Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7298
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
superintendent of the armoury
āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet // (1.1) Par.?
sthānaparivartanam ātapapravātapradānaṃ ca bahuśaḥ kuryāt // (2.1) Par.?
ūṣmopasnehakrimibhir upahanyamānam anyathā sthāpayet // (3.1) Par.?
jātirūpalakṣaṇapramāṇāgamamūlyanikṣepaiścopalabheta // (4.1) Par.?
sarvatobhadrajāmadagnyabahumukhaviśvāsaghātisaṃghāṭīyānakaparjanyakabāhūrdhvabāhvardhabāhūni sthitayantrāṇi // (5.1) Par.?
pāñcālikadevadaṇḍasūkarikāmusalayaṣṭihastivārakatālavṛntamudgaragadāspṛktalākuddālāsphāṭimotpāṭimodghāṭimaśataghnitriśūlacakrāṇi calayantrāṇi // (6.1) Par.?
śaktiprāsakuntahāṭakabhiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukhāni // (7.1) Par.?
tālacāpadāravaśārṅgāṇi kārmukakodaṇḍadrūṇā dhanūṃṣi // (8.1) Par.?
mūrvārkaśaṇagavedhuveṇusnāyūni jyāḥ // (9.1) Par.?
veṇuśaraśalākādaṇḍāsananārācāś ceṣavaḥ // (10.1) Par.?
teṣāṃ mukhāni chedanabhedanatāḍanāny āyasāsthidāravāṇi // (11.1) Par.?
nistriṃśamaṇḍalāgrāsiyaṣṭayaḥ khaḍgāḥ // (12.1) Par.?
khaḍgamahiṣavāraṇaviṣāṇadāruveṇumūlāni tsaravaḥ // (13.1) Par.?
paraśukuṭhārapaṭṭasakhanitrakuddālakrakacakāṇḍacchedanāḥ kṣurakalpāḥ // (14.1) Par.?
yantragoṣpaṇamuṣṭipāṣāṇarocanīdṛṣadaś cāśmāyudhāni // (15.1) Par.?
lohajālikāpaṭṭakavacasūtrakaṅkaṭaśiṃśumārakakhaḍgidhenukahastigocarmakhuraśṛṅgasaṃghātaṃ varmāṇi // (16.1) Par.?
śirastrāṇakaṇṭhatrāṇakūrpāsakañcukavāravāṇapaṭṭanāgodarikāḥ peṭīcarmahastikarṇatālamūladhamanikākapāṭakiṭikāpratihatabalāhakāntāś cāvaraṇāṇi // (17.1) Par.?
hastirathavājināṃ yogyabhāṇḍam ālaṃkārikaṃ saṃnāhakalpanāś copakaraṇāni // (18.1) Par.?
aindrajālikam aupaniṣadikaṃ ca karma // (19.1) Par.?
karmāntānāṃ ca icchām ārambhaniṣpattiṃ prayogaṃ vyājam uddayam / (20.1) Par.?
kṣayavyayau ca jānīyāt kupyānām āyudheśvaraḥ // (20.2) Par.?
Duration=0.032794952392578 secs.