Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣoḍaśin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15581
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur nokthyaḥ ṣoḍaśī kārya iti // (1) Par.?
paśavo vā ukthāni // (2) Par.?
vajraḥ ṣoḍaśī // (3) Par.?
vajraṃ paśuṣu vivartayet // (4) Par.?
atirātra eva kāryaḥ // (5) Par.?
āpo vai sarvasya śāntiḥ // (6) Par.?
adbhir evainaṃ tacchamayanti // (7) Par.?
yady abhicaraṇīyaḥ somaḥ syāddhiraṇmayaṃ vajraṃ bhṛṣṭimantaṃ kṛtvā yo ya eva karma kuryāt tasmai tasmā upapravartayet // (8) Par.?
sa sa evāsmai vajraṃ praharati stṛtyai // (9) Par.?
saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti // (10) Par.?
yāvatām eva nāmāni gṛhṇāti tāvatāṃ grīvā apikṛntati // (11) Par.?
taṃ brahmaṇe dadāti // (12) Par.?
brahma vai brahmā // (13) Par.?
brahma vajraḥ // (14) Par.?
brahmaṇy evaitad vajraṃ pratiṣṭhāpayati // (15) Par.?
Duration=0.025263071060181 secs.