Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Ānandakanda
Śārṅgadharasaṃhitā
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 18, 10.1 veṇuśaraśalākādaṇḍāsananārācāś ceṣavaḥ //
Mahābhārata
MBh, 1, 67, 14.18 ardhanālīkanārācaśaktitomaramudgarāḥ /
MBh, 1, 115, 28.44 vipāṭhakṣuranārācān gṛdhrapakṣān alaṃkṛtān /
MBh, 1, 165, 40.5 ghorarūpāṃśca nārācān kṣurān bhallān mahāmuniḥ /
MBh, 1, 218, 3.2 tad dṛṣṭvā vāritaṃ toyaṃ nārācaiḥ savyasācinā /
MBh, 2, 47, 30.2 nārācān ardhanārācāñ śastrāṇi vividhāni ca //
MBh, 3, 40, 29.2 gāṇḍīvamuktān nārācān pratigṛhṇātyavihvalaḥ //
MBh, 3, 40, 33.1 tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ /
MBh, 3, 46, 6.1 asyataḥ karṇinārācāṃstīkṣṇāgrāṃśca śilāśitān /
MBh, 3, 170, 17.1 tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ /
MBh, 3, 255, 6.1 śaktitomaranārācair vīrabāhupracoditaiḥ /
MBh, 3, 255, 11.2 pātayāmāsa nārācair drumebhya iva barhiṇaḥ //
MBh, 3, 255, 35.2 ādiśyādiśya nārācair ājaghāna vṛkodaraḥ //
MBh, 3, 268, 5.1 musalālātanārācatomarāsiparaśvadhaiḥ /
MBh, 3, 268, 39.1 saumitrir api nārācair dṛḍhadhanvā jitaklamaḥ /
MBh, 3, 295, 13.1 karṇinālīkanārācān utsṛjanto mahārathāḥ /
MBh, 3, 296, 29.1 karṇinālīkanārācān utsṛjan bharatarṣabha /
MBh, 4, 38, 25.1 ime ca kasya nārācāḥ sahasrā lomavāhinaḥ /
MBh, 4, 38, 28.2 śatāni sapta tiṣṭhanti nārācā rudhirāśanāḥ //
MBh, 4, 52, 3.2 vikṛṣya cikṣepa bahūnnārācānmarmabhedinaḥ //
MBh, 4, 52, 4.1 tān aprāptāñ śitair bāṇair nārācān raktabhojanān /
MBh, 5, 34, 76.1 karṇinālīkanārācā nirharanti śarīrataḥ /
MBh, 5, 139, 38.1 karṇinālīkanārācā vatsadantopabṛṃhaṇāḥ /
MBh, 5, 149, 81.1 mahāyantrāṇi nārācāstomararṣṭiparaśvadhāḥ /
MBh, 5, 163, 7.2 gadāprāsāsinārācais tomaraiśca bhujacyutaiḥ //
MBh, 6, 42, 17.2 ādadānāśca nārācānnirmuktāśīviṣopamān //
MBh, 6, 43, 44.1 nārācena sutīkṣṇena bhṛśaṃ viddhvā vyakampayat /
MBh, 6, 44, 11.2 ṛṣṭitomaranārācair nirviddhā varavāraṇāḥ //
MBh, 6, 48, 23.2 arjunaṃ saptasaptatyā nārācānāṃ samāvṛṇot //
MBh, 6, 50, 70.1 tataḥ punar ameyātmā nārācair niśitaistribhiḥ /
MBh, 6, 53, 12.1 gajārohā gajārohān nārācaśaratomaraiḥ /
MBh, 6, 55, 30.2 nārācena sutīkṣṇena nijaghāna pitā tava //
MBh, 6, 55, 117.2 gajāśca nārācanipātataptā mahāpatākāḥ śubharukmakakṣyāḥ //
MBh, 6, 57, 20.2 jaghāna vipulāgreṇa nārācena paraṃtapaḥ //
MBh, 6, 67, 18.1 tomaraprāsanārācagajāśvarathayodhinām /
MBh, 6, 67, 35.2 babhūvāyodhanaṃ channaṃ nārācābhihatair gajaiḥ //
MBh, 6, 74, 5.2 nārācena sutīkṣṇena bhṛśaṃ marmaṇyatāḍayat //
MBh, 6, 74, 11.1 bhṛśaṃ kruddhaśca tejasvī nārācena samarpayat /
MBh, 6, 77, 32.2 śaktitomaranārācagadāparighapāṇayaḥ //
MBh, 6, 78, 25.2 ājaghāna bhruvor madhye nārācaistribhir āśugaiḥ //
