manusmṛti
ManuS, 1, 21.1 sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak /
Rāmāyaṇa
Rām, Bā, 17, 12.2 vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā /
Rām, Yu, 42, 8.2 mamanthū rākṣasān bhīmānnāmāni ca babhāṣire //
Harivaṃśa
HV, 3, 25.2 dve bhṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu //
HV, 13, 6.2 teṣāṃ nāmāni lokāṃś ca kīrtayiṣyāmi tac chṛṇu //
HV, 23, 86.2 prakhyātās triṣu lokeṣu teṣāṃ nāmāni me śṛṇu //
Kātyāyanasmṛti
KātySmṛ, 1, 126.1 kramāt pitṝṇāṃ nāmāni pīḍāṃ cāhartṛdāyakau /
Kūrmapurāṇa
KūPur, 1, 8, 14.2 sasarja kanyā nāmāni tāsāṃ samyaṅnibodhata //
KūPur, 1, 10, 24.1 anyāni sapta nāmāni patnīḥ putrāṃścaśāśvatān /
KūPur, 1, 11, 332.1 pratyekaṃ cātha nāmāni juhuyāt savanatrayam /
KūPur, 1, 19, 66.2 imāni me rahasyāni nāmāni śṛṇu cānagha //
KūPur, 1, 38, 26.2 agnīdhrasya dvijaśreṣṭhāstannāmāni nibodhata //
KūPur, 1, 39, 32.2 hayāśca sapta chandāṃsi tannāmāni nibodhata //
KūPur, 1, 39, 35.1 uttareṇa tu somasya tannāmāni nibodhata /
Liṅgapurāṇa
LiPur, 1, 63, 13.2 dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt //
LiPur, 1, 70, 330.2 tasyā nāmāni vakṣyāmi śṛṇvantu ca samāhitāḥ //
LiPur, 1, 70, 343.2 āpatsvapi ca sarvāsu devyā nāmāni kīrtayet //
LiPur, 2, 6, 56.1 yeṣāṃ vadati no vāṇī nāmāni ca hareḥ sadā /
Matsyapurāṇa
MPur, 5, 14.2 dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt //
MPur, 7, 25.1 homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet /
MPur, 57, 7.2 pūjayetphalapuṣpaiśca somanāmāni kīrtayan //
MPur, 82, 17.2 tāsāṃ svarūpaṃ vakṣyāmi nāmāni ca narādhipa //
MPur, 102, 8.1 etāni puṇyanāmāni snānakāle prakīrtayet /
MPur, 102, 26.3 arghyaṃ dadyātprayatnena sūryanāmāni kīrtayet //
MPur, 122, 51.1 ratnākarāstathā nadyasteṣāṃ nāmāni me śṛṇu /
Viṣṇupurāṇa
ViPur, 1, 7, 19.2 sasarja kanyās tāsāṃ tu samyaṅ nāmāni me śṛṇu //
ViPur, 1, 8, 5.1 tato 'nyāni dadau tasmai sapta nāmāni sa prabhuḥ /
ViPur, 1, 8, 7.1 cakre nāmāny athaitāni sthānāny eṣāṃ cakāra saḥ /
ViPur, 1, 15, 104.2 dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu //
ViPur, 2, 1, 6.2 priyavratasutāḥ khyātās teṣāṃ nāmāni me śṛṇu //
ViPur, 2, 4, 6.2 saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama //
ViPur, 2, 4, 27.2 kakudmānparvatavaraḥ sarinnāmāni me śṛṇu //
ViPur, 2, 4, 42.2 nadyaśca sapta tāsāṃ tu śṛṇu nāmānyanukramāt //
ViPur, 2, 4, 47.2 tannāmāni ca varṣāṇi teṣāṃ cakre mahīpatiḥ //
ViPur, 2, 4, 49.2 varṣācalā mahābuddhe teṣāṃ nāmāni me śṛṇu //
ViPur, 2, 8, 7.1 hayāśca sapta chandāṃsi teṣāṃ nāmāni me śṛṇu /
ViPur, 2, 8, 8.3 uttareṇa ca somasya tāsāṃ nāmāni me śṛṇu //
ViPur, 3, 1, 17.2 saptarṣayaśca ye teṣāṃ tatra nāmāni me śṛṇu //
ViPur, 3, 4, 22.1 tasya śiṣyāstu ye pañca teṣāṃ nāmāni me śṛṇu /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 38.1 nāmāni rūpāṇi manovacobhiḥ saṃtanvato naṭacaryām ivājñaḥ /
BhāgPur, 1, 5, 36.2 gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca //
BhāgPur, 1, 6, 27.1 nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran /
BhāgPur, 3, 9, 15.1 yasyāvatāraguṇakarmaviḍambanāni nāmāni ye 'suvigame vivaśā gṛṇanti /
BhāgPur, 3, 12, 8.2 nāmāni kuru me dhātaḥ sthānāni ca jagadguro //
BhāgPur, 3, 12, 14.1 gṛhāṇaitāni nāmāni sthānāni ca sayoṣaṇaḥ /
BhāgPur, 3, 16, 5.1 yan nāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi /
BhāgPur, 4, 12, 21.2 nanāma nāmāni gṛṇanmadhudviṣaḥ pārṣatpradhānāviti saṃhatāñjaliḥ //
BhāgPur, 4, 25, 46.2 paścime dve amūṣāṃ te nāmāni nṛpa varṇaye //
BhāgPur, 10, 2, 37.1 śṛṇvangṛṇansaṃsmarayaṃśca cintayan nāmāni rūpāṇi ca maṅgalāni te /
BhāgPur, 11, 2, 39.2 gītāni nāmāni tadarthakāni gāyan vilajjo vicared asaṅgaḥ //
Bhāratamañjarī
BhāMañj, 13, 1367.2 taṇḍiproktāni nāmāni śṛṇu mādhava dhūrjaṭeḥ //
BhāMañj, 13, 1601.1 nivedya nijanāmāni gṛhyantāṃ tu mṛṇālikāḥ /
BhāMañj, 13, 1602.2 gūḍhanirvacanaistaistairnāmānyasyai nyavedayan //
Garuḍapurāṇa
GarPur, 1, 131, 16.2 nāmānyetāni saṃkīrtya gatyarthaṃ prārthayetpunaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 30.1 trailokyavijayākhyāyā nāmāni prathamaṃ kramāt /
Mukundamālā
MukMā, 1, 20.2 āvartaya prāñjalirasmi jihve nāmāni nārāyaṇagocarāṇi //
MukMā, 1, 31.2 nāmāni nārāyaṇagocarāṇi tyaktvānyavācaḥ kuhakāḥ paṭhanti //
Rasaprakāśasudhākara
RPSudh, 1, 27.2 nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ //
RPSudh, 5, 1.2 teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā //
Rasaratnākara
RRĀ, V.kh., 1, 66.1 sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā /
Rājanighaṇṭu
RājNigh, Pipp., 183.2 tālīsapattrakasyeti nāmāny āhus trayodaśa //
RājNigh, Āmr, 218.2 tasyā nāmāni varṇāṃś ca vakṣyāmy atha yathākramam //
Tantrāloka
TĀ, 8, 373.1 sarveṣāmeteṣāṃ jñānāni viduḥ svatulyanāmāni /
Ānandakanda
ĀK, 1, 26, 239.2 kañcolī grāhikā ceti nāmānyekārthakāni hi //
Dhanurveda
DhanV, 1, 190.2 tato 'rjunasya nāmāṇi viṣṇusmaraṇapūrvakam //
DhanV, 1, 195.0 ityarjunasya nāmāṇi saṃsmaret prayato naraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 86.1 tatra sthaṃ cārcayel liṅgaṃ tīrthanāmāni me śṛṇu /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 1.0 atha pāradanāmānyāha rasendraḥ rasānāmindra adhyakṣaḥ rasendraḥ pāradaḥ //
Haribhaktivilāsa
HBhVil, 3, 152.2 kīrtayan kṛṣṇanāmāni tīrthaṃ gacched anantaram //
HBhVil, 3, 154.1 tato nirgatya nilayānnāmānīmāni kīrtayet /
HBhVil, 5, 313.3 tatraiva rathacakrāṅkabhedanāmāni me śṛṇu //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 65.0 yo vai vedānāṃ guhyāni nāmāni veda sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 47.1 divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati nāmāni caiṣāṃ saṃjānīte //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 45.1 evaṃ yo vetti nāmāni nirgamaṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 38.1 iti dvādaśanāmāni japankṛtvā pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 149, 7.2 japed dvādaśanāmāni devasya purataḥ sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 8.2 kālāgnirudranāmāni sa gacchet paramāṃ gatim //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 12.2 śataṃ himā mahyam amuṣyād iti putranāmāny abhivyāhṛtya /