Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 74, 12.3 niḥsaṃśayo viśeṣeṇa puruṣaṃ marmakṛntanam /
MBh, 1, 146, 30.1 niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ /
MBh, 1, 185, 12.1 niḥsaṃśayaṃ kṣatriyapuṃgavāste yathā hi yuddhaṃ kathayanti rājan /
MBh, 1, 189, 46.23 bhavataḥ pratyayārthaṃ ca niḥsaṃśayakaraṃ mahat /
MBh, 1, 197, 1.2 rājan niḥsaṃśayaṃ śreyo vācyastvam asi bāndhavaiḥ /
MBh, 1, 212, 1.123 pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata /
MBh, 1, 222, 4.1 niḥsaṃśayāt saṃśayito mṛtyur mātar viśiṣyate /
MBh, 2, 15, 15.2 guṇānniḥsaṃśayād rājannairguṇyaṃ manyase katham //
MBh, 3, 33, 40.2 niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtim upāśnute //
MBh, 3, 33, 41.2 dhīrā narāḥ karmaratā na tu niḥsaṃśayaṃ kvacit //
MBh, 3, 33, 42.2 na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite //
MBh, 3, 59, 12.1 mayā niḥsaṃśayaṃ duḥkham iyaṃ prāpsyaty anuttamā /
MBh, 5, 178, 29.2 anarthasaṃśayāpannaḥ śreyānniḥsaṃśayena ca //
MBh, 10, 1, 47.1 tatra saṃśayitād arthād yo 'rtho niḥsaṃśayo bhavet /
MBh, 10, 10, 23.3 amarṣitair ye nihatāḥ śayānā niḥsaṃśayaṃ te tridivaṃ prapannāḥ //
MBh, 12, 139, 75.2 sthāne tāvat saṃśayaḥ pretyabhāve niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ /
MBh, 12, 161, 41.1 niḥsaṃśayaṃ niścitadharmaśāstrāḥ sarve bhavanto viditapramāṇāḥ /
MBh, 12, 337, 66.1 niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ /
MBh, 13, 25, 4.2 abravīnnipuṇo dharme niḥsaṃśayam anuttamam //
MBh, 14, 7, 21.1 sthairyam atra kathaṃ te syāt sa tvaṃ niḥsaṃśayaṃ kuru /
MBh, 14, 48, 15.2 kecit saṃśayitaṃ sarvaṃ niḥsaṃśayam athāpare //