MBh, 6, 80, 15.1 athainaṃ chinnadhanvānaṃ nārācena stanāntare /
MBh, 6, 82, 9.2 nārācaṃ preṣayāmāsa kruddha āśīviṣopamam //
MBh, 6, 82, 11.1 taṃ tu chittvā raṇe bhīṣmo nārācaṃ kālasaṃmitam /
MBh, 6, 83, 27.1 nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata /
MBh, 6, 84, 26.1 mahodaraṃ maheṣvāsaṃ nārācena stanāntare /
MBh, 6, 85, 28.1 tatra bhārata bhīmena nārācābhihatā gajāḥ /
MBh, 6, 87, 14.2 śaraśaktyṛṣṭinārācair nighnanto gajayodhinaḥ //
MBh, 6, 88, 3.1 mumoca niśitāṃstīkṣṇānnārācān pañcaviṃśatim /
MBh, 6, 88, 33.1 tataḥ punar ameyātmā nārācān daśa pañca ca /
MBh, 6, 88, 36.1 caturbhir atha nārācair āvantyasya mahātmanaḥ /
MBh, 6, 89, 36.1 nārācābhihatāstvanye tathā viddhāśca tomaraiḥ /
MBh, 6, 91, 66.3 visṛjan vimalāṃstīkṣṇānnārācāñ jvalanaprabhān //
MBh, 6, 97, 46.2 vārṣṇeyaṃ samare kruddho nārācena samardayat //
MBh, 6, 99, 5.2 drupadasya ca nārācaṃ preṣayāmāsa bhārata //
MBh, 6, 102, 11.2 karṇinālīkanārācaiś chādayāmāsa tad balam //
MBh, 6, 104, 30.3 nārācair vatsadantaiśca śitair añjalikaistathā //
MBh, 6, 106, 31.2 duḥśāsanaṃ śatenājau nārācānāṃ samārpayat /
MBh, 6, 107, 43.2 nārācena sutīkṣṇena rukmapuṅkhena saṃyuge //
MBh, 6, 109, 29.2 ājaghāna bhruvor madhye nārācena paraṃtapa //
MBh, 6, 112, 9.2 ājaghānorasi kruddho nārācena paraṃtapaḥ //
MBh, 6, 113, 9.2 iṣubhistāḍyamānāśca nārācaiśca sahasraśaḥ //
MBh, 6, 114, 3.2 nārācair vatsadantaiśca bhuśuṇḍībhiśca bhārata /
MBh, 7, 13, 33.1 sātyakiḥ kṛtavarmāṇaṃ nārācena stanāntare /
MBh, 7, 15, 7.2 vivyādha cainaṃ daśabhir nārācair marmabhedibhiḥ //
MBh, 7, 19, 53.1 krauñcavad vinadanto 'nye nārācābhihatā gajāḥ /
MBh, 7, 24, 11.2 nārācair bahubhiḥ kruddhaḥ sarvamarmasvatāḍayat //
MBh, 7, 24, 39.1 sa durmukhaṃ bhruvor madhye nārācena vyatāḍayat /
MBh, 7, 25, 6.2 bhīmasenasya nārācair vimukhā vimadīkṛtāḥ //
MBh, 7, 25, 12.2 nārācair arkaraśmyābhair bhīmasenaṃ smayann iva //
MBh, 7, 25, 15.2 kumbhāntare bhīmaseno nārācenārdayad bhṛśam //
MBh, 7, 28, 37.2 kumbhayor antare nāgaṃ nārācena samārpayat //
MBh, 7, 31, 22.1 rathinā tāḍito nāgo nārācenāpatad vyasuḥ /
MBh, 7, 31, 30.1 giriśṛṅgopamaścātra nārācena nipātitaḥ /
MBh, 7, 36, 30.1 karṇastaṃ pañcaviṃśatyā nārācānāṃ samarpayat /
MBh, 7, 37, 22.2 nārācair ardhanārācair bhallair ajñalikair api //
MBh, 7, 47, 12.2 nārācaṃ visasarjāsmai taṃ drauṇistribhir ācchinat //
MBh, 7, 53, 40.1 draṣṭāsi śvo maheṣvāsān nārācais tigmatejanaiḥ /
MBh, 7, 65, 25.1 atividdhāśca nārācair vamanto rudhiraṃ mukhaiḥ /
MBh, 7, 66, 22.2 ājaghne vakṣasi droṇo nārācena dhanaṃjayam //
MBh, 7, 67, 38.2 athainaṃ saptasaptatyā nārācānāṃ samārpayat //
MBh, 7, 67, 42.2 vivyādha cainaṃ saptatyā nārācānāṃ mahābalaḥ //
MBh, 7, 67, 66.1 taṃ caturdaśabhiḥ pārtho nārācaiḥ kaṅkapatribhiḥ /
MBh, 7, 73, 3.3 tīkṣṇadhāreṣudaśanaḥ śitanārācadaṃṣṭravān //
MBh, 7, 73, 6.2 kārmukākarṣavikṣiptaṃ nārācabahuvidyutam //
MBh, 7, 73, 15.1 nārācair atividdhānāṃ śarāṇāṃ rūpam ābabhau /
MBh, 7, 73, 18.1 nirmalānām ajihmānāṃ nārācānāṃ viśāṃ pate /
MBh, 7, 84, 3.2 ghaṭotkacastu viṃśatyā nārācānāṃ stanāntare /
MBh, 7, 85, 7.2 droṇaṃ pañcāśatāvidhyan nārācair agnisaṃnibhaiḥ //
MBh, 7, 87, 40.1 te ca sarve 'nusaṃprāptā mama nārācagocaram /
MBh, 7, 91, 23.2 nārācair vatsadantaiśca sātvatena vidāritāḥ //
MBh, 7, 97, 35.2 bibhedoragasaṃkāśair nārācaiḥ śinipuṃgavaḥ //
MBh, 7, 97, 40.2 nārācaiḥ prativivyādha prekṣamāṇo mahābalaḥ //
MBh, 7, 98, 15.1 yāvat phalgunanārācā nirmuktoragasaṃnibhāḥ /
MBh, 7, 101, 15.1 taṃ droṇo dvipadāṃ śreṣṭho nārācena samarpayat /
MBh, 7, 102, 78.1 lalāṭe 'tāḍayaccainaṃ nārācena smayann iva /
MBh, 7, 106, 33.2 kruddhaścāpyahanat pārśve nārācair marmabhedibhiḥ //
MBh, 7, 106, 49.1 sa karṇaṃ pañcaviṃśatyā nārācānāṃ samārpayat /
MBh, 7, 106, 52.2 nārācair arkaraśmyābhaiḥ karṇaṃ vivyādha corasi //
MBh, 7, 109, 24.1 tasmiṃstu vivare rājannārācān gārdhravāsasaḥ /
MBh, 7, 109, 28.2 caturdaśabhir atyugrair nārācair avicārayan //
MBh, 7, 109, 30.1 te vyarocanta nārācāḥ praviśanto vasuṃdharām /
MBh, 7, 109, 31.1 sa nirbhinno raṇe bhīmo nārācair marmabhedibhiḥ /
MBh, 7, 113, 18.2 suvarṇapuṅkhair iṣubhir nārācaiśca sahasraśaḥ //
MBh, 7, 114, 6.1 punar asya tvaran bhīmo nārācān daśa bhārata /
MBh, 7, 114, 86.2 nārācaṃ krodhatāmrākṣaḥ praiṣīnmṛtyum ivāntakaḥ //
MBh, 7, 114, 87.2 nārāco 'bhyapatat karṇaṃ tūrṇaṃ gāṇḍīvacoditaḥ //
MBh, 7, 114, 88.1 tam antarikṣe nārācaṃ drauṇiścicheda patriṇā /
MBh, 7, 114, 93.1 vidārya dehānnārācair naravāraṇavājinām /
MBh, 7, 121, 5.2 mohayann iva nārācair jayadrathavadhepsayā //
MBh, 7, 121, 12.1 tribhistu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhir arjunam /
MBh, 7, 130, 22.2 te bhīmasenaṃ nārācair jaghnur āśīviṣopamaiḥ //
MBh, 7, 131, 109.1 tato mumoca nārācān drauṇistābhyāṃ sahasraśaḥ /
MBh, 7, 131, 116.1 pragāḍham añjogatibhir nārācair abhitāḍitāḥ /
MBh, 7, 131, 125.2 sa nārācagaṇaiḥ pārthān drauṇir viddhvā mahābalaḥ //
MBh, 7, 132, 17.1 nārācair daśabhir bhīmastānnihatya tavātmajān /
MBh, 7, 132, 18.2 jaghāna bhīmaṃ nārācaistam apyabhyavadhīd balī //
MBh, 7, 132, 19.2 nihatya bhīmo nārācaiḥ śatacandram apothayat //
MBh, 7, 132, 21.1 sa tudyamāno nārācair vṛṣṭivegair ivarṣabhaḥ /
MBh, 7, 134, 43.1 savye bhujāgre balavānnārācena hasann iva /
MBh, 7, 136, 6.1 pragāḍham añjogatibhir nārācair abhipīḍitāḥ /
MBh, 7, 141, 22.1 kṣuraprair ardhacandraiśca nārācaiḥ saśilīmukhaiḥ /
MBh, 7, 143, 2.1 nākuliścitrasenaṃ tu nārācenārdayad bhṛśam /
MBh, 7, 144, 10.2 punaścaiva śatenaiva nārācānāṃ stanāntare //
MBh, 7, 145, 35.1 vipāṭhakarṇinārācair vatsadantaiḥ kṣurair api /
MBh, 7, 150, 94.2 tato mumoca nārācān sūtaputraḥ paraṃtapaḥ //
MBh, 7, 150, 96.1 sa hanyamāno nārācair dhārābhir iva parvataḥ /
MBh, 7, 153, 22.2 nārācair niśitair bhallaiḥ śaraiścakraiḥ paraśvadhaiḥ //
MBh, 7, 154, 5.1 tataḥ paramanārācair yudhāmanyūttamaujasau /
MBh, 7, 154, 14.1 tau karṇinārācaśilīmukhaiśca nālīkadaṇḍaiśca savatsadantaiḥ /
MBh, 7, 162, 41.1 nālīkakṣuranārācair nakharaiḥ śaktitomaraiḥ /
MBh, 7, 167, 14.1 gajaskandheṣu saṃsyūtā nārācaiścalitāsanāḥ /
MBh, 8, 8, 41.2 jaghāna cāsya dviradaṃ nārācaiḥ sarvamarmasu //
MBh, 8, 9, 3.2 nārācair arkaraśmyābhaiḥ karmāraparimārjitaiḥ //
MBh, 8, 9, 4.1 tatra bhārata karṇena nārācais tāḍitā gajāḥ /
MBh, 8, 10, 3.2 nārācena sutīkṣṇena marmadeśe samardayat //
MBh, 8, 10, 8.1 śrutakarmāṇam atha vai nārācena stanāntare /
MBh, 8, 10, 9.1 śrutakarmāpi samare nārācena samarditaḥ /
MBh, 8, 10, 12.1 athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ /
MBh, 8, 11, 5.2 lalāṭe 'bhyahanad rājan nārācena smayann iva //
MBh, 8, 11, 7.2 tribhir vivyādha nārācair lalāṭe vismayann iva //
MBh, 8, 12, 26.2 vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ //
MBh, 8, 12, 44.1 punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ /
MBh, 8, 12, 50.1 tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam /
MBh, 8, 12, 65.1 saṃdhāya nārācavarān daśāśu drauṇis tvarann ekam ivotsasarja /
MBh, 8, 14, 14.1 narāśvanāgā nārācaiḥ saṃsyūtāḥ savyasācinā /
MBh, 8, 14, 29.2 tailadhautāṃś ca nārācān nirmuktān iva pannagān //
MBh, 8, 15, 21.1 tato navāparāṃs tīkṣṇān nārācān kaṅkavāsasaḥ /
MBh, 8, 17, 4.1 śaratomaranārācair vṛṣṭimanta ivāmbudāḥ /
MBh, 8, 17, 5.2 pothitān pārṣato bāṇair nārācaiś cābhyavīvṛṣat //
MBh, 8, 17, 11.2 nārācenogravegena bhittvā marmaṇy apātayat //
MBh, 8, 17, 12.2 nārācenābhinad vakṣaḥ so 'patad bhuvi sātyakeḥ //
MBh, 8, 17, 13.2 sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ //
MBh, 8, 17, 15.2 nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca //
MBh, 8, 17, 23.2 dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca //
MBh, 8, 17, 25.2 nārācair ahanan nāgān nakulaḥ kuranandana //
MBh, 8, 17, 33.1 sahadevas tato rājan nārācena tavātmajam /
MBh, 8, 17, 104.1 apare trāsitā nāgā nārācaśatatomaraiḥ /
MBh, 8, 19, 61.1 nārācair nihataś cāpi nipapāta mahāgajaḥ /
MBh, 8, 22, 51.2 nārācān gārdhrapatrāṃś ca śakaṭāni vahantu me //
MBh, 8, 22, 60.1 nārācān gārdhrapakṣāṃś ca śakaṭāni vahantu te /
MBh, 8, 32, 34.1 suvarṇapuṅkhair nārācaiḥ parakāyavidāraṇaiḥ /
MBh, 8, 32, 46.2 nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha //
MBh, 8, 33, 23.2 varāhakarṇair nārācair nālīkair niśitaiḥ śaraiḥ /
MBh, 8, 34, 29.2 nārācair vimalais tīkṣṇair diśaḥ prādrāvayad balī //
MBh, 8, 34, 31.2 ājaghānorasi kruddho nārācena stanāntare /
MBh, 8, 34, 33.3 nārācena sutīkṣṇena sarvāvaraṇabhedinā //
MBh, 8, 34, 35.1 taṃ karṇaḥ pañcaviṃśatyā nārācānāṃ samārdayat /
MBh, 8, 35, 15.2 nārācena sutīkṣṇena sa hato nyapatad bhuvi //
MBh, 8, 36, 15.1 nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ /
MBh, 8, 39, 11.2 punar vivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ //
MBh, 8, 40, 27.1 sa pañcadaśa nārācāñ śvasataḥ pannagān iva /
MBh, 8, 40, 30.1 sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ /
MBh, 8, 40, 70.1 tatra marmasu bhīmena nārācais tāḍitā gajāḥ /
MBh, 8, 42, 15.1 vivyādha cainaṃ samare nārācais tatra saptabhiḥ /
MBh, 8, 42, 50.1 krodhitas tu raṇe pārtho nārācaṃ kālasaṃmitam /
MBh, 8, 43, 67.1 paśya bhīmena nārācaiś chinnā nāgāḥ patanty amī /
MBh, 8, 43, 71.2 tīkṣṇair agniśikhāprakhyair nārācair daśabhir hataḥ //
MBh, 8, 43, 73.3 daśabhir daśabhiś caiko nārācair nihato gajaḥ //
MBh, 8, 44, 35.2 nārācena sutīkṣṇena vivyādha hṛdaye dṛḍham //
MBh, 8, 51, 84.1 suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ /
MBh, 8, 54, 15.3 nārācānāṃ dve sahasre tu vīra trīṇy eva ca pradarāṇāṃ ca pārtha //
MBh, 8, 55, 48.2 preṣayāmāsa nārācān rukmapuṅkhāñ śilāśitān //
MBh, 8, 57, 58.2 caturbhir aśvāṃś caturaḥ kapiṃ tathā śaraiḥ sa nārācavarair avākirat //
MBh, 8, 58, 5.1 tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api /
MBh, 8, 58, 26.2 nārācair ardhacandraiś ca kṣipraṃ pārtho nyapātayat //
MBh, 8, 59, 11.1 karṇinālīkanārācais tomaraiḥ prāsaśaktibhiḥ /
MBh, 8, 65, 33.2 ṣaṣṭyā nārācair vāsudevaṃ bibheda tadantaraṃ somakāḥ prādravanta //
MBh, 8, 66, 26.2 nārācam āśīviṣatulyavegam ākarṇapūrṇāyatam utsasarja //
MBh, 9, 8, 10.2 śaktitomaranārācair nijaghnustatra tatra ha //
MBh, 9, 9, 27.1 tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam /
MBh, 9, 11, 48.1 tasya pārtho mahārāja nārācān vai caturdaśa /
MBh, 9, 12, 20.1 bhīmaseno 'tha nārācaṃ jvalantam iva pannagam /
MBh, 9, 13, 38.3 mumoca tīkṣṇaṃ nārācaṃ yamadaṇḍasamadyutim //
MBh, 9, 13, 40.1 tatastaṃ patitaṃ bhūmau nārācena samāhatam /
MBh, 9, 16, 60.1 vivyādha ca naraśreṣṭho nārācair bahubhistvaran /
MBh, 9, 19, 13.2 karmāradhautair niśitair jvaladbhir nārācamukhyaistribhir ugravegaiḥ //
MBh, 9, 19, 14.1 tato 'parān pañca śitānmahātmā nārācamukhyān visasarja kumbhe /
MBh, 9, 20, 12.1 nārācair vatsadantaiśca vṛṣṇyandhakamahārathau /
MBh, 9, 23, 62.1 evaṃ sa nārācagaṇapratāpī śarārcir uccāvacatigmatejāḥ /
MBh, 9, 24, 19.2 nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ //
MBh, 9, 24, 26.2 nārācair vimalaistīkṣṇair gajānīkam apothayat //
MBh, 9, 24, 52.2 gadayā bhīmasenena nārācair arjunena ca //
MBh, 9, 25, 9.1 jayatsenaṃ tato viddhvā nārācena hasann iva /
MBh, 9, 25, 13.1 tato 'pareṇa tīkṣṇena nārācena paraṃtapaḥ /
MBh, 9, 27, 17.1 nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ /
MBh, 9, 27, 28.1 te hanyamānā bhīmena nārācaistailapāyitaiḥ /
MBh, 11, 18, 25.2 vāṅnārācaistudaṃstīkṣṇair ulkābhir iva kuñjaram //
MBh, 11, 19, 6.1 karṇinālīkanārācair bhinnamarmāṇam āhave /
MBh, 11, 23, 18.1 karṇinālīkanārācair āstīrya śayanottamam /
MBh, 14, 29, 4.2 mā muñca vīra nārācān brūhi kiṃ karavāṇi te //
MBh, 14, 75, 17.2 nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati //
MBh, 14, 78, 26.2 ityevam uktvā nārācair abhyavarṣad amitrahā //
MBh, 14, 78, 27.2 nārācair achinad rājā sarvān eva tridhā tridhā //
Rāmāyaṇa
Rām, Ay, 58, 15.2 visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ //
Rām, Ār, 19, 18.1 tataḥ paścān mahātejā nārācān sūryasaṃnibhān /
Rām, Ār, 24, 21.1 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ /
Rām, Ār, 27, 4.1 vikṛṣya balavaccāpaṃ nārācān raktabhojanān /
Rām, Ār, 27, 10.1 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ /
Rām, Ār, 27, 26.1 tataḥ paścān mahātejā nārācān bhāskaropamān /
Rām, Ār, 32, 6.2 dīptān kṣipati nārācān sarpān iva mahāviṣān //
Rām, Ār, 49, 5.1 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ /
Rām, Ār, 60, 46.1 arditaṃ mama nārācair dhvastabhrāntamṛgadvijam /
Rām, Ki, 53, 14.3 lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ //
Rām, Su, 12, 4.2 jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām //
Rām, Su, 42, 7.2 bāhvor vivyādha nārācair daśabhistaṃ kapīśvaram //
Rām, Su, 55, 9.2 jyāmukta iva nārāco mahāvego 'bhyupāgataḥ //
Rām, Yu, 22, 28.1 nārācair bahubhiśchinnaḥ śete daryāṃ darīmukhaḥ /
Rām, Yu, 35, 6.1 taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ /
Rām, Yu, 35, 23.1 nārācair ardhanārācair bhallair añjalikair api /
Rām, Yu, 66, 28.2 aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ /
Rām, Yu, 67, 18.2 tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇe //
Rām, Yu, 67, 26.2 sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ //
Rām, Yu, 67, 28.1 tau hanyamānau nārācair dhārābhir iva parvatau /
Rām, Yu, 75, 26.1 ityuktvā pañca nārācān ā karṇāpūritāñśarān /
Rām, Yu, 76, 20.1 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ /
Rām, Yu, 87, 31.2 nārācamālāṃ rāmasya lalāṭe pratyamuñcata //
Rām, Yu, 88, 55.1 atha pradīptair nārācair musalaiścāpi rāvaṇaḥ /
Amarakośa
AKośa, 2, 554.1 prakṣveḍanāstu nārācāḥ pakṣo vājastriṣūttare /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 37.2 prayāti nāśaṃ kaphavātajanmā nārācanirbhinna ivāmayaughaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 24.1 abhyāsam ekadā kurvan nārācaṃ marubhūtikaḥ /
BKŚS, 6, 25.1 asāv api ca nārācaś calitāc cāpataś cyutaḥ /
Daśakumāracarita
DKCar, 2, 5, 84.1 sā mayā samāpattidṛṣṭā kāmanārācapaṅktimiva kaṭākṣamālāṃ mama marmaṇi vyakirat //
Liṅgapurāṇa
LiPur, 2, 23, 10.2 vāme pāśāṅkuśaṃ ghaṇṭāṃ nāgaṃ nārācamuttamam //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
Matsyapurāṇa
MPur, 136, 43.1 pramathairapi nārācairasurāḥ suraśatravaḥ /
MPur, 150, 158.2 kāṃścitkhaḍgena tīkṣṇena kāṃścin nārācavṛṣṭibhiḥ /
MPur, 150, 234.1 saptadaśa ca nārācāṃstīkṣṇānmarmavibhedinaḥ /
MPur, 152, 2.2 tīkṣṇānanaiśca nārācaiścakraiḥ śaktibhireva ca //
MPur, 163, 15.1 nārācapaṅktiḥ siṃhasya prāptā reje'vidūrataḥ /
Bhāratamañjarī
BhāMañj, 5, 519.2 vicerurbhūbhujāṃ hemanārācanicayā iva //
BhāMañj, 7, 106.2 āpucchagāminā pārtho nārācenākulaṃ vyadhāt //
BhāMañj, 7, 225.2 bhrātṝṃśca viṣanārācanirbhinnāniva marmasu //
BhāMañj, 7, 494.2 karṇāya prāhiṇotpārtho nārācaṃ vyomavartmanā //
BhāMañj, 7, 732.1 tataḥ saviṣanārācairnirbhinna iva marmasu /
BhāMañj, 9, 50.1 cakampe kuñjarakulaṃ tasya nārācavarṣiṇaḥ /
BhāMañj, 14, 156.1 gāṇḍīvadhanvanā muktānnārācānvajragauravān /
Garuḍapurāṇa
GarPur, 1, 70, 5.2 suvarṇanārācaśatairivāntarbahiḥ pradīptairniśitāni bhānti //
Kathāsaritsāgara
KSS, 3, 4, 14.2 asṛjanniva nārācapañjarāṇi manobhuvaḥ //
Narmamālā
KṣNarm, 3, 3.2 nārācāḥ kṣurikā sūtraṃ darpaṇaṃ vīrakartarī //
Rasamañjarī
RMañj, 6, 342.2 dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /
Ānandakanda
ĀK, 1, 15, 254.2 antaḥ śvetā ca nārācamūlā sā musalī smṛtā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 140.1 dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ /
Dhanurveda
DhanV, 1, 65.1 sarvalohāstu ye bāṇā nārācāste prakīrtitāḥ /
DhanV, 1, 94.2 ubhābhyāṃ ca śramaṃ kuryānnārācaiśca śaraistathā //
DhanV, 1, 99.1 śarāṇāṃ kathitaṃ hyetannārācānām atho śṛṇu //
DhanV, 1, 100.1 catvāriṃśat ṣoḍaśaiva nārācānāṃ bhavettataḥ /
DhanV, 1, 121.2 nārācāstasya sidhyanti yasya tuṣyenmaheśvaraḥ //
DhanV, 1, 189.1 nārācaṃ paraśuṃ kuntaṃ paṭṭiśādīni saṃnyaset /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 55.1 cakranālīkanārācaistomaraiḥ khaḍgamudgaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 56.2 tadā jvālākarālāśca khaḍganārācatomarāḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 7.2 bhallaiḥ karṇikanārācaiḥ kabandhapaṭasaṃkulaiḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 9.1 nārācaistomarairbhallaiḥ khaḍgaiḥ paraśvadhādibhiḥ